Stela from Vat Ku (inscription of hospital of King Jayavarman VII, K. 402), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ na]mo vuddhā(ya) [nirmmāṇa] ⟨Column b⟩ [-dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ (bhā)vābhāva-(d)[vayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ (bh)ai[ṣajyaguru-vaidūryya] ⟨Column b⟩ -[prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ (k)[ṣ]e[mārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ś]r[īsūryyavairocanaca¡nd!arociḥ] ⟨Column b⟩ [śrīcandravairocanarohiṇī]śaḥ

⟨A6⟩ ⟨Column a⟩ rujāndhakārā(pa)[harau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatā]m upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥pa(ś) śr[īdharaṇī]ndrava[r]mma ⟨Column b⟩ -devātmajaś śr(ī)jayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayād[i](tya)-pureśvarāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āptarājya(ḥ)

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śi[ro](va)taṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-gu(ṇa)-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhi(ta)-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadā(ḍhy)[aḥ]

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-s[u]rārikānto ⟨Column b⟩ ya(ḥ) kr̥ṣṇa-kalpo ’py avadātava[r](ṇ)[aḥ]

⟨A13⟩ ⟨Column a⟩ yo ’bhyarthitāṁ bhū(pa)tibhir d(urā)pāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhyu(pe)[tām·]

⟨A14⟩ ⟨Column a⟩ dikṣu drutāṁ hlā(da)yati sma kīr(t)ti⟨Column b⟩m aho vicitrā rucir indriyāṇ(ā)[m·]

⟨A15⟩ ⟨Column a⟩ yaṁ vīkṣya dhām(n)ā vi(j)[i](te)(p)i nāthe ⟨Column b⟩ (vuddhveva kā)n[t](y)ā vijitañ ca kāma[m·]

⟨A16⟩ ⟨Column a⟩ (ś)u(ca)n tya(ja)ntyo ni(janāma)[r]tha[ṁ] ⟨Column b⟩ van¡d!(ī)kr̥tāri-prama(dāḥ pracakr)u(ḥ)

⟨A17⟩ ⟨Column a⟩ [] (p)[u](y)āyuṣaḥ kṣī(ṇa)tayā (yu)ge ’ntye ⟨Column b⟩ kṣa(ya)ṅ gatāyā kṣayavat prajāy[ām·]

⟨A18⟩ ⟨Column a⟩ prajā[pa](t)i[ḥ prā](g-yugava)d vitene ⟨Column b⟩ yo ’(bh)yu(t)thi(t)iṁ p[ū]rṇavr̥ṣāṁ samr̥ddh[ām·]

⟨A19⟩ ⟨Column a⟩ R̥ddhyā sva[r](gg)[ī]kr̥tāṁ pr̥thvīṁ ⟨Column b⟩ ma(tv)ā maraṇa-dūṣit(ām)·

⟨A20⟩ ⟨Column a⟩ martyānām a(ma)ratvāya ⟨Column b⟩ (y)o ’diśad bheṣajāmr̥tam·

⟨A21⟩ ⟨Column a⟩ puṣyaṅ kr̥t(ī k)r̥tīkr̥tya ⟨Column b⟩ (pū)rṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A22⟩ ⟨Column a⟩ rāja-vaidyā-cikitsyā(ṅgh)ri ⟨Column b⟩ -(bha)ṅgan triyugadoṣataḥ

⟨A23⟩ ⟨Column a⟩ jitvānyagopativr̥ṣa(ṁ) ⟨Column b⟩ svairan tribhuvanāṅgane

⟨A24⟩ ⟨Column a⟩ jr̥mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨A25⟩ [1]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ dehinān deha-rogo ya⟨Column b⟩n] [manorogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭra-duḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B3⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B4⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B5⟩ ⟨Column a⟩ [ sarvveṣām aparādhān ya⟨Column b⟩s] [sarvvataḥ pariśodhayan·]

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na rujā⟨Column b⟩m] [aparādhān vyaśodhayat·]

⟨B7⟩ ⟨Column a⟩ [ sārogya-śālaṁ parito] ⟨Column b⟩ [bhaiṣajya-sugataṁ vyadhāt·]

