Stela from Prasat Hin Phanom Wan (inscription of hospital of King Jayavarman VII, K. 395), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vuddhāya nirmmāṇa] ⟨Column b⟩ -[dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguru-vaidūryya] ⟨Column b⟩ -[prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!arociḥ] ⟨Column b⟩ [śrīcandravairocanarohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ [devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarā](yāṁ) ⟨Column b⟩ (v)[edāmvarai](kendubhir āptarājyaḥ)

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarā](janya-śiro)[vataṁsa] ⟨Column b⟩ (pād)[āmvujas saṁyati saṁhr̥tār](iḥ)

⟨A10⟩ ⟨Column a⟩ [paryyagra](hīt sa)[d-guṇa]-(ratna-bh)[ūṣāṁ] ⟨Column b⟩ [yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri⟨Column b⟩s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ] ⟨Column b⟩ [lakṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m] [aho vicitrā rucir i](ndr)[i](yāṇā)[m·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva] (kāntyā v)ijitañ ca kāmam(·)

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāri-pramadā](ḥ p)racakruḥ

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyā kṣayava](t prajāyām·)

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāg-yugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣ](āṁ) samr̥ddhām(·)

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇa-dūṣitā](m·)

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥](ta)

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥](ṣa)m(·)

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ -[bhaṅgan triyugadoṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānyagopativr̥ṣaṁ] ⟨Column b⟩ [svairan tribhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨B1⟩ ⟨Column a⟩

⟨Face B⟩

[ dehi](nā)n deha-(r)o(g)o (ya)⟨Column b⟩[n] [ma](no)[rogo ru](jattarām·)

⟨B2⟩ ⟨Column a⟩ [rāṣṭra]-d(u)ḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩[n] [duḥkhan duḥ](kha)n (tu) n(ātma)naḥ

⟨B3⟩ ⟨Column a⟩ [ Ā](y)urvvedās(t)ra-vedeṣu ⟨Column b⟩ [vai](dya)-vī(rai)r vvi(śā)[rad](ai)[ḥ]

⟨B4⟩ ⟨Column a⟩ (yo) ’ghā(ta)yad rāṣṭra-ruj(o) ⟨Column b⟩ [ru](j)ārī(n bheṣa)(y)[udhaiḥ]

⟨B5⟩ ⟨Column a⟩ ( sa)rvveṣām aparādhān ya⟨Column b⟩[s] [sa]rvvataḥ (par)i(śodhaya)

⟨B6⟩ ⟨Column a⟩ (yugā)parādhe na rujā⟨Column b⟩[m] [apar]ādhān vya(śodhayat·)

⟨B7⟩ ⟨Column a⟩ sārogya-śālaṁ parito ⟨Column b⟩ [bhaiṣa]jya-s(ugataṁ) vya(dhāt)·

⟨B8⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩[s] [sad]ā-śāntyai pra(jā-ruj)ām·

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād] i[dam ārogya] ⟨Column b⟩ -[śālaṁ] (sa)s(u)gatāla(yam)·

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [dehāmva](ra)-hr̥d-in(du)

⟨B11⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau cātra] ⟨Column b⟩ [rogiṇāṁ r](oga)-ghātin(au)

⟨B12⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ [vairocana-jin](ā)tmaj(au)

⟨B13⟩ ⟨Column a⟩ [ cikitsyā A](tra) catvāro ⟨Column b⟩ [varṇā dvau bhiṣa](jau) tayoḥ

⟨B14⟩ ⟨Column a⟩ [p]u(mā)n ekaḥ striyau ca dve ⟨Column b⟩ (E)ka(śaḥ) [s](th)[itidāyinaḥ]

⟨B15⟩ ⟨Column a⟩ nidhi-pālau pumāṁ[s](au) [dvau] ⟨Column b⟩ [bheṣaj]ānāṁ v(ibh)[ājakau]

