Stela from Prasat Ta Ke Pong (inscription of hospital of King Jayavarman VII, K. 209), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ () namo vud(dh)āya nirmmāṇa ⟨Column b⟩ -(dharmma-sā)mbh(o)ga-mūrttaye

⟨A2⟩ ⟨Column a⟩ (bh)ā(v)ābhāva-dvayātīto ⟨Column b⟩ dvayātmā y(o) nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bh(aiṣaj)yaguru-(vai)dūryya ⟨Column b⟩ -prabharāja-(jinan) name

⟨A4⟩ ⟨Column a⟩ kṣemā(r)o(gyāṇi) janyante ⟨Column b⟩ yena nāmāpi (śr̥)ṇvatā(m·)

⟨A5⟩ ⟨Column a⟩ () ś(r)īsūr(y)yav(ai)rocanacaṇ¡dd!aroci⟨Column b⟩ś śrīcandra(vai)ro(cana)rohiṇīśaḥ

⟨A6⟩ ⟨Column a⟩ rujāndha(kārā)paharau prajānāṁ ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ (Ā)sīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -devāt(m)ajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-pureśvarāyā(ṁ) ⟨Column b⟩ (vedā)mvar(aiken)d(ubhi)r āptarājya(ḥ)

⟨A9⟩ ⟨Column a⟩ () niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ (pā)dāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ (pa)ryyagrahī(t) sad-guṇa-ra(tna-bhū)ṣāṁ ⟨Column b⟩ yat-k(ī)rt(t)i-hārā(ṁ) vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā var(d)dh(i)ta-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍh(ya)

⟨A12⟩ ⟨Column a⟩ I(ṣṭy)āhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalp(o) ’py ava(d)ā(ta)va(rṇaḥ)

⟨A13⟩ ⟨Column a⟩ yo ’(bh)yarthi(t)āṁ bhūpati(bhir du)rāpāṁ ⟨Column b⟩ lakṣmī(m u)pek(ṣya svaya)m abhyupe(t)ām·

⟨A14⟩ ⟨Column a⟩ dikṣu drutāṁ (h)lādayati s(ma) kīrtti⟨Column b⟩m aho vicitrā (ruci)r (i)ndriyāṇā(m·)

⟨A15⟩ ⟨Column a⟩ yaṁ vīk(ṣ)ya dhāmnā vijite ’(p)i (n)āthe ⟨Column b⟩ vu(ddhv)eva (k)āntyā (vi)[ji]tañ ca kāmam·

⟨A16⟩ ⟨Column a⟩ śucan tyajan(ty)o nijanāma s(ā)r(tha) ⟨Column b⟩ va(ndh)[ī]kr̥tāri-pramadāḥ pracakr(u)

⟨A17⟩ ⟨Column a⟩ puṇyāyuṣaḥ kṣīṇatayā yu(g)e ’ntye ⟨Column b⟩ kṣayaṅ gatāyāṁ kṣayavat prajā(yām)·

⟨A18⟩ ⟨Column a⟩ prajā(pa)tiḥ (prā)g-yu(ga)vad vitene ⟨Column b⟩ yo ’(bh)yutthitiṁ pūrṇavr̥ṣāṁ (sa)mr̥ddhā(m·)

⟨A19⟩ ⟨Column a⟩ ()(d)dhyā sva(r)gg[ī]kr̥tā(ṁ) pr̥thvī(ṁ) ⟨Column b⟩ matvā maraṇa-dūṣitām·

⟨A20⟩ ⟨Column a⟩ martyānām ama(rat)vāya ⟨Column b⟩ yo ’diśad bheṣajā(m)r̥ta(m·)

⟨A21⟩ ⟨Column a⟩ (puṣya)ṅ kr̥(t)ī (k)r̥tīkr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’(karod vr̥)ṣa(m)·

⟨A22⟩ ⟨Column a⟩ (r)āja-v(aidy)ā-cikit(s)yāṅghri ⟨Column b⟩ -(bhaṅ)ga[n tri]yugadoṣa(ta)

⟨A23⟩ ⟨Column a⟩ ji(t)(nya)gopativr̥ṣaṁ ⟨Column b⟩ s(vai)ran tribhuvanāṅgane

⟨A24⟩ ⟨Column a⟩ (jr̥mbha)te ninadan (dh)īraṁ ⟨Column b⟩ vr̥(ṣo ya)t-puṣka(lī)[kr̥taḥ]

⟨A25⟩ ⟨Column a⟩ [] (de)hinān de(ha-ro)go ya⟨Column b⟩n ma(noro)go (ru)ja(ttarām·)

⟨A26⟩ ⟨Column a⟩ rāṣṭra-(du)ḥkhaṁ (hi bhartr̥̄)[ṇā]⟨Column b⟩[n] [duḥkhan duḥkhan tu nātma]n(aḥ)

