Stela from Ku Khanthanam, Roi Et province (inscription of hospital of King Jayavarman VII, K. 1519), 1108 Śaka

Version: (ec69f30), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ namo vu(d)dhāya (n)i(r)mm(āṇa) ⟨Column b⟩ -dharmma-sāmbhoga-m(ū)rt(ta)ye

⟨A2⟩ ⟨Column a⟩ (bhāv)ābhā(vadva)yātīto ⟨Column b⟩ dvayātmā yo ni(rā)tmakaḥ

⟨A3⟩ ⟨Column a⟩ ( bhaiṣa)jyagu(ruvai)d[ū](ryya) ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ k(ṣemārogyāṇi ja)nya(n)te ⟨Column b⟩ yena nāmā(pi śr̥)ṇvatām(·)

⟨A5⟩ ⟨Column a⟩ ( śrīsūryya)vai[ro](ca)naca¡nd!arociḥ ⟨Column b⟩ (śrīca)ndravairocanarohi(ṇīśaḥ)

⟨A6⟩ ⟨Column a⟩ (ru)jāndhakā(rāpaharau) pra(jānā) ⟨Column b⟩ munīndra-mero(r jayatām upān)te

⟨A7⟩ ⟨Column a⟩ ( Āsīn nr̥paś śr)īdharaṇīndra(varmma) ⟨Column b⟩ -devātma(ja)ś śrījayava(r)mma(d)eva(ḥ)

⟨A8⟩ ⟨Column a⟩ (j)ā(t)o jayāditya-pureśvarāyāṁ ⟨Column b⟩ (ve)(mvaraike)nd(u)bhi(r āpta)rājya(ḥ)

⟨A9⟩ ⟨Column a⟩ ( niś)[ś](eṣarāja)nya-śirovataṁsa ⟨Column b⟩ -(pādāmvuja)s sa(ṁ)yati sa(ṁhr̥)(riḥ)

⟨A10⟩ ⟨Column a⟩ (paryyagrahīt sadguṇara)tna-bhūṣāṁ ⟨Column b⟩ ya(tkī)rtti-hārā(ṁ) va(sudhā)(ga)nāṁ ya(ḥ)

⟨A11⟩ ⟨Column a⟩ sadām(u)dā va(r)ddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-(saṁpadāḍhyaḥ)

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhav(ai)ḥ kli(ṣ)ṭa-su(rā)rikānto ⟨Column b⟩ ya(ḥ kr̥ṣ)[ṇa]-kal(p)o ’(py avadātava)[r](ṇa)[ḥ]

⟨A13⟩ ⟨Column a⟩ yo ’bhya(r)th(i)tāṁ (bh)ūpatibhir d(urāpāṁ) ⟨Column b⟩ (lakṣm)īm up(ekṣya) svayam abhy(u)pe(tām·)

⟨A14⟩ ⟨Column a⟩ (dikṣu) drutāṁ (hlādayati) sma (kīrtt)i⟨Column b⟩(m) (aho vici)trā ruci(r i)n(d)riyāṇā(m·)

⟨A15⟩ ⟨Column a⟩ ( yaṁ vīkṣya dhāmnā vijite ’pi nāthe) ⟨Column b⟩ vuddhveva kāntyā vi(ji)ta(ñ ca kāmam·)

⟨A16⟩ ⟨Column a⟩ (śucan tyajantyo nijanāma sārthaṁ) ⟨Column b⟩ (vandhīkr̥)tāri-(pramadāḥ pracakruḥ)

⟨A17⟩ ⟨Column a⟩ [] (puṇyāyuṣaḥ kṣ)[ī](ṇatayā yuge ’ntye) ⟨Column b⟩ (kṣayaṅ gatā)yāṁ kṣayavat (p)ra(jāy)[ām·]

⟨A18⟩ ⟨Column a⟩ (prajāpatiḥ prāg-yuga)vad vi(tene) ⟨Column b⟩ (yo ’bhyu)tthiti[ṁ] (pūrṇa)vr̥(ṣā)ṁ samr̥(ddhām·)