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s] [sadā-śāntyai prajā-rujām·]

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād idam ārogya] ⟨Column b⟩ -[śālaṁ sasugatālayam·]

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [dehāmvara-hr̥d-indunā]

⟨B11⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau cātra] ⟨Column b⟩ [rogiṇāṁ roga-ghātinau]

⟨B12⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ [vairocana-jinātma](jau)

⟨B13⟩ ⟨Column a⟩ [ cikitsyā Atra catvāro] ⟨Column b⟩ [varṇā dvau bhiṣajau] tayoḥ

⟨B14⟩ ⟨Column a⟩ [pumān ekaḥ striyau] ca dve ⟨Column b⟩ [Ekaśaḥ sthitidā]yinaḥ

⟨B15⟩ ⟨Column a⟩ [ nidhi-pālau pumāṅ](sau) dvau ⟨Column b⟩ [bhe]ṣajānāṁ vibhājakau

⟨B16⟩ ⟨Column a⟩ [grāhakau vrīhi-kāṣṭhānā]⟨Column b⟩(n) (ta)d-dāyibhyaḥ pratiṣṭhitau

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pā]kaidhodaka-dāyinau

⟨B18⟩ ⟨Column a⟩ [puṣpa-darbha-harau deva] ⟨Column b⟩ -[va]sateś ca (v)iśodhakau

⟨B19⟩ ⟨Column a⟩ [ dvau yajña-hāriṇau pattra] ⟨Column b⟩ -[kā]rau pa(ttra)-[śalāka](yoḥ)

⟨B20⟩ ⟨Column a⟩ [dātārāv atha bhaiṣajya] ⟨Column b⟩ [pākendhana-harāv ubhau]

⟨B21⟩ ⟨Column a⟩ narāś catu[r](da)[śārogya] ⟨Column b⟩ -[śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ dātāro bheṣajā(n)[āñ ca] ⟨Column b⟩ [miśrā] (d)vāv[iṁ](śa)[tis tu te]

⟨B23⟩ ⟨Column a⟩ [ teṣām eko naro nār](ī) ⟨Column b⟩ [caika]śaḥ sthitidā(y)[i](naḥ)

⟨B24⟩ ⟨Column a⟩ vāri-santāpa-bhaiṣajya ⟨Column b⟩ -pe[ṣa](k)āryyas tu ṣaṭ striyaḥ

⟨B25⟩ 2

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [] dv(e tu) v(r)īh(y-a)va(ghā)[t]i[nyau] ⟨Column b⟩ [tā Aṣṭau pi¡nd!itāḥ striyaḥ]

⟨C2⟩ ⟨Column a⟩ [tāsān tu sth](i)[t]i-[dāyinyaḥ] ⟨Column b⟩ [pratyekaṁ yoṣitāv ubhe]

⟨C3⟩ ⟨Column a⟩ [ punaḥ pi¡nd!īkr̥tās te tu] ⟨Column b⟩ [dvā-triṁśat paricārikāḥ]

⟨C4⟩ ⟨Column a⟩ bhū[yo ’ṣṭānavatis sarvve] ⟨Column b⟩ [pi¡nd!itās sthitidais saha]

⟨C5⟩ ⟨Column a⟩ [ta¡nd!ulā deva-pūjāṅśā] ⟨Column b⟩ [Eka-droṇā dine dine]

⟨C6⟩ ⟨Column a⟩ ś(e)[ṣā yajñāḥ pradātavyā] ⟨Column b⟩ [rogibhyaḥ prati-vāsaram·]

⟨C7⟩ ⟨Column a⟩ [p](r)[ati-varṣan tv idaṁ grāhyaṁ] ⟨Column b⟩ [triṣ-kr̥tvo bhūpater nidheḥ]

⟨C8⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śrāddhe cāpy uttarāyaṇe]

⟨C9⟩ [ raktāntajāla-vasana⟨Column b⟩m] [ekaṁ dhautāmvarāṇi ṣaṭ·]

⟨C10⟩ ⟨Column a⟩ [dve gobhikṣe pañcapalaṁ] ⟨Column b⟩ [takkaṁ] (kr̥ṣ)(ā ca t)āvatī