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ Ā(yu)rvvedāstra-vedeṣu ⟨Column b⟩ v(ai)dya-vīr(air v)viśā(ra)daiḥ

⟨B2⟩ ⟨Column a⟩ yo ’ghātaya(d r)ā(ṣṭ)ra-(ru)jo ⟨Column b⟩ rujārīn bheṣajāyudhaiḥ

⟨B3⟩ ⟨Column a⟩ sarvve(ṣām aparā)dhān ya⟨Column b⟩s sarvvataḥ par(iśodhayan)·

⟨B4⟩ ⟨Column a⟩ (y)u(gāparādhe na rujā)⟨Column b⟩m a(parādh)ān vyaśodhayat(·)

⟨B5⟩ ⟨Column a⟩ sāro(gya)-śāla(ṁ parito) ⟨Column b⟩ bhaiṣajya-su(ga)taṁ vya(dh)āt·

⟨B6⟩ ⟨Column a⟩ sārddhañ jinau(rasā)bhyāṁ ya⟨Column b⟩s sadā-śānty(ai) prajā-ru(jām·)

⟨B7⟩ ⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -(ś)ālaṁ sa(s)ugatālayam·

⟨B8⟩ ⟨Column a⟩ bh(ai)ṣajya-su(ga)tañ ceha ⟨Column b⟩ dehāmvara-(hr̥)d-indunā

⟨B9⟩ ⟨Column a⟩ so ’tiṣṭhipad imau (c)ā(tra) ⟨Column b⟩ rogiṇāṁ roga-ghāti(nau)

⟨B10⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ (vai)ro(ca)na-jinātmajau

⟨B11⟩ ⟨Column a⟩ [] (c)ikits(y)ā (Atra catv)āro ⟨Column b⟩ (varṇ)ā d(v)au bhi(ṣa)jau ta(yo)

⟨B12⟩ ⟨Column a⟩ (pumān e)kaḥ str(i)y(au) ca dve ⟨Column b⟩ Ekaśaḥ s(th)iti(dāyinaḥ)

⟨B13⟩ ⟨Column a⟩ ni(dh)i-(p)ālau pumāṅsau dvau ⟨Column b⟩ (bheṣajā)(ṁ v)i(bh)ājakau

⟨B14⟩ ⟨Column a⟩ g(r)āhakau vrīhi-kāṣṭhānā⟨Column b⟩(n) (tad-d)āyi(bh)ya(ḥ p)ratiṣṭhi(tau)

⟨B15⟩ ⟨Column a⟩ ( pācakau tu pu)māṅs(au) dv(au) ⟨Column b⟩ (pākaidh)odaka-dāyinau

⟨B16⟩ ⟨Column a⟩ (puṣpa)-darbha-(harau deva) ⟨Column b⟩ -(vasateś ca) [vi](śodhakau)

⟨B17⟩ ⟨Column a⟩ ( dvau yajña-hāriṇau) pattra ⟨Column b⟩ -[kārau pa](ttra-śalā)ka(yo)[ḥ]

⟨B18⟩ ⟨Column a⟩ [dā](tārā)v a(tha) bhaiṣajya ⟨Column b⟩ -(pā)kendha(na)-harāv ubhau

⟨B19⟩ ⟨Column a⟩ narāś (ca)tu(r)daśārogya ⟨Column b⟩ -(śālā-saṁ)rakṣiṇaḥ punaḥ

⟨B20⟩ ⟨Column a⟩ (dā)(r)o (bhe)ṣajānā(ñ ca) ⟨Column b⟩ (mi)śrā (dvāviṁśatis tu) te

⟨B21⟩ ⟨Column a⟩ ( teṣām) e(ko naro)(rī) ⟨Column b⟩ (caikaśaḥ s)thiti(dā)yinaḥ

⟨B22⟩ ⟨Column a⟩ (vāri-sa)ntāpa-(bhaiṣa)jya ⟨Column b⟩ -(peṣak)āryyas tu ṣaṭ (str)iyaḥ

⟨B23⟩ ⟨Column a⟩ ( dve tu vrīhy-avaghāt)inyau ⟨Column b⟩ tā Aṣṭau pi¡nd!i(tāḥ striyaḥ)

⟨B24⟩ ⟨Column a⟩ (tāsān tu sthiti-dāyi)nya(ḥ) ⟨Column b⟩ (pra)tyeka(ṁ) yoṣitā(v ubhe)

⟨B25⟩ ⟨Column a⟩ ( pu)naḥ (pi)¡nd!(īk)(t)ās te t(u) ⟨Column b⟩ (dvā-t)riṁśat pa(ricār)[ikaḥ]

⟨B26⟩ ⟨Column a⟩ [bhūyo ’ṣṭ]āna(va)tis (sar)vv(e) ⟨Column b⟩ (pi)¡nd!(itās sthi)tid(ais sa)[ha]