⟨A19⟩ ⟨Column a⟩ (R̥ddhyā) s(va)rggīk(r̥tāṁ pr̥thvīṁ) ⟨Column b⟩ (matvā maraṇadūṣitā)[m·]

⟨A20⟩ ⟨Column a⟩ (martyānām amaratvāya) ⟨Column b⟩ [yo](diśad) [bh]e(ṣajāmr̥tam·)

⟨A21⟩ ⟨Column a⟩ [] (puṣyaṅ kr̥tī kr̥)(kr̥tya) ⟨Column b⟩ (pūrṇāṅgaṁ) yo ’karo(d vr̥ṣam·)

⟨A22⟩ ⟨Column a⟩ (rājavaidyācikitsyā)[ṅghr]i ⟨Column b⟩ (bhaṅgan) triy(uga)doṣa(taḥ)

⟨A23⟩ ⟨Column a⟩ ( j)[i](tvānyago)pati(vr̥ṣaṁ) ⟨Column b⟩ (svairan tribhuvanāṅgane)

⟨A24⟩ ⟨Column a⟩ [j](r̥mbha)[te] ninadan (dh)ī(raṁ) ⟨Column b⟩ vr̥(ṣ)o yat-(puṣka)(kr̥taḥ)

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ () dehinān deha-rogo ya⟨Column b⟩n manorogo rujattarām·

⟨B2⟩ ⟨Column a⟩ rāṣṭra-duḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n duḥkhan duḥkhan tu nā(t)[manaḥ]

⟨B3⟩ ⟨Column a⟩ Āyurvvedāstra-vedeṣu ⟨Column b⟩ vaidya-vīrair vviś[āradaiḥ]

⟨B4⟩ ⟨Column a⟩ yo ’ghātaya(d) rāṣṭra-rujo ⟨Column b⟩ rujārīn (bh)e(ṣa)[yudhaiḥ]

⟨B5⟩ ⟨Column a⟩ sar(v)veṣām aparādhān ya⟨Column b⟩s (sar)vvata(ḥ) pa(r)i[śodhayan·]

⟨B6⟩ ⟨Column a⟩ y(u)gāparādhe na rujā⟨Column b⟩m aparādhān v(yaśo)[dhayat·]

⟨B7⟩ ⟨Column a⟩ sārogya-śālaṁ parito ⟨Column b⟩ bhaiṣajya-sugatālayam[·]

⟨B8⟩ ⟨Column a⟩ (r)ddhañ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai prajā-rujā(m·)

⟨B9⟩ ⟨Column a⟩ sa (vyadhād) i(da)m ārogya ⟨Column b⟩ śālaṁ sasu(ga)tālayam·

⟨B10⟩ ⟨Column a⟩ (bhaiṣa)jya-s(uga)tañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indu(n)ā

⟨B11⟩ ⟨Column a⟩ (so ’t)iṣṭhi(pa)d imau (c)ātra ⟨Column b⟩ rogiṇāṁ roga-ghāti(nau)

⟨B12⟩ ⟨Column a⟩ śrī(mantau)[r]yya-(ca)ndrādi ⟨Column b⟩ vai(roca)na-jinātma(jau)

⟨B13⟩ ⟨Column a⟩ cikitsyā Atra cat(v)āro ⟨Column b⟩ varṇā dvau bhiṣajau (ta)yoḥ

⟨B14⟩ ⟨Column a⟩ (pu)mān ekaḥ stri(yau) ca dve ⟨Column b⟩ Ekaśaḥ sthiti(dā)yinaḥ

⟨B15⟩ ⟨Column a⟩ nidhi-pālau p[u]māṅsau (d)vau ⟨Column b⟩ (bheṣajānāṁ v)ibhājakau

⟨B16⟩ ⟨Column a⟩ (grā)hakau vr(ī)hi-(kāṣ)ṭhānā⟨Column b⟩n tad-dāyi(bh)yaḥ prati(ṣ)ṭhitau

