Stela from Tham Chan, Si Sa Ket province (inscription of hospital of King Jayavarman VII, K. 1522), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vuddhāya nirmmāṇa] ⟨Column b⟩ [dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāvadvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguruvaidūryya] ⟨Column b⟩ -[prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!arociḥ] ⟨Column b⟩ [śrīcandravairocanarohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ [devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarāyāṁ] ⟨Column b⟩ [vedāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya-śirovataṁsa] ⟨Column b⟩ -[pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ [paryyagrahīt sadguṇaratna-bhūṣāṁ] ⟨Column b⟩ [yatkīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri⟨Column b⟩s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ] ⟨Column b⟩ [lakṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m] [aho vicitrā rucir indriyāṇām·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāri-pramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāg-yugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇadūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ] (yo) [’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rājavaidyācikitsyāṅghri] ⟨Column b⟩ [bhaṅgan triyugadoṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānyagopativr̥ṣaṁ] ⟨Column b⟩ [svairan tribhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo] (yat-puṣkalīkr̥taḥ)

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ dehinān deha-rogo ya⟨Column b⟩n] [manorogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭra-duḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B3⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B4⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B5⟩ ⟨Column a⟩ [ sarvveṣām aparādhān ya⟨Column b⟩s] [sarvvataḥ pariśodhayan·]

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na rujā⟨Column b⟩m] [aparādhān vyaśodhayat·]

⟨B7⟩ ⟨Column a⟩ [ sārogya-śālaṁ parito] ⟨Column b⟩ [bhaiṣajya-sugatālayam·]

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s] [sadā-śāntyai prajā-rujām·]

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād idam ārogya] ⟨Column b⟩ -[śālaṁ sasugatālayam·]

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [dehāmvara-hr̥d-indunā]

⟨B11⟩ ⟨Column a⟩ [ so](tiṣṭhipad imau) [cātra] ⟨Column b⟩ [rogiṇāṁ roga-ghātinau]

⟨B12⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ -[vairocana-jinātmajau]

⟨B13⟩ ⟨Column a⟩ [ c](ikitsyā Atra catvāro) ⟨Column b⟩ [varṇā dvau bhiṣajau tayoḥ]

⟨B14⟩ ⟨Column a⟩ [pumān ekaḥ striyau ca dve] ⟨Column b⟩ [Ekaśaḥ sthitidāyinaḥ]

⟨B15⟩ ⟨Column a⟩ [] (nidhipālau pumāṅsau) [dvau] ⟨Column b⟩ [bheṣajānāṁ vibhājakau]

⟨B16⟩ ⟨Column a⟩ (grāhakau vrīhikā)[ṣṭhānā⟨Column b⟩n] [tad-dāyibhyaḥ pratiṣṭhitau]

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pāka¡au!dhodaka-dāyinau]

⟨B18⟩ ⟨Column a⟩ [puṣpa-darbha-harau deva] ⟨Column b⟩ [vasateś ca viśodhakau]

⟨B19⟩ ⟨Column a⟩ [ dvau ya](jñahāriṇau) [pattra] ⟨Column b⟩ [kārau pattra-śalākayoḥ]

⟨B20⟩ ⟨Column a⟩ [dā](tārāv atha bhaiṣajya) ⟨Column b⟩ [pākendhana-harāv ubhau]

⟨B21⟩ ⟨Column a⟩ [] (narāś catu)[rdaś](ārogya) ⟨Column b⟩ [śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ [d](ātāro bheṣajānāñ ca) ⟨Column b⟩ (miśr)[ā dvāviṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ ( teṣām eko naro nārī) ⟨Column b⟩ (caika)[śaḥ sthitidāyinaḥ]

⟨B24⟩ ⟨Column a⟩ [vāri](santāpabhaiṣajya) ⟨Column b⟩ (peṣakāryyas tu ṣaṭ str)[i](ya)[ḥ]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ dve tu vrīhyavaghātinyau] ⟨Column b⟩ [tā Aṣṭau pi¡nd!itāḥ striyaḥ]

⟨C2⟩ ⟨Column a⟩ [tāsān tu sthiti-dāyinyaḥ] ⟨Column b⟩ [pratyekaṁ yoṣitāv ubhe]

⟨C3⟩ ⟨Column a⟩ [ punaḥ pi¡nd!īkr̥tās te tu] ⟨Column b⟩ [dvā](triṁśat paricārikāḥ)

⟨C4⟩ ⟨Column a⟩ [bhūyo ’ṣṭāna¡p!atis sarvve] ⟨Column b⟩ [pi¡nd!itā](s sthitidais sa)[ha]