⟨B27⟩ ⟨Column a⟩ [ ta]¡nd![ulā] (d)eva-(pū)(ṅśā) ⟨Column b⟩ (E)ka-dro(ṇā dine dine)

⟨B28⟩ ⟨Column a⟩ [śeṣā yajñāḥ] (pra)dāta(vyā) ⟨Column b⟩ (ro)gi(bhy)aḥ (prat)i-(vā)sa(ram·)

⟨B29⟩ ⟨Column a⟩ ( prati-varṣan tv idaṁ grāhyaṁ) ⟨Column b⟩ (triṣ-kr̥tvo bhūpater nidheḥ)

⟨B30⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ (śrāddhe cāpy u)tta(rā)ya(ṇe)

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ raktāntajāla-vasana⟨Column b⟩m ekaṁ dhautāmvarāṇi ṣa(ṭ)·

⟨C2⟩ ⟨Column a⟩ dve gobhikṣe pañcapalaṁ ⟨Column b⟩ takkaṁ kr̥ṣṇā ca tāvatī

⟨C3⟩ ⟨Column a⟩ Ekaḥ pañca-pa(la)s siktha ⟨Column b⟩ -dīpa Eka-palāḥ punaḥ

⟨C4⟩ ⟨Column a⟩ cat(v)ā(r)o madhunaḥ prasthā⟨Column b⟩s trayaḥ pras(th)ās tilasya ca

⟨C5⟩ ⟨Column a⟩ gh(r̥)taṁ prastho ’tha bh(ai)ṣajya(ṁ) ⟨Column b⟩ pi(p)palī-reṇ(u)-dīpyaka(m·)

⟨C6⟩ ⟨Column a⟩ (pu)nnāgañ caika(ś)aḥ pā(da) ⟨Column b⟩ -dvayañ jātī-phala-trayam·

⟨C7⟩ ⟨Column a⟩ h(i)(gu)-kṣāraṁ kottha-j(īr)ṇa⟨Column b⟩m ekaikañ caika-pādakam·

⟨C8⟩ ⟨Column a⟩ pañca-vimvan tu ka(r)pūraṁ ⟨Column b⟩ [śarkkarāyāḥ pala-dvayam·]

⟨C9⟩ ⟨Column a⟩ daṅ(d)aṅsākhyā jala-ca(r)āḥ ⟨Column b⟩ pañcākhyā(t)ā Athaikaśaḥ

⟨C10⟩ ⟨Column a⟩ (ś)rīvāsañ candanan dhānyaṁ ⟨Column b⟩ (śa)tapuṣpaṁ (pala)ṁ s(m)r̥tam·

⟨C11⟩ ⟨Column a⟩ Elānāgara-kakola[ṁ] ⟨Column b⟩ marican tu pala-dvayam(·)

⟨C12⟩ ⟨Column a⟩ praty-eka(m) ekaśaḥ prasthau ⟨Column b⟩ dvau pracīva(la-sarṣṣapau)

⟨C13⟩ tvak-sārddhamuṣṭiḥ pa(th)yās (t)u ⟨Column b⟩ catvāriṅśat prakalpitāḥ

⟨C14⟩ ⟨Column a⟩ dārvīchidā-dvayañ cātha ⟨Column b⟩ sārddhaika-pa(la)m e(ka)śaḥ ⟨Column a⟩

⟨C15⟩ () kandaṅ (ha)lāy (ja)nsyaṅ deva ⟨Column b⟩ -dārucchavyaṁ prakalpitam(·)

⟨C16⟩ ⟨Column a⟩ s(ai)ka-pādaika-palako ⟨Column b⟩ [mittradevaḥ prakal(p)itaḥ]

⟨C17⟩ ⟨Column a⟩ Ath(ai)kaśo madhu-guddau ⟨Column b⟩ ku¡d!uva-trayam(āni)tau

⟨C18⟩ ⟨Column a⟩ Ekaḥ prasthas tu sauvīra ⟨Column b⟩ -nīrasya parikalpitaḥ

⟨C19⟩ ⟨Column a⟩ dvau yājakau tad-gaṇaka⟨Column b⟩ś caikas te dhar(mma)-dhāriṇaḥ

⟨C20⟩ trayo niyojyāś śrīrāja ⟨Column b⟩ -vihārādhyāpakena ca

⟨C21⟩ ⟨Column a⟩ varṣe varṣe tv (i)dan teṣu ⟨Column b⟩ praty-ekaṁ parikalpitam·

⟨C22⟩ ⟨Column a⟩ (ti)s(r)o vr̥hatyo dvādaśa ⟨Column b⟩ -yugā daśakarāḥ pa(ṭāḥ)

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ yugmāni nava hastā(n)āṁ ⟨Column b⟩ vāsasān daśa pañca ca