⟨B17⟩ ⟨Column a⟩ ( pāca)kau tu (p)umāṅsau dvau ⟨Column b⟩ pāka¡au!(dh)odaka-(dā)yinau

⟨B18⟩ ⟨Column a⟩ puṣpa-darbha-(ha)rau deva ⟨Column b⟩ -vasateś ca viśo(dha)kau

⟨B19⟩ ⟨Column a⟩ dvau yajña-hāri(ṇ)au (pa)ttra ⟨Column b⟩ kārau pat(t)ra-(śa)lākayoḥ

⟨B20⟩ ⟨Column a⟩ dātārāv atha bhaiṣajya ⟨Column b⟩ -pākendhana-(ha)rāv u(bhau)

⟨B21⟩ ⟨Column a⟩ narā(ś ca)turdaśārogya ⟨Column b⟩ -śālā-saṁrakṣiṇaḥ (punaḥ)

⟨B22⟩ ⟨Column a⟩ (tā)ro (bh)e(ṣa)jānāñ ca ⟨Column b⟩ (mi)śrā dvāviṁśatis t(u) te

⟨B23⟩ ⟨Column a⟩ teṣām ek(o) naro nārī ⟨Column b⟩ caikaśaḥ sthitidāyinaḥ

⟨B24⟩ ⟨Column a⟩ vāri-santāpa-bhaiṣajya ⟨Column b⟩ -(p)eṣakāryyas tu ṣaṭ striyaḥ

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ (d)ve (tu vrīhya)vaghātiny(au) ⟨Column b⟩ (tā A)ṣṭ(au) pi¡nd!itāḥ s(t)r(i)yaḥ

⟨C2⟩ ⟨Column a⟩ (tāsān tu) s(th)iti-dāyinyaḥ ⟨Column b⟩ pratyekaṁ yoṣi(tā)v u(bhe)

⟨C3⟩ ⟨Column a⟩ ( punaḥ) pi¡nd!(ī)kr̥tās te t(u) ⟨Column b⟩ dvā-triṁśat paricār⟨i⟩kāḥ

⟨C4⟩ ⟨Column a⟩ (bhū)yo ’ṣṭāna¡p!atis sa(r)vv(e) ⟨Column b⟩ pi¡nd!itās sthitid(ais) saha

⟨C5⟩ ⟨Column a⟩ ta¡nd!(u)lā deva-(pū)jāṅśā ⟨Column b⟩ (Eka-droṇā) di(ne) dine

⟨C6⟩ ⟨Column a⟩ (ś)e(ṣā yajñ)āḥ pradātavyā ⟨Column b⟩ rogibhyaḥ prati-(vāsa)ram·

⟨C7⟩ ⟨Column a⟩ ( prati)-va(rṣan tv idaṁ) grāhyaṁ ⟨Column b⟩ triṣ-(kr̥tvo) bhū(pa)te(r ni)dheḥ

⟨C8⟩ ⟨Column a⟩ (prat)ye(kañ caitra-pū)rṇamyāṁ ⟨Column b⟩ (śr)āddhe (cāp)y uttarāyaṇe

⟨C9⟩ ⟨Column a⟩ ( raktā)nta(jālavasana)⟨Column b⟩(m) (ekaṁ dhau)(mva)rāṇi (ṣaṭ·)

⟨C10⟩ ⟨Column a⟩ [dve] (go)bhi(kṣe pañca)palaṁ ⟨Column b⟩ (takkaṁ) kr̥ṣṇā (ca tāvatī)

⟨C11⟩ ⟨Column a⟩ ( Ekaḥ pañca-pala)[s s]i(ktha) ⟨Column b⟩ -(d)īpa (Eka)-pal(āḥ) pu(naḥ)

⟨C12⟩ ⟨Column a⟩ (catvāro madhunaḥ prasthā)⟨Column b⟩(s) trayaḥ prasthās tilasya ca