⟨C5⟩ ⟨Column a⟩ [ ta¡nd!ulā deva-pūjāṅśā] ⟨Column b⟩ [Eka-dro](ṇā dine dine)

⟨C6⟩ ⟨Column a⟩ [śeṣā yajñāḥ pradātavyā] ⟨Column b⟩ [rogibhyaḥ] (prativā)[saram·]

⟨C7⟩ ⟨Column a⟩ [ prati-varṣan tv idaṁ grāhyaṁ] ⟨Column b⟩ [triṣ-kr̥](tvo bhūpa)[ter nidheḥ]

⟨C8⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śrāddhe cā](py uttarāyaṇe)

⟨C9⟩ ⟨Column a⟩ [ raktāntajālavasana⟨Column b⟩m] [ekaṁ] (dhautāmvarāṇi ṣaṭ·)

⟨C10⟩ ⟨Column a⟩ [dve gobhikṣe pañcapalaṁ] ⟨Column b⟩ [takkaṁ kr̥](ṣṇā ca tāvat)[ī]

⟨C11⟩ ⟨Column a⟩ [ Ekaḥ pañca-palas siktha] ⟨Column b⟩ -[dīpa Eka-palāḥ punaḥ]

⟨C12⟩ ⟨Column a⟩ [catvāro madhunaḥ prasthā⟨Column b⟩s] [trayaḥ prasthās tilasya] (ca)

⟨C13⟩ ⟨Column a⟩ [ ghr̥taṁ prastho ’tha bhaiṣajyaṁ] ⟨Column b⟩ [pippalī-reṇu-dīpyakam·]

⟨C14⟩ ⟨Column a⟩ [punnāgañ caikaśaḥ pāda] ⟨Column b⟩ -[dvayañ jā](tīphalatra)[yam·]

⟨C15⟩ ⟨Column a⟩ [ hiṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩m] [ekaika](ñ caika-pādakam·)

⟨C16⟩ ⟨Column a⟩ [pañca-vimvan tu karpūraṁ] ⟨Column b⟩ [śarka](rāyā)[ḥ pala-dvayam·]

⟨C17⟩ ⟨Column a⟩ [ daṅdaṅsā](khyā ja)[la-carāḥ] ⟨Column b⟩ [pa](ñcākhyātā) [Athai](kaśaḥ)

⟨C18⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ (śatapuṣpaṁ palaṁ) s(mr̥)tam·

⟨C19⟩ ⟨Column a⟩ [ Elānāgara-karkolaṁ] ⟨Column b⟩ (marican tu paladvayam·)

⟨C20⟩ ⟨Column a⟩ [pratyekam e](kaśaḥ prasthau) ⟨Column b⟩ (dvau pracīvalasarṣṣapau)

⟨C21⟩ ⟨Column a⟩ [ tvak-sārddhamu]ṣṭi(ḥ pathyā)s tu ⟨Column b⟩ (catvā)riṁ(śat prakalpitāḥ)

⟨C22⟩ ⟨Column a⟩ [dārvīchidā](dvayañ cātha) ⟨Column b⟩ (sārddhaikapalam ekaśaḥ)

⟨C23⟩ ⟨Column a⟩ ( kan)[da](ṅharlāyjansya)ṅ-deva ⟨Column b⟩ -(d)ārucchavyaṁ (prakalpitam·)

⟨C24⟩ ⟨Column a⟩ [Ekapādai]ka-palako ⟨Column b⟩ m(i)ttra(deva)ḥ pra(ka)lpitaḥ

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [ Athaikaśo madhu-guddau] ⟨Column b⟩ [ku¡d!uva-trayamānitau]

⟨D2⟩ ⟨Column a⟩ [Ekaḥ prasthas tu sauvīra] ⟨Column b⟩ -[nīra](sya) [parikalpitaḥ]

⟨D3⟩ ⟨Column a⟩ [ dvau yājakau tad-gaṇaka]⟨Column b⟩[ś] [caikas te dharmma-dhāriṇaḥ]

⟨D4⟩ ⟨Column a⟩ [trayo niyojyāś śrīrāja] ⟨Column b⟩ -[vihārādhyāpakena ca]

⟨D5⟩ ⟨Column a⟩ [ varṣe varṣe tv idan teṣu] ⟨Column b⟩ [praty-ekaṁ parikalpitam·]

⟨D6⟩ ⟨Column a⟩ [tisro vr̥hatyo dvādaśa] ⟨Column b⟩ -[yugā daśakarāḥ paṭāḥ]

