Stela from Ku Phon Rakhang, Roi Et province (inscription of hospital of King Jayavarman VII, K. 1520), 1108 Śaka

Version: (ec69f30), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vuddhāya nirmmāṇa] ⟨Column b⟩ -[dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāvadvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguruvaidūryya] ⟨Column b⟩ -[prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!arociḥ] ⟨Column b⟩ [śrīcandravairocanarohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ -[devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarāyāṁ] ⟨Column b⟩ [vedāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya-śirovataṁsa] ⟨Column b⟩ -[pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ [paryyagrahīt sadguṇaratna-bhūṣāṁ] ⟨Column b⟩ [yatkīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri⟨Column b⟩s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ] ⟨Column a⟩ [lakṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m] [aho vicitrā rucir indriyāṇām·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāri-pramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāg-yugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇadūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ [bhaṅgan tri-yuga-doṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānyagopativr̥ṣaṁ] ⟨Column b⟩ [svairan tribhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ dehinān deha-rogo ya⟨Column b⟩n] [manorogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭra-duḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B3⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B4⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B5⟩ ⟨Column a⟩ [ sarvveṣām aparādhān ya⟨Column b⟩s] [sarvvataḥ pariśodhayan·]

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na rujā⟨Column b⟩m] [aparādhān vyaśodhayat·]

⟨B7⟩ ⟨Column a⟩ [ sārogya-śālaṁ parito] ⟨Column b⟩ [bhaiṣajyasugataṁ vyadhāt·]

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s] [sadā-śāntyai prajā-rujām·]

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād idam ārogya] ⟨Column b⟩ -[śālaṁ sasugatālayam·]

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [dehāmvara-hr̥d-indunā]

⟨B11⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau cātra] ⟨Column b⟩ [rogiṇāṁ roga-ghātinau]

⟨B12⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ -[vairocana-jinātmajau]

⟨B13⟩ ⟨Column a⟩ [ cikitsyā Atra catvāro] ⟨Column b⟩ [varṇā dvau bhiṣajau tayoḥ]

⟨B14⟩ ⟨Column a⟩ [pumān ekaḥ striyau ca dve] ⟨Column b⟩ [Ekaśaḥ sthitidāyinaḥ]

⟨B15⟩ ⟨Column a⟩ [ nidhipālau pumāṅsau dvau] ⟨Column b⟩ [bheṣajānāṁ vibhājakau]

⟨B16⟩ ⟨Column a⟩ [grāhakau vrīhikāṣṭhānā⟨Column b⟩n] [tad-dāyibhyaḥ pratiṣṭhitau]

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pākaidhodaka-dāyinau]

⟨B18⟩ ⟨Column a⟩ [puṣpa-darbha-harau deva] ⟨Column b⟩ -[vasateś ca viśodhakau]

⟨B19⟩ ⟨Column a⟩ [ dvau yajñahāriṇau pattra] ⟨Column b⟩ -[kārau pattra-śalākayoḥ]

⟨B20⟩ ⟨Column a⟩ [dātārāv atha bhaiṣajya][pākendhana-harāv ubhau]

⟨B21⟩ [ narāś caturdaśārogya] ⟨Column b⟩ -[śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ [dātāro bheṣajānāñ ca] ⟨Column b⟩ [miśrā dvāviṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ [ teṣām eko naro nārī] ⟨Column b⟩ [caikaśaḥ sthitidāyinaḥ]

⟨B24⟩ ⟨Column a⟩ [vāri-santāpa-bhaiṣajya] ⟨Column b⟩ -[peṣakāryyas tu ṣaṭ striyaḥ]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ ( dve) [tu] (vrīhyavaghātinyau) ⟨Column b⟩ (tā) [Aṣṭau] (pi)¡nd!(itāḥ stri)[yaḥ]

⟨C2⟩ ⟨Column a⟩ [tāsān tu sthiti-dāyi] (nyaḥ) ⟨Column b⟩ [pratyekaṁ yoṣitāv ubhe]

⟨C3⟩ ⟨Column a⟩ ( punaḥ pi)¡nd!(īkr̥tās te tu) ⟨Column b⟩ [dvātriṁśat paricārikāḥ]

⟨C4⟩ ⟨Column a⟩ [bhū](yo) [’ṣṭāna¡p!at]i[s sarvve] ⟨Column b⟩ [pi¡nd!itās sthitidais saha]