⟨C13⟩ ⟨Column a⟩ ( ghr̥t)aṁ prastho ’tha (bhaiṣajyaṁ) ⟨Column b⟩ pi(ppa)l(īreṇudīpyaka)

⟨C14⟩ ⟨Column a⟩ (punnāga)ñ caika(śaḥ)(da) ⟨Column b⟩ (dvayañ jātīphalatrayam·)

⟨C15⟩ ⟨Column a⟩ ( hiṅgu-kṣāraṁ kottha-jī)rṇa⟨Column b⟩(m) (ekaikañ cai)ka-pādakam(·)

⟨C16⟩ ⟨Column a⟩ pa(ñca-vimva)n tu ka(rpū)raṁ ⟨Column b⟩ (śarka)(yāḥ pa)la-dvayam(·)

⟨C17⟩ ⟨Column a⟩ (daṅda)ṅsākhyā jala-(ca)rāḥ ⟨Column b⟩ (pañcā)khyā(tā Athaikaśaḥ)

⟨C18⟩ ⟨Column a⟩ (śrī)vāsañ candanan dhānyaṁ ⟨Column b⟩ (śatapuṣpaṁ palaṁ) smr̥tam(·)

⟨C19⟩ ⟨Column a⟩ (Elānāgara-karkolaṁ) ⟨Column b⟩ ma(ri)can tu (pala)-dvaya(m·)

⟨C20⟩ ⟨Column a⟩ (pratyekam ekaśaḥ prasthau) ⟨Column b⟩ (dvau) prac(īva)la-(sarṣṣapau)

⟨C21⟩ ⟨Column a⟩ ( tvak-sārddhamuṣṭiḥ pathyās tu) ⟨Column b⟩ ca(t)vāri(ṅśat praka)lpi(t)āḥ

⟨C22⟩ ⟨Column a⟩ (dārvīchidā-dvayañ cātha) ⟨Column b⟩ (sārddhaika)-palam eka(śaḥ)

⟨C23⟩ ⟨Column a⟩ kandaṅ-halāy-jansyaṅ-deva ⟨Column b⟩ -(dāru)cchavya(ṁ prakalpitam·)

⟨C24⟩ ⟨Column a⟩ (Ekapādai)ka-pa(lako) ⟨Column b⟩ (mittradeva)ḥ pra(ka)lpi(taḥ)

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ Athai(kaśo ma)dhu-guddau ⟨Column b⟩ ku¡d!u(va)-trayamā(nitau)

⟨D2⟩ ⟨Column a⟩ Ekaḥ prasthas (t)u s(au)vīra ⟨Column b⟩ nīrasya parikalpitaḥ

⟨D3⟩ ⟨Column a⟩ dvau yāja(kau ta)d-(ga)ṇaka⟨Column b⟩(ś) caikas te dharmma-dhāriṇaḥ

⟨D4⟩ ⟨Column a⟩ trayo niyojyāś śrīrāja ⟨Column b⟩ -vihā(rā)dhyāpakena ca

⟨D5⟩ ⟨Column a⟩ var(ṣ)e varṣe tv idan teṣu ⟨Column b⟩ praty-ekaṁ parikalpitam·

⟨D6⟩ ⟨Column a⟩ (tisro) vr̥hatyo (dvā)daśa ⟨Column b⟩ -yugā daśakarāḥ paṭāḥ

⟨D7⟩ ⟨Column a⟩ yug(m)āni (nava hast)ānā(ṁ) ⟨Column b⟩ vāsasān daśa pañca ca

⟨D8⟩ ⟨Column a⟩ dvi-(kaṭṭikaṁ punaḥ pā)tra ⟨Column b⟩ -t(r)itayan trāpuṣaṁ smr̥tam·

⟨D9⟩ ⟨Column a⟩ de(yā dvādaśa khār)yyaś ca ⟨Column b⟩ ta¡nd!ulānām athaikaśaḥ

⟨D10⟩ ⟨Column a⟩ sikthatakk(e tripalak)e ⟨Column b⟩ deye kr̥ṣṇā tu ṣaṭpalā

⟨D11⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!ā(g)rasaro ’pi rājā ⟨Column b⟩ prajā(r)tha-cintā-janitārthi-(bhā)vaḥ