⟨D7⟩ ⟨Column a⟩ [ yugmāni nava hastānāṁ] ⟨Column b⟩ [vāsasān daśa pañca ca]

⟨D8⟩ ⟨Column a⟩ (dvi)[ka]ṭṭi[kaṁ punaḥ pā](tra) ⟨Column b⟩ -(tr)i(ta)[ya](n trā)[puṣaṁ smr̥](tam·)

⟨D9⟩ ⟨Column a⟩ [ deyā dvādaśa khāryya](ś ca) ⟨Column b⟩ [ta¡nd!u](lānā)[m athaikaśaḥ]

⟨D10⟩ ⟨Column a⟩ s(ik)[thatakke] tripala[ke] ⟨Column b⟩ [deye kr̥ṣṇā tu ṣaṭpalā]

⟨D11⟩ ⟨Column a⟩ (va)[da](nya-vr̥ṇ)¡d!(āgrasaro ’pi rājā) ⟨Column b⟩ [prajārtha-cintā-janitārthi-bhāvaḥ]

⟨D12⟩ ⟨Column a⟩ [bhūyo ’py asau yāca](ta Ity ajasraṁ) ⟨Column b⟩ (praditsa)[taḥ ka](mvujarājasiṁhān·)

⟨D13⟩ ⟨Column a⟩ ( kr̥taṁ mayaitat sukr̥taṁ bhavad)bhi⟨Column b⟩(s) (saṁrakṣaṇīyaṁ bhavadīya)[m e]tat·

⟨D14⟩ ⟨Column a⟩ [puṇyasya] (kartu)[ḥ phala-bhā](k prakr̥ṣṭaṁ) ⟨Column b⟩ [saṁra](kṣite)[ty uktam idaṁ] (hi vr̥ddhaiḥ)

⟨D15⟩ ⟨Column a⟩ () [yo rā](jadhā)[nyān nihitaḥ prabhu](tve) ⟨Column b⟩ [mantrī sa Evātra niyo](ja)[nīyaḥ]

⟨D16⟩ ⟨Column a⟩ [na pre](ṣitavyā I)[ha] (karmma-kārāḥ) ⟨Column b⟩ [karādi-dāneṣu na cānya-kāryye]

⟨D17⟩ ⟨Column a⟩ [ praty-agradoṣā A]pi dehi(na)[s] t[e] ⟨Column b⟩ [na daṇ¡d!anīyā Iha ye pra](vi)[ṣṭāḥ]

⟨D18⟩ ⟨Column a⟩ [te daṇ¡d!anīyās tu na marṣaṇīyā] ⟨Column b⟩ (ye prāṇi-hiṁsāniratā) [Ihasthāḥ]

⟨D19⟩ ⟨Column a⟩ ( jaga)d-dhi(tā)tya(rtha)-tr̥ṣas sa (rā) ⟨Column b⟩ (punar vabhā)[ṣe] (praṇ)i(dhā)[nam e](tat·)

⟨D20⟩ ⟨Column a⟩ (bhavābdhi-magnāñ janatāṁ samastā)⟨Column b⟩[m] [uttārayeyaṁ sukr̥tena tena]

⟨D21⟩ ⟨Column a⟩ [] y[e] (kamvujendrāḥ kuśal)[ā](nu)raktā ⟨Column b⟩ (Imāṁ pra)ti(ṣṭhāṁ) [mama ra](kṣitā)[raḥ]

⟨D22⟩ ⟨Column a⟩ t(e sānvayāntaḥ)pura-mantri-(mi)ttrā ⟨Column b⟩ nirāma(yaṁ mokṣa-puraṁ) [labheran·]

⟨D23⟩ ( nānā-divyāṅga)nābhi(r vi)ra(c)ita-ratibhi(r) bhūri-(d)ivyo(pabh)og(ai)-

⟨D24⟩ (r) (divyeyur di)vyadehā divi ditidanu(jāṁ)s te(ja)sā tejayantaḥ

⟨D25⟩ (dārḍhyan n)[ī](tvā sama)ntād acalitam aniśa(ṁ) rakṣayā sva(ḥprayāṇe)

⟨D26⟩ (ye niśre)[nī](kariṣya)nty a(kuśaladalanaṁ puṇya)[m e]ta(n madīya)[m·]

Commentary

Restitutions are based on the almost identical inscriptions K. 12, K. 209, K. 368, K. 386, K. 395, K. 402, K. 435, K. 667, K. 1115, K. 1170, K. 1402, K. 1519, K. 1521 and K. 1524.

Bibliography

Edited preliminarily by Kunthea Chhom from the photographs sent by Dominique Soutif and Adeline Levivier in August 2022.