⟨D2⟩ ⟨Column a⟩ dvi-ka(ṭ)ṭika(ṁ) punaḥ (p)ātra ⟨Column b⟩ -tritayan trāpuṣaṁ smr̥(t)am·

⟨D3⟩ ⟨Column a⟩ de(y)ā (dv)ādaśa khāryyaś ca ⟨Column b⟩ ta¡nd!ulānām athaikaśaḥ

⟨D4⟩ ⟨Column a⟩ (s)ikthatakke tri(pa)lake ⟨Column b⟩ deye (k)r̥ṣṇā tu ṣaṭpalā

⟨D5⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!(ā)grasaro ’pi rājā ⟨Column b⟩ prajārtha-cintā-janitārthi-bhāvaḥ

⟨D6⟩ ⟨Column a⟩ bhūyo ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ (ka)mvuja-rā(ja)siṁhān(·)

⟨D7⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ (bha)vadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bha(va)dīyam etat·

⟨D8⟩ ⟨Column a⟩ (p)uṇyasya ka(r)tuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣ(i)tety uktam idaṁ hi vr̥ddhaiḥ

⟨D9⟩ ⟨Column a⟩ () yo rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantr(ī) sa Evātra niyojanīy(aḥ)

⟨D10⟩ ⟨Column a⟩ na preṣitavyā Iha karmma-kārāḥ ⟨Column b⟩ karādi-dāneṣu na cānya-kāryye

⟨D11⟩ ⟨Column a⟩ praty-agradoṣā Api de(hi)nas te ⟨Column b⟩ na da¡ndd!anī(yā I)ha ye pravi(ṣṭ)[āḥ]

⟨D12⟩ ⟨Column a⟩ te da¡ndd!anīy(ā)s t(u) na marṣaṇīyā ⟨Column b⟩ ye pr(ā)ṇi-hiṁsāniratā (I)hasthā[ḥ]

⟨D13⟩ ⟨Column a⟩ jagad-dhitātyartha-tr̥ṣas sa rājā ⟨Column b⟩ puna(r) vva(bh)āṣe praṇidhānam etat(·)

⟨D14⟩ ⟨Column a⟩ (bhav)ābdhi-mag(nāñ ja)natā(ṁ) samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena (tena)

⟨D15⟩ ⟨Column a⟩ () ye kamvujendrāḥ ku(śalā)nura(k) ⟨Column b⟩ (I)māṁ pratiṣṭhā(ṁ) mama rakṣi(tāraḥ)

⟨D16⟩ ⟨Column a⟩ (te)(nva)(n)ta(ḥ)-pura-mantr(i)-mittrā ⟨Column b⟩ nirā(ma)ya(ṁ) mo(kṣa-pura)(labheran·)

⟨D17⟩ (nā-divy)āṅga(n)ābhir vvira(c)ita-ratibhir bhūri-divyo(pa)bhogai-

⟨D18⟩ (r) (di)vyeyur divyadehā divi ditidanujāṁs tejasā te(ja)yantaḥ

⟨D19⟩ dār(ḍh)yan nītvā saman(t)ād acalita(m a)niśaṁ rakṣayā (s)vaḥ(pra)(ṇ)e

⟨D20⟩ y(e) ni(ś)re(nīkar)iṣya(nty aku)śaladalanaṁ (puṇyam etan madīyam·)

⟨D21⟩ ma(dhya)

Translation into French by Barth 19031

48.

Goûtant les voluptés que leur offrirent les troupes de femmes célestes, comblés de jouissances célestes, puissent-ils s’ébattre au ciel, revêtus d’un corps céleste, illuminant de leur éclat les enfants de Diti et de Danu, ceux qui, la rendant absolument solide, inébranlable, par une protection constante, se feront une échelle, pour montrer au ciel, de cette mienne bonne œuvre destructrice du péché!

Commentary

The number of stanzas inscribed on each face of the stela is not the same as in the almost identical inscriptions K. 368, K. 435, K. 667, K. 1115 and K. 1170K. 1170 (K. 386 is excluded because it has only 47 stanzas, one stanza less than others). Face A of this inscription K. 209 has 13 stanzas; face B, 15; face C, 11 and face D, 9 whereas other inscriptions have 12 stanzas on each face.

⟨D21⟩ The word madhya "center" might be to mark the center of the line.

Bibliography

First edited by Auguste Barth (1903, pp. 460–466) with a French translation by refering to the almost identical inscription K. 368; reedited here by Kunthea Chhom from the estampage EFEO n. 454.

Primary

[AB] Barth, Auguste. 1903. “Les doublets de la stèle de Say-Fong.” BEFEO 3 (3), pp. 460–466. [URL]. Pages 460–466.

Notes

  1. 1. Cf. K. 368 for translation of other stanzas.