⟨C5⟩ ⟨Column a⟩ [ ta¡nd!ulā deva-pūjāṅśā] ⟨Column b⟩ [Eka-droṇā dine dine]

⟨C6⟩ ⟨Column a⟩ [śeṣā yajñāḥ pradātavyā] ⟨Column b⟩ [rogibhyaḥ] (prati)[vāsaram·]

⟨C7⟩ ⟨Column a⟩ ( prati-va)[rṣa](n tv)[idaṁ grāhyaṁ] ⟨Column b⟩ (triṣ)[kr̥tvo bhūpater nidheḥ]

⟨C8⟩ ⟨Column a⟩ [pratyeka](ñ caitra)[pū](rṇamyāṁ) ⟨Column b⟩ (śrāddhe) [cā](py uttarāyaṇe)

⟨C9⟩ ⟨Column a⟩ [ raktāntajā](lavasana)⟨Column b⟩[m] [ekaṁ dhautāmvarāṇi ṣaṭ·]

⟨C10⟩ ⟨Column a⟩ (dv)[e] (go)[bhikṣe] (pañcapalaṁ) ⟨Column b⟩ (takkaṁ kr̥ṣṇā ca) [tāvatī]

⟨C11⟩ ⟨Column a⟩ [] E(ka)[pa](ñca-palas si)[ktha] ⟨Column b⟩ [dīpa Eka-palāḥ punaḥ]

⟨C12⟩ ⟨Column a⟩ [catvāro madhu](naḥ prasthā)⟨Column b⟩[s] ⟨Column b⟩ [trayaḥ pra](sthā)[s] t[ilasya ca]

⟨C13⟩ ⟨Column a⟩ [ ghr̥taṁ pra](stho) [’tha bhaiṣajyaṁ] ⟨Column b⟩ [pippalī-reṇu-dīpyakam·]

⟨C14⟩ ⟨Column a⟩ [punnāga](ñ caikaśaḥ pāda) ⟨Column b⟩ -[dvayañ jātīphalatrayam·]

⟨C15⟩ ⟨Column a⟩ [] (hi)[ṅgu-kṣāraṁ kot](tha)[jīr](ṇa)⟨Column b⟩[m] [ekaikañ caika-pādakam·]

⟨C16⟩ ⟨Column a⟩ [pa](ñcavimvan tu karpūraṁ) ⟨Column b⟩ (śarkkarā)[yāḥ pala-dvayam·]

⟨C17⟩ ⟨Column a⟩ [ da](ṅdaṅsā)khy(ā ja)la[carāḥ] ⟨Column b⟩ (pañcā)[khyātā Athaikaśaḥ]

⟨C18⟩ ⟨Column a⟩ (śr)[ī](vāsañ canda)[nan dhānyaṁ] ⟨Column b⟩ [śatapuṣpaṁ palaṁ smr̥tam·]

⟨C19⟩ ⟨Column a⟩ [ Elā](nāga)[ra-karkolaṁ] ⟨Column b⟩ [mar](i)[can tu paladvayam·]

⟨C20⟩ ⟨Column a⟩ (pratye)[ka](m ekaśaḥ prasthau) ⟨Column b⟩ (dvau) [pracīva](lasarṣṣa)[pau]

⟨C21⟩ ⟨Column a⟩ (tvaksārddhamu)[ṣṭ](i)[ḥ pathyās tu] ⟨Column b⟩ [catvāriṁśat prakalpitāḥ]

⟨C22⟩ ⟨Column a⟩ (dārvv)[ī]chi[dādvayañ cātha] ⟨Column b⟩ sārddh[ai]kapalam e(kaśaḥ)

⟨C23⟩ ⟨Column a⟩ (ka)ndaṅ-(harl)[āy-ja](nsyaṅde)va ⟨Column b⟩ -dārucchavyaṁ prakalpita(m)·

⟨C24⟩ ⟨Column a⟩ (Ekapādaikapalako) ⟨Column b⟩ (mittra)deva(ḥ praka)[lpitaḥ]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [ Athaikaśo madhu-guddau] ⟨Column b⟩ [ku¡d!uva-trayamānitau]

⟨D2⟩ ⟨Column a⟩ [Ekaḥ prasthas tu sauvīra] ⟨Column b⟩ -[nīrasya parikalpitaḥ]

⟨D3⟩ ⟨Column a⟩ [ dvau yājakau tad-gaṇaka⟨Column b⟩ś] [caikas te dharmma-dhāriṇaḥ]