⟨D12⟩ ⟨Column a⟩ bhūyo ’py as(au) yāca(ta) Ity ajasraṁ ⟨Column b⟩ praditsataḥ kamvuja-rā(jasiṁhān·)

⟨D13⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s saṁrakṣaṇīya(ṁ) bhavadīya(m etat·)

⟨D14⟩ ⟨Column a⟩ puṇyasya kart(u)(pha)la-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣite(t)y uktam ida(ṁ) hi vr̥(d)dh(ai)

⟨D15⟩ ⟨Column a⟩ (yo rājadhānyā)n ni(hi)ta(ḥ) prabhutve ⟨Column b⟩ mantrī sa (Evāt)ra niyoja(n)īyaḥ

⟨D16⟩ ⟨Column a⟩ (na) pre(ṣ)itavyā Iha (kar)m(ma)-kārāḥ ⟨Column b⟩ karādi-dāneṣu na cānya-kāryye

⟨D17⟩ ⟨Column a⟩ praty-agra(doṣā Api de)hinas te ⟨Column a⟩ na daṇ¡d!anīyā Iha ye pravi(ṣṭāḥ)

⟨D18⟩ ⟨Column a⟩ (t)e daṇ¡d!anīyās t(u) na ma(rṣa)ṇīyā ⟨Column b⟩ ye prāṇi-hiṁsānira(tā Ihasthā)[ḥ]

⟨D19⟩ ⟨Column a⟩ jagad-dhitātyar(tha)-tr̥ṣas sa rājā ⟨Column b⟩ punar vabhā(ṣe) praṇ(i)dhānam eta(t·)

⟨D20⟩ ⟨Column a⟩ bhavābdhi-magnāñ janatāṁ samas(t)ā⟨Column b⟩m uttārayeyaṁ sukr̥(t)ena tena

⟨D21⟩ ⟨Column a⟩ y(e) kamv(u)jendrāḥ ku(śa)lānuraktā ⟨Column b⟩ Imāṁ (pra)tiṣṭhāṁ (mama rakṣitā)raḥ

⟨D22⟩ ⟨Column a⟩ (te sānvayāntaḥpu)ra-mantri-mittrā ⟨Column b⟩ nirāmayaṁ mo(kṣa-puraṁ labhe)ran·

⟨D23⟩ (nānā-divyāṅganābhir vi)racita-ratibhir bhūri-(divyopabhogai)-

⟨D24⟩ (r) (divyeyur divya)dehā (d)i(v)i ditidanujāṁ(s) te(ja)sā te(jayantaḥ)

⟨D25⟩ (dār)ḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayā(ṇe)

⟨D26⟩ ye ni(śrenīkari)ṣyanty akuśaladalanaṁ puṇya(m) etan ma(dīyam·)

Commentary

Restitutions are based on the almost identical inscriptions K. 12, K. 209, K. 368, K. 386, K. 395, K. 402, K. 435, K. 667, K. 1115, K. 1170, K. 1402, K. 1521 and K. 1524.

⟨A13⟩ There is no space between the pādas a and b.

⟨A14⟩ There is no space between the pādas c and d.

⟨B7⟩ The almost identical inscriptions of K. 1519 has bhaiṣajyasugataṁ vyadhāt· instead of bhaiṣajya-sugatālayam·.

⟨D18⟩ There is no space between the pādas c and d.

Bibliography

Edited preliminarily by Kunthea Chhom from the photographs "Kugunthanam 1 Rubbing PICT0305 rz", "Kugunthanam 2 Rubbing PICT0305 rz", "Kugunthanam 3 Rubbing PICT0305 rz" and "Kugunthanam 4 Rubbing PICT0305 rz" (sent by Dominique Soutif and Adeline Levivier in August 2022).