⟨B16⟩ ⟨Column a⟩ grāhakau vrī(h)i-[kāṣṭhānā⟨Column b⟩n] [tad-dāyi](bhya)(pratiṣṭh)[itau]

⟨B17⟩ ⟨Column a⟩ (p)ācakau tu p(umā)[ṅsau dvau] ⟨Column b⟩ [pākaidh](o)daka-dāy(inau)

⟨B18⟩ ⟨Column a⟩ puṣpa-darbha-harau de[va] ⟨Column b⟩ [va](sa)teś ca v(i)śodhakau

⟨B19⟩ ⟨Column a⟩ dvau yajña-hāriṇau (pa)ttra ⟨Column a⟩ kārau pattra-śalākay(o)[ḥ]

⟨B20⟩ ⟨Column a⟩ (dā)tārāv atha (bhaiṣa)jya ⟨Column b⟩ [pākendhana-harāv ubhau]

⟨B21⟩ ⟨Column a⟩ na(rā)ś cat[u](r)da(śārog)[ya] ⟨Column b⟩ [śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ (dātāro) bhe(ṣajānāñ ca) ⟨Column b⟩ [miśrā dvāviṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ te(ṣā)m eko (naro nārī) ⟨Column b⟩ [caikaśaḥ sthitidāyinaḥ]

⟨B24⟩ ⟨Column a⟩ vār[i]-sa(n)(pa)-[bh](aiṣajya) ⟨Column b⟩ (p)e(ṣa)[kāryyas tu ṣaṭ striyaḥ]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ () dve (tu vr)ī(hy-avaghā)tin(yau) ⟨Column b⟩ (tā Aṣ)[ṭ](au) [pi¡nd!itāḥ striyaḥ]

⟨C2⟩ ⟨Column a⟩ [tā](sā)[n tu sth](it)i-(d)ā(y)i[nya](ḥ) ⟨Column b⟩ [pra](tye)[kaṁ yoṣitāv ubhe]

⟨C3⟩ ⟨Column a⟩ (punaḥ p)i¡nd!(īkr̥)[tā](s te tu) ⟨Column b⟩ [d](v)[ā]-(triṁ)[śat paricārikāḥ]

⟨C4⟩ ⟨Column a⟩ (bhūyo ’ṣṭā)[navatis sa](rvve) ⟨Column b⟩ (pi)[¡nd!itās sthitidais saha]

⟨C5⟩ ⟨Column a⟩ (ta)¡nd!u[lā deva-pūjāṅśā] ⟨Column b⟩ [Eka-droṇā dine dine]

⟨C6⟩ ⟨Column a⟩ (ś)e[ṣā yajñāḥ pradātavyā] ⟨Column b⟩ [rogibhyaḥ prati-vāsaram·]

⟨C7⟩ ⟨Column a⟩ [ prati-varṣan tv idaṁ grāhyaṁ] ⟨Column b⟩ [triṣ-kr̥tvo bhūpater nidheḥ]

⟨C8⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śrāddhe cāpy uttarāyaṇe]

⟨C9⟩ [ raktāntajāla-vasana⟨Column b⟩m] [ekaṁ dhautāmvarāṇi ṣaṭ·]

⟨C10⟩ ⟨Column a⟩ [dve gobhikṣe pañcapalaṁ] ⟨Column b⟩ [takkaṁ kr̥ṣṇā ca tāvatī]

⟨C11⟩ ⟨Column a⟩ (E)[kaḥ] (pa)[ñca-pala](s s)si(ktha) ⟨Column b⟩ [d]ī[pa Eka-palāḥ punaḥ]

⟨C12⟩ ⟨Column a⟩ [catvāro madhu](naḥ prasthā)⟨Column b⟩[s] [trayaḥ prasthās tilasya ca]

⟨C13⟩ ⟨Column a⟩ ( ghr̥)[taṁ pra](stho ’tha bhai)ṣa(jya)[ṁ] ⟨Column b⟩ [pippalī-reṇu-dīpyakam·]