⟨C11⟩ ⟨Column a⟩ [] Ekaḥ pañca-palas siktha ⟨Column b⟩ -dī(pa) (E)ka-palāḥ punaḥ

⟨C12⟩ ⟨Column a⟩ [catvāro ma](dh)u(na)ḥ prasthā⟨Column b⟩s tra[ya]ḥ prasthās tila(sya) ca

⟨C13⟩ ⟨Column a⟩ ghr̥(ta)[ṁ] prastho ’(tha bh)ai(ṣa)jya[ṁ] ⟨Column b⟩ pi[ppa]lī-(re)ṇu-dīpyakam·

⟨C14⟩ ⟨Column a⟩ (pu)nnā(gañ caika)śaḥ pāda ⟨Column b⟩ -dva(ya)ñ jā(tī-pha)la-traya(m·)

⟨C15⟩ ⟨Column a⟩ (h)iṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩(m) ekaikañ cai(ka)-pādakam·

⟨C16⟩ ⟨Column a⟩ (pañca)-vimvan t(u) karpūraṁ ⟨Column b⟩ (śarkarāyā)[pala-dvay]am·

⟨C17⟩ ⟨Column a⟩ ( d)aṅdaṅsākhyā ja(la)-carāḥ ⟨Column b⟩ (pañc)ākhyātā (A)[thaikaśa](ḥ)

⟨C18⟩ ⟨Column a⟩ śrīvāsañ ca(n)dana(n) dhānyaṁ ⟨Column b⟩ (śatapuṣpaṁ) pala[ṁ] smr̥tam·

⟨C19⟩ ⟨Column a⟩ () Elānāgara-ka(r)k(olaṁ) ⟨Column b⟩ marican tu (pa)la-dvayam·

⟨C20⟩ ⟨Column a⟩ pra(ty)-e(ka)m ekaśaḥ prasthau ⟨Column b⟩ (d)v(au pra)cīvala-sarṣṣa(pau)

⟨C21⟩ ⟨Column a⟩ () tvak-sārddhamuṣṭiḥ pathyās tu ⟨Column b⟩ ca(tvāri)ṅśat prakalpitāḥ

⟨C22⟩ ⟨Column a⟩ dārv(ī)chidā-(d)vayañ cātha ⟨Column b⟩ (s)ārddhaika-palam eka(ś)aḥ

⟨C23⟩ ⟨Column a⟩ kandaṅ-harlāy-jansyaṅ-(d)e(va) ⟨Column b⟩ -(dā)rucchavyaṁ prakalpitam·

⟨C24⟩ ⟨Column a⟩ Eka-(pād)ai(ka)-pa(la)k(o) ⟨Column b⟩ (m)ittra(de)vaḥ (praka)lpitaḥ

⟨C25⟩ [3]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ ( A)thaikaś(o) [madhu-guddau] ⟨Column b⟩ [ku¡d!uva-trayamān]i[tau]

⟨D2⟩ ⟨Column a⟩ Ekaḥ prastha[s tu sauvīra] ⟨Column b⟩ [nīrasya parikalpitaḥ]

⟨D3⟩ ⟨Column a⟩ [] (d)[v](au) [yājakau tad-gaṇaka⟨Column b⟩ś] ⟨Column b⟩ [caikas te dharmma-dhāriṇaḥ]

⟨D4⟩ ⟨Column a⟩ [trayo niyojyāś śrīrāja] ⟨Column b⟩ [vihārādhyāpakena ca]

⟨D5⟩ ⟨Column a⟩ [] varṣe varṣe tv i(da)[n teṣu] ⟨Column b⟩ [praty-ekaṁ parikalpitam·]

⟨D6⟩ ⟨Column a⟩ [tisro vr̥hatyo dvādaśa] ⟨Column b⟩ -[yugā daśakarāḥ paṭāḥ]

⟨D7⟩ ⟨Column a⟩ [ yugmāni nava hastānāṁ] ⟨Column b⟩ [vāsasān daśa pañca ca]

