Stela from Prasat Banteay Thleng (inscription of hospital of King Jayavarman VII, K. 667), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ || namo vuddhāya nirmmāṇa ⟨Column b⟩ -dharmma-sāmbhoga-mūrttaye

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayātīto ⟨Column b⟩ dvayātmā yo nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ yena nāmāpi śr̥ṇvatām·

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairocanaca¡nd!arociḥ ⟨Column b⟩ śrīcandravairocanarohiṇīśaḥ

⟨A6⟩ ⟨Column a⟩ rujāndhakārāpaharau prajānāṁ ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -devātmajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-pureśvarāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāri(ḥ)

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍhyaḥ

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇ(aḥ)

⟨A13⟩ ⟨Column a⟩ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhyupet[ām·]

⟨A14⟩ ⟨Column a⟩ dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m aho vicitrā rucir indriyā(ṇā)[m·]

⟨A15⟩ ⟨Column a⟩ yaṁ vīkṣya dhāmnā vijite ’pi nāthe ⟨Column b⟩ vuddhveva kāntyā vijitañ ca kāma(m·)

⟨A16⟩ ⟨Column a⟩ śucan tyajantyo nijanāma sārthaṁ ⟨Column b⟩ vandhīkr̥tāri-pramadāḥ pracakruḥ

⟨A17⟩ ⟨Column a⟩ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye ⟨Column b⟩ kṣayaṅ gatāyāṁ kṣayavat prajāyā[m·]

⟨A18⟩ ⟨Column a⟩ prajāpatiḥ prāg-yugavad vitene ⟨Column b⟩ yo ’bhyutthitiṁ pūrṇa(vr̥ṣāṁ) [samr̥](ddhām·)

⟨A19⟩ ⟨Column a⟩ R̥ddhyā svargg¡i!kr̥tāṁ pr̥thvīṁ ⟨Column b⟩ matvā maraṇa-dūṣitām·

⟨A20⟩ ⟨Column a⟩ martyānām amaratvāya ⟨Column b⟩ yo ’diśad bheṣajāmr̥tam·

⟨A21⟩ ⟨Column a⟩ puṣyaṅ kr̥tī kr̥tīkr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A22⟩ ⟨Column a⟩ rāja-vaidyā-cikitsyāṅghri ⟨Column b⟩ -bhaṅgan triyugadoṣataḥ

⟨A23⟩ ⟨Column a⟩ jitvānyagopativr̥ṣaṁ ⟨Column b⟩ svairan tribhuvanāṅgane

⟨A24⟩ ⟨Column a⟩ jr̥mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ dehinān deha-rogo ya⟨Column b⟩[n] manorogo rujattarām·

⟨B2⟩ ⟨Column a⟩ (rā)ṣṭra-d(u)ḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n duḥkhan duḥkhan tu nātmanaḥ

⟨B3⟩ ⟨Column a⟩ Āyurvvedāstra-vedeṣu ⟨Column b⟩ vaidya-vīrair vviśāradaiḥ

⟨B4⟩ ⟨Column a⟩ yo ’ghātayad rāṣṭra-rujo ⟨Column b⟩ rujārīṁ bheṣajāyudhaiḥ

⟨B5⟩ ⟨Column a⟩ sarvveṣām aparādhān ya⟨Column b⟩s sarvvataḥ pariśodhayan·

⟨B6⟩ ⟨Column a⟩ (y)ugāparādhe na rujā⟨Column b⟩m aparādhān vyaśodhayat·

⟨B7⟩ ⟨Column a⟩ sārogya-śālaṁ parito ⟨Column b⟩ bhaiṣajya-sugataṁ vyadhāt·

⟨B8⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s sadā-¡s!ānty¡e! prajā-rujām·

⟨B9⟩ ⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -śālaṁ sasugatālayam·

⟨B10⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indunā

⟨B11⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ roga-ghātinau

⟨B12⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ -vairocana-jinātmajau

⟨B13⟩ ⟨Column a⟩ [] cikitsyā Atra catvāro ⟨Column b⟩ varṇā dvau bhiṣajau tayoḥ

⟨B14⟩ ⟨Column a⟩ [pumā](n e)kaḥ striyau ca dve ⟨Column b⟩ Ekaśaḥ sthitidāyinaḥ

⟨B15⟩ ⟨Column a⟩ ( n)i(dh)i-(pāl)au pumāṅsau dvau ⟨Column b⟩ bheṣajānāṁ vibhājakau

⟨B16⟩ ⟨Column a⟩ grāhakau vrīhi-kāṣṭhānā⟨Column b⟩n tad-dāyibhyaḥ pratiṣṭhitau

⟨B17⟩ ⟨Column a⟩ pācakau tu pumāṅsau dvau ⟨Column b⟩ pākaidhodaka-dāyinau

⟨B18⟩ ⟨Column a⟩ puṣpa-darbha-harau deva ⟨Column b⟩ -vasateś (ca) viśodhakau

⟨B19⟩ ⟨Column a⟩ dvau yajña-hāriṇau pattra ⟨Column b⟩ kārau pattra-śalākay(o)[ḥ]