⟨C14⟩ ⟨Column a⟩ [punnāgañ caikaśaḥ pāda] ⟨Column b⟩ -[dvayañ jātī-phala-trayam·]

⟨C15⟩ ⟨Column a⟩ [ hiṅgu-kṣāraṁ kottha-j]ī[rṇa⟨Column b⟩m] [ekaikañ caika-pādakam·]

⟨C16⟩ ⟨Column a⟩ [pañca-vimvan tu karpūraṁ] ⟨Column b⟩ [śarkarāyāḥ pala-dvayam·]

⟨C17⟩ ⟨Column a⟩ [ daṅdaṅsākhyā jala-carāḥ] ⟨Column b⟩ [pañcākhyātā Athaikaśaḥ]

⟨C18⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ [śatapuṣpaṁ palaṁ smr̥tam·]

⟨C19⟩ ⟨Column a⟩ [ Elānāgara-karkolaṁ] ⟨Column b⟩ [marican tu pala-dvayam·]

⟨C20⟩ ⟨Column a⟩ [praty-ekam ekaśaḥ prasthau] ⟨Column b⟩ [dvau pracīvala-sarṣṣapau]

⟨C21⟩ ⟨Column a⟩ [ tvak-sārddhamuṣṭiḥ pathyās tu] ⟨Column b⟩ [catvāriṅśat prakalpitāḥ]

⟨C22⟩ ⟨Column a⟩ [dārvīchidā-dvayañ cātha] ⟨Column b⟩ [sārddhaika-palam ekaśaḥ]

⟨C23⟩ ⟨Column a⟩ [ kandaṅ-harlāy-jansyaṅ-deva] ⟨Column b⟩ -[dārucchavyaṁ prakalpitam·]

⟨C24⟩ ⟨Column a⟩ [Eka-pādaika-palako] ⟨Column b⟩ [mittradevaḥ prakalpitaḥ]

⟨D1⟩ ⟨Column a⟩

⟨Face D⟩

[ A]th(ai)kaśo madh(u-gu)dd(au) ⟨Column b⟩ (ku)¡d!(uva-traya)[mānitau]

⟨D2⟩ ⟨Column a⟩ Ekaḥ prastha(s tu sau)v(īra) ⟨Column b⟩ -(n)ī(rasya par)i[kalpitaḥ]

⟨D3⟩ ⟨Column a⟩ [] dvau yājak(au tad-ga)[ṇaka]⟨Column b⟩[ś] ⟨Column b⟩ [caikas te dharmma-dhāriṇaḥ]

⟨D4⟩ ⟨Column a⟩ trayo n(iyojyā)ś śr(īrā)[ja] ⟨Column b⟩ -[vihārā](dhyā)pakena ca

⟨D5⟩ ⟨Column a⟩ [ varṣe varṣe] (tv idan teṣu) ⟨Column b⟩ praty-e(kaṁ par)i(kalpita)[m·]

⟨D6⟩ ⟨Column a⟩ tisro vr̥(hatyo) dvā(daśa) ⟨Column b⟩ yu(gā) daśa(karāḥ paṭāḥ)

⟨D7⟩ ⟨Column a⟩ ( yu)g(m)ā(n)i nava (ha)stā(nāṁ) ⟨Column b⟩ (vāsa)sān daśa pañca (ca)

⟨D8⟩ ⟨Column a⟩ d(v)i-(kaṭṭika)[ṁ] (pu)naḥ (pātra) ⟨Column b⟩ -(tr)i(ta)ya(n tr)āpuṣaṁ (s)mr̥(ta)

⟨D9⟩ ⟨Column a⟩ (deyā dvāda)śa khā[r](yya)[ś ca] ⟨Column b⟩ [ta]¡nd!(ulānā)m athai(kaśaḥ)

⟨D10⟩ ⟨Column a⟩ sik(tha)takke tripala[ke] ⟨Column b⟩ [deye] (k)[r̥](ṣṇā tu ṣaṭpa)