⟨D4⟩ ⟨Column a⟩ [trayo niyojyāś śrīrāja] ⟨Column b⟩ -[vihārādhyāpakena ca]

⟨D5⟩ ⟨Column a⟩ [ varṣe varṣe tv idan teṣu] ⟨Column b⟩ [praty-ekaṁ parikalpitam·]

⟨D6⟩ ⟨Column a⟩ [tisro vr̥hatyo dvādaśa] ⟨Column b⟩ [yugā daśakarāḥ paṭāḥ]

⟨D7⟩ ⟨Column a⟩ [ yugmāni nava hastānāṁ] ⟨Column b⟩ [vāsasān daśa pañca ca]

⟨D8⟩ ⟨Column a⟩ [dvi-kaṭṭikaṁ punaḥ pātra] ⟨Column b⟩ -[tritayan trāpuṣaṁ smr̥tam·]

⟨D9⟩ ⟨Column a⟩ [ deyā dvādaśa khāryyaś ca] ⟨Column b⟩ [ta¡nd!ulānām athaikaśaḥ]

⟨D10⟩ ⟨Column a⟩ [sikthatakke tripalake] ⟨Column b⟩ [deye kr̥ṣṇā tu ṣaṭpalā]

⟨D11⟩ ⟨Column a⟩ [ vadanya-vr̥ṇ¡d!āgrasaro ’pi rājā] ⟨Column b⟩ [prajārtha-cintā-janitārthi-bhāvaḥ]

⟨D12⟩ ⟨Column a⟩ [bhūyo ’py asau yācata Ity ajasraṁ] ⟨Column b⟩ [praditsataḥ kamvujarājasiṁhān·]

⟨D13⟩ ⟨Column a⟩ [ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s] [saṁrakṣaṇīyaṁ bhavadīyam etat·]

⟨D14⟩ ⟨Column a⟩ [puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ] ⟨Column b⟩ [saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ]

⟨D15⟩ ⟨Column a⟩ [ yo rājadhānyān nihitaḥ prabhutve] ⟨Column b⟩ [mantrī sa Evātra niyojanīyaḥ]

⟨D16⟩ ⟨Column a⟩ [na preṣitavyā Iha karmma-kārāḥ] ⟨Column b⟩ [karādi-dāneṣu na cānya-kāryye]

⟨D17⟩ ⟨Column a⟩ [ praty-agradoṣā Api dehinas te] ⟨Column b⟩ [na daṇ¡d!anīyā Iha ye praviṣṭāḥ]

⟨D18⟩ ⟨Column a⟩ [te daṇ¡d!anīyās tu na marṣaṇīyā] ⟨Column b⟩ [ye prāṇi-hiṁsāniratā Ihasthāḥ]

⟨D19⟩ ⟨Column a⟩ [ jagad-dhitātyartha-tr̥ṣas sa rājā] ⟨Column b⟩ [punar vabhāṣe praṇidhānam etat·]

⟨D20⟩ ⟨Column a⟩ [bhavābdhi-magnāñ janatāṁ samastā⟨Column b⟩m] [uttārayeyaṁ sukr̥tena tena]

⟨D21⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalāraktā] ⟨Column b⟩ [Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ]

⟨D22⟩ ⟨Column a⟩ [te sānvayāntaḥpura-mantri-mittrā] ⟨Column b⟩ [nirāmayaṁ mokṣa-puraṁ labheran·]

⟨D23⟩ [ nānā-divyāṅganābhir viracita-ratibhir bhūri-divyopabhogai-

⟨D24⟩ r] [divyeyur divyadehā divi ditidanujāṁs tejasā tejayantaḥ]

⟨D25⟩ [dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe]

⟨D26⟩ [ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam·]

Commentary

Restitutions are based on the almost identical inscriptions K. 12, K. 209, K. 368, K. 386, K. 395, K. 402, K. 435, K. 667, K. 1115, K. 1170, K. 1402, K. 1519, K. 1521, K. 1522 and K. 1524.

⟨B7⟩ The restitution of bhaiṣajyasugataṁ vyadhāt· is based on the inscription K. 1519; other inscriptions have bhaiṣajya-sugatālayam·.

Bibliography

Edited preliminarily by Kunthea Chhom from the photograph of the face C in the article of Phimphan Phaibunwangcharoen (N.d., pp. 44–55) with a translation in Thai language. The photograph is of low quality. In the article, Phimphan Phaibunwangcharoen does not give a reading of each line of the inscription.