⟨D8⟩ ⟨Column a⟩ [dvi-kaṭṭikaṁ punaḥ pātra] ⟨Column b⟩ -[tritayan trāpuṣaṁ smr̥tam·]

⟨D9⟩ ⟨Column a⟩ [ deyā dvādaśa khāryyaś ca] ⟨Column b⟩ [ta¡nd!ulānām athaikaśaḥ]

⟨D10⟩ ⟨Column a⟩ [sikthatakke tripalake] ⟨Column b⟩ [deye kr̥ṣṇā tu ṣaṭpalā]

⟨D11⟩ ⟨Column a⟩ [ vadanya-vr̥ṇ¡d!āgrasa]ro ’pi rājā ⟨Column b⟩ pra(jā)[rtha-cintā-janitārthi-bhāvaḥ]

⟨D12⟩ ⟨Column a⟩ (bh)ū(yo) ’py a(sau) [yā]cata Ity ajasraṁ ⟨Column b⟩ praditsa(taḥ kam)vu[ja-rājasiṁh](ā)

⟨D13⟩ ⟨Column a⟩ kr̥taṁ mayai[tat su](kr̥ta)ṁ bhavadbhi⟨Column b⟩s saṁ(rakṣa)ṇīyaṁ bhavadīyam etat·

⟨D14⟩ ⟨Column a⟩ puṇyasya kar[tuḥ pha](la)-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ

⟨D15⟩ ⟨Column a⟩ yo rāja(dh)ā(ny)[ān ni](hi)taḥ prabhutve ⟨Column b⟩ mantr(ī) sa Evātra niyojanīyaḥ

⟨D16⟩ ⟨Column a⟩ na preṣi(ta)[vyā Iha] (karmma-kārāḥ) ⟨Column b⟩ karādi-dāne(ṣu) na cānya-kāryye

⟨D17⟩ ⟨Column a⟩ (prat)[y-agradoṣā Api dehinas te] ⟨Column b⟩ (na daṇ)¡d!an(ī)yā Iha ¡ṇ!e praviṣṭāḥ

⟨D18⟩ ⟨Column a⟩ (te) [daṇ¡d!anīyās tu na marṣaṇīyā] ⟨Column b⟩ [ye prāṇi-hiṁsā](n)i(ratā) Ihas(th)āḥ

⟨D19⟩ ⟨Column a⟩ [ jagad-dhitātyartha-tr̥](ṣa)s sa rājā ⟨Column b⟩ (puna)[r] va(bh)[āṣe praṇi](dhānam etat)[·]

⟨D20⟩ ⟨Column a⟩ bhavābdhi-ma(gnā)[ñ ja](na)tāṁ samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena tena

⟨D21⟩ ⟨Column a⟩ ye kamvu[j](e)[ndrā](ḥ kuśalānura)ktā ⟨Column b⟩ Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ

⟨D22⟩ ⟨Column a⟩ te sānva(yā)[ntaḥ-pura-ma](ntr)[i]-(mittrā) ⟨Column b⟩ nirāmayaṁ mokṣa-puraṁ labheran·

⟨D23⟩ nānā-div(y)[āṅganābhi](r vira)cita-ratibhi[r] bhūri-divyopabhogai-

⟨D24⟩ r divyeyu(r di)[vyadeh](ā) divi ditidan(u)jāṁs tejasā tejayantaḥ

⟨D25⟩ (rḍh)ya(n n)ītvā (sa)[mantā]d acalitam aniśa(ṁ ra)kṣayā svaḥprayāṇe

⟨D26⟩ ye niśren[īkariṣya]n(ty akuśa)ladala[naṁ pu]ṇyam etan madīyam·

⟨D27⟩ 4

Commentary

Restitutions are mainly based on the editions of K. 209, K. 368, K. 386, K. 435, K. 667, K. 1115, K. 1170, K. 1402 and K. 1521.

⟨A25⟩ The restitution of the numeral "1" is based on those preserved on faces B and D.

⟨C25⟩ The restitution of the numeral "3" is based on those preserved on faces B and D.

Bibliography

Edited preliminarily by Kunthea Chhom based on the estampage EFEO BN 312.