⟨B20⟩ ⟨Column a⟩ dātārāv atha bhaiṣajya ⟨Column b⟩ -pākendhana-harāv (u)bhau

⟨B21⟩ ⟨Column a⟩ narāś caturdaśāro(g)ya ⟨Column b⟩ śāl¡a!-saṁrakṣiṇaḥ punaḥ

⟨B22⟩ ⟨Column a⟩ dātāro bheṣajānāñ ca ⟨Column b⟩ miśrā dvāviṁśatis tu te

⟨B23⟩ ⟨Column a⟩ teṣām eko naro nārī ⟨Column b⟩ caikaśaḥ sthitidāyinaḥ

⟨B24⟩ ⟨Column a⟩ vāri-santāpa-bhaiṣajya ⟨Column b⟩ (pe)ṣakāryyas tu ṣaṭ striyaḥ

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ dve (t)u vrīhy-avaghātinyau ⟨Column b⟩ tā Aṣṭau pi¡nd!itāḥ striyaḥ

⟨C2⟩ ⟨Column a⟩ tāsān tu sthiti-dāyinyaḥ ⟨Column b⟩ pratyekaṁ yoṣitāv ubhe

⟨C3⟩ ⟨Column a⟩ punaḥ piṇḍīkr̥tās te tu ⟨Column b⟩ dvā-triṁśat paricār⟨i⟩kāḥ

⟨C4⟩ ⟨Column a⟩ bhūyo ’ṣṭānavatis sarvve ⟨Column b⟩ pi¡nd!itās sthitidais saha

⟨C5⟩ ⟨Column a⟩ ta¡nd!ulā deva-pūjāṅ(ś)ā ⟨Column b⟩ Eka-droṇā dine dine

⟨C6⟩ ⟨Column a⟩ śeṣā yajñāḥ pradātavyā ⟨Column b⟩ rogibhyaḥ prati-vāsaram·

⟨C7⟩ ⟨Column a⟩ prati-varṣan tv idaṁ grāhyaṁ ⟨Column b⟩ triṣ-kr̥tvo bhūpater nidheḥ

⟨C8⟩ ⟨Column a⟩ pratyekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨C9⟩ ⟨Column a⟩ raktāntajāla-vasana⟨Column b⟩m ekaṁ dhautāmvarāṇi ṣaṭ·

⟨C10⟩ ⟨Column a⟩ dve gobhikṣe pañcapalaṁ ⟨Column b⟩ takkaṁ kr̥(ṣ)ṇā ca tāvatī

⟨C11⟩ ⟨Column a⟩ Ekaḥ pañca-palas siktha ⟨Column b⟩ -(dī)pa Eka-palāḥ punaḥ

⟨C12⟩ ⟨Column a⟩ catvāro madhunaḥ prasthā⟨Column b⟩s trayaḥ prasthās tilasya ca

⟨C13⟩ ⟨Column a⟩ ghr̥taṁ prastho ’tha bhaiṣajyaṁ ⟨Column b⟩ pippalī-reṇu-dīpyakam·

⟨C14⟩ ⟨Column a⟩ punnāgañ caikaśaḥ pāda ⟨Column b⟩ -dvayañ jātī-phala-trayam·

⟨C15⟩ ⟨Column a⟩ hiṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩m ekaikañ caika-pā(dakam·)

⟨C16⟩ ⟨Column a⟩ pañca-vimvan tu karpūraṁ ⟨Column b⟩ śarkarāyāḥ pala-dvayam·

⟨C17⟩ ⟨Column a⟩ daṅdaṅsākhyā jala-carāḥ ⟨Column b⟩ pañcākhyātā Athaikaśaḥ

⟨C18⟩ ⟨Column a⟩ ś(r)īvāsañ candanan dhānyaṁ ⟨Column b⟩ śatapuṣpaṁ palaṁ smr̥tam·

⟨C19⟩ ⟨Column a⟩ Elānāgara-kakola⟨ṁ⟩ ⟨Column b⟩ marican tu pala-dvayam·

⟨C20⟩ ⟨Column a⟩ pratyekan tu dvi-ku¡d!avau ⟨Column b⟩ dvau pracīvala-sarṣṣapau

⟨C21⟩ ⟨Column a⟩ Ekamuṣṭis tvacaḥ pathyā ⟨Column b⟩ catvāriṅśat prakalpitāḥ

⟨C22⟩ ⟨Column a⟩ dārvyā Ekāc(ch)idākhyātā ⟨Column b⟩ sārddhaika-palam ekaśaḥ

⟨C23⟩ ⟨Column a⟩ kandaṅ harlāy jansyaṅ deva ⟨Column b⟩ -dāruccha(vya)ṁ prakalpitam·