⟨D11⟩ ⟨Column a⟩ vadan(ya)-v(r̥)¡d!āgrasa[ro ’pi rājā] ⟨Column b⟩ [prajārtha-cintā-janitārthi-bhāvaḥ]

⟨D12⟩ ⟨Column a⟩ [bhūyo ’py asau yācata Ity ajasraṁ] ⟨Column b⟩ [praditsataḥ kamvuja-rājasiṁhān·]

⟨D13⟩ ⟨Column a⟩ [ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s] [saṁrakṣaṇīyaṁ bhavadīyam etat·]

⟨D14⟩ ⟨Column a⟩ [puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ] ⟨Column b⟩ [saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ]

⟨D15⟩ ⟨Column a⟩ [ yo rājadhānyān nihitaḥ prabhutve] ⟨Column b⟩ [mantrī sa Evātra niyojanīyaḥ]

⟨D16⟩ ⟨Column a⟩ [na preṣitavyā Iha karmma-kārāḥ] ⟨Column b⟩ [karādi-dāneṣu na cānya-kāryye]

⟨D17⟩ ⟨Column a⟩ [ praty-agradoṣā Api de](hina)s (t)e ⟨Column b⟩ na daṇ¡d!a(n)[īyā Iha ¡ṇ!e praviṣṭāḥ]

⟨D18⟩ ⟨Column a⟩ [te daṇ¡d!anīyā]s t(u na marṣaṇ)ī(yā) ⟨Column b⟩ (ye p)rāṇi-(h)i[ṁsāniratā Ihasthāḥ]

⟨D19⟩ ⟨Column a⟩ [ jagad-dhitātyartha-tr̥ṣa]s sa (rājā) ⟨Column b⟩ (puna)[r va](bhāṣe) praṇi(dhā)[nam etat·]

⟨D20⟩ ⟨Column a⟩ [bhavābdhi-magnāñ janatāṁ samastā]⟨Column b⟩(m) uttā(rayeyaṁ) su(kr̥t)e[na tena]

⟨D21⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalānurakt](ā) ⟨Column b⟩ (Imāṁ pratiṣṭhāṁ) mama (rakṣi)(raḥ)

⟨D22⟩ ⟨Column a⟩ [te sānvayā](ntaḥ-pura-man)tri-(m)i(ttrā) ⟨Column b⟩ (nirāmayaṁ mokṣa-puraṁ) la(bhe)[ran·]

⟨D23⟩ [ nānā-divyāṅganā](bhir viracita-ratibhir bhūri-divyopabhog)ai-

⟨D24⟩ [r] [divyeyur divyadehā divi ditidanu](jāṁs tejasā teja)[yantaḥ]

⟨D25⟩ [dārḍhyan nītvā samantād acalitam a]ni(śaṁ) [ra](kṣayā) sva(ḥ)prayā[ṇe]

⟨D26⟩ [ye niśrenīkariṣyanty aku](śaladalanaṁ puṇyam etan ma)[dīyam·]

Commentary

Restitutions are based on the almost identical inscriptions K. 209, K. 368, K. 386, K. 402, K. 435, K. 667, K. 1115, K. 1170, K. 1402 and K. 1521.

Face A is almost damaged; only few words in lines 8-10 and 14-21 can be recognized.

There are four fragments of Face B covering all the twelve stanzas (st. XIII-XXIV) on this face.

One fragment of Face C is identified. It contains the first fourteen lines of the left column or the pādas a and c of the first seven stanzas.

There are four fragments of Face D covering ten stanzas on this face, leaving two stanzas, XLIII and XLIV.

Bibliography

First edited partly by Auguste Barth (1903, pp. 460–466) with a French translation by referring to the almost identical inscription K. 368; reedited here by Kunthea Chhom from the estampage EFEO BN 320.

Primary

[AB] Barth, Auguste. 1903. “Les doublets de la stèle de Say-Fong.” BEFEO 3 (3), pp. 460–466. [URL]. Pages 460–466.