⟨C24⟩ ⟨Column a⟩ Eka-pādaika-palako ⟨Column b⟩ mittradevaḥ prakalpitaḥ

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ Athaikaśo madhu-guddau ⟨Column b⟩ ku¡d!uva-trayamānitau

⟨D2⟩ ⟨Column a⟩ Ekaḥ prasthas tu sauvīra ⟨Column b⟩ -nīrasya parikalpitaḥ

⟨D3⟩ ⟨Column a⟩ dvau yājakau tad-gaṇaka⟨Column b⟩ś caikas te dharmma-dhāriṇaḥ

⟨D4⟩ ⟨Column a⟩ trayo niyojyāś śrīrāja ⟨Column b⟩ -vihārādhyāpakena ca

⟨D5⟩ ⟨Column a⟩ varṣe varṣe tv idan teṣu ⟨Column b⟩ praty-ekaṁ parikalpitam·

⟨D6⟩ ⟨Column a⟩ tisro vr̥hatyo dvādaśa ⟨Column b⟩ yugā daśakarāḥ paṭāḥ

⟨D7⟩ ⟨Column a⟩ yugmāni nava hastānāṁ ⟨Column b⟩ vāsasān daśa pañca ca

⟨D8⟩ ⟨Column a⟩ dvi-kaṭṭikaṁ punaḥ pātra ⟨Column b⟩ -tritayan trāpuṣaṁ smr̥tam·

⟨D9⟩ ⟨Column a⟩ deyā dvādaśa khāryyaś ca ⟨Column b⟩ ta¡nd!ulānām athaikaśaḥ

⟨D10⟩ ⟨Column a⟩ sikthatakke tri-palake ⟨Column b⟩ deye kr̥ṣṇā tu ṣaṭpalā

⟨D11⟩ ⟨Column a⟩ vada(nya)-vr̥ṇ¡d!āgrasaro ’pi rājā ⟨Column b⟩ prajārtha-cintā-janitārthi-bhāvaḥ

⟨D12⟩ ⟨Column a⟩ (bh)ūyo ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ kamvuja-rājasiṁhān·

⟨D13⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bhavadīyam etat·

⟨D14⟩ ⟨Column a⟩ puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ

⟨D15⟩ ⟨Column a⟩ yo rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantrī sa Evātra niyojanīyaḥ

⟨D16⟩ ⟨Column a⟩ (na pre)ṣitavyā Iha karmma-kārāḥ ⟨Column b⟩ karādi-dāneṣu na cānya-kāryye

⟨D17⟩ ⟨Column a⟩ ( pra)ty-agradoṣā Api dehinas te ⟨Column b⟩ na daṇ¡d!anīyā Iha ye praviṣṭ(āḥ)

⟨D18⟩ ⟨Column a⟩ (te daṇ)¡d!anīyās tu na marṣaṇīyā ⟨Column b⟩ ye prāṇi-hiṁsāniratā Ihasthāḥ

⟨D19⟩ ⟨Column a⟩ jagad-dhitātyartha-tr̥ṣas sa rājā ⟨Column b⟩ punar vabhāṣe praṇidhānam etat·

⟨D20⟩ ⟨Column a⟩ (bha)vābdhi-magnāñ janatāṁ samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena tena

⟨D21⟩ ⟨Column a⟩ ye kamvujendrāḥ kuśalānuraktā ⟨Column b⟩ Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ

⟨D22⟩ ⟨Column a⟩ te sānvayāntaḥ-pura-mantri-mittrā ⟨Column b⟩ nirāmayaṁ mokṣa-puraṁ labheran·

⟨D23⟩ nānā-divyāṅganābhir viracita-ratibhir bhūri-divyopabhogai-

⟨D24⟩ r divyeyur divyadehā divi ditidanujāṁs tejasā tejayantaḥ

⟨D25⟩ dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe

⟨D26⟩ ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam·

Commentary

⟨B14⟩ The word striyau appears like sriyau.

⟨C6⟩ The word devapūjāṅ(ś)śācan also be read devapūjāṅgā.

⟨C20⟩ Regarding pratyekan tu dvi-ku¡d!⟨ḍ⟩avau, K. 368, K. 386, K. 435, K. 1115 and K. 1170 has pratyekam ekaśaḥ prasthau.

⟨C21⟩ Regarding Ekamuṣṭis tvacaḥ pathyā, K. 368, K. 386, K. 435, K. 1115 and K. 1170 has tvaksārddhamuṣṭiḥ pathyās tu.

⟨C22⟩ Regarding dārvyā Ekāc(ch)idākhyātā, K. 368, K. 386, K. 435, K. 1115 and K. 1170 has dārvībhidādvayañ cātha.

⟨D15⟩ There is no space between the pādas a and b.

⟨D17⟩ There is no space between the pādas a and b.

⟨D18⟩ There is no space between the pādas c and d.

⟨D20⟩ There is no space between the pādas c and d.

⟨D21⟩ There is no space between the pādas a and b.

⟨D22⟩ There is no space between the pādas c and d.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampage EFEO n. 800.