Stela from Can Cum (inscription of hospital of King Jayavarman VII, K. 12), 1108 Śaka

Version: (ec69f30), last modified (92c161a).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vuddhāya nirmmāṇa] ⟨Column b⟩ [-dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguru-vaidūryya] ⟨Column b⟩ [-prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!arociḥ] ⟨Column b⟩ [śrīcandravairocanarohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ [-devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarāyāṁ] ⟨Column b⟩ (v)[edāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya-śirovataṁsa] ⟨Column b⟩ [pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ [paryyagrahīt sad-guṇa-ratna-bhūṣāṁ] ⟨Column b⟩ [yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri⟨Column b⟩s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ] ⟨Column b⟩ [lakṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m] [aho vicitrā rucir indriyāṇām·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāri-pramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāg-yugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇa-dūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ [-bhaṅgan triyugadoṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānyagopativr̥ṣaṁ] ⟨Column b⟩ [svairan tribhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ dehinān deha-rogo ya⟨Column b⟩n] [manorogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭra-duḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B3⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B4⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B5⟩ ⟨Column a⟩ [ sarvveṣām aparādhān ya⟨Column b⟩s] [sarvvataḥ pariśodhayan·]

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na rujā⟨Column b⟩m] [aparādhān vyaśodhayat·]

⟨B7⟩ ⟨Column a⟩ [ sārogya-śālaṁ parito] ⟨Column b⟩ [bhaiṣajya-sugataṁ vyadhāt·]

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s] [sadā-śāntyai prajā-rujām·]

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād idam ārogya] ⟨Column b⟩ [-śālaṁ sasugatālayam·]

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [dehāmvara-hr̥d-indunā]

⟨B11⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau cātra] ⟨Column b⟩ [rogiṇāṁ roga-ghātinau]

⟨B12⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ [-vairocana-jinātmajau]

⟨B13⟩ ⟨Column a⟩ [ cikitsyā Atra catvāro] ⟨Column b⟩ [varṇā dvau bhiṣajau tayoḥ]

⟨B14⟩ ⟨Column a⟩ [pumān ekaḥ striyau ca dve] ⟨Column b⟩ [Ekaśaḥ sthitidāyinaḥ]

⟨B15⟩ ⟨Column a⟩ [ nidhi-pālau pumāṅsau dvau] ⟨Column b⟩ [bheṣajānāṁ vibhājakau]

⟨B16⟩ ⟨Column a⟩ [grāhakau vrīhi-kāṣṭhānā⟨Column b⟩n] [tad-dāyibhyaḥ pratiṣṭhitau]

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pākaidhodaka-dāyinau]

⟨B18⟩ ⟨Column a⟩ [puṣpa-darbha-harau deva] ⟨Column b⟩ [-vasateś ca viśodhakau]

⟨B19⟩ ⟨Column a⟩ [ dvau yajña-hāriṇau pattra] ⟨Column b⟩ [-kārau pattra-śalākayoḥ]

⟨B20⟩ ⟨Column a⟩ [dātārāv atha bhaiṣajya] ⟨Column b⟩ [-pākendhana-harāv ubhau]

⟨B21⟩ ⟨Column a⟩ [ narāś caturdaśārogya] ⟨Column b⟩ [-śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ [dātāro bheṣajānāñ ca] ⟨Column b⟩ [miśrā dvāviṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ [ teṣām eko naro nārī] ⟨Column b⟩ [caikaśaḥ sthitidāyinaḥ]

⟨B24⟩ ⟨Column a⟩ [vāri-santāpa-bhaiṣajya] ⟨Column b⟩ [peṣakāryyas tu ṣaṭ striyaḥ]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ dve tu vrīhy-avaghātinyau] ⟨Column b⟩ [tā Aṣṭau pi¡nd!itāḥ striyaḥ]

⟨C2⟩ ⟨Column a⟩ [tāsān tu sthiti-dāyinyaḥ] ⟨Column b⟩ [pratyekaṁ yoṣitāv ubhe]

⟨C3⟩ ⟨Column a⟩ [ punaḥ pi¡nd!īkr̥tās te tu] ⟨Column b⟩ [dvā-triṁśat paricārikāḥ]

⟨C4⟩ ⟨Column a⟩ [bhūyo ’ṣṭānavatis sarvve] ⟨Column b⟩ [pi¡nd!itās sthitidais saha]

⟨C5⟩ ⟨Column a⟩ [ ta¡nd!ulā deva-pūjāṅśā] ⟨Column b⟩ [Eka-droṇā dine dine]

⟨C6⟩ ⟨Column a⟩ [śeṣā yajñāḥ pradātavyā] ⟨Column b⟩ [rogibhyaḥ prati-vāsaram·]

⟨C7⟩ ⟨Column a⟩ [ prati-varṣan tv idaṁ grāhyaṁ] ⟨Column b⟩ [triṣ-kr̥tvo bhūpater nidheḥ]

⟨C8⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śrāddhe cāpy uttarāyaṇe]

⟨C9⟩ ⟨Column a⟩ [ raktāntajāla-vasana⟨Column b⟩m] [ekaṁ dhautāmvarāṇi ṣaṭ·]

⟨C10⟩ ⟨Column a⟩ [dve gobhikṣe pañcapalaṁ] ⟨Column b⟩ [takkaṁ kr̥ṣṇā ca tāvatī]

⟨C11⟩ ⟨Column a⟩ [ Ekaḥ pañca-palas siktha] ⟨Column b⟩ [-dīpa Eka-palāḥ punaḥ]

⟨C12⟩ ⟨Column a⟩ [catvāro madhunaḥ prasthā⟨Column b⟩s] [trayaḥ prasthās tilasya ca]

⟨C13⟩ ⟨Column a⟩ [ ghr̥taṁ prastho ’tha bhaiṣajyaṁ] ⟨Column b⟩ [pippalī-reṇu-dīpyakam·]

⟨C14⟩ ⟨Column a⟩ [punnāgañ caikaśaḥ pāda] ⟨Column b⟩ [dvayañ jātī-phala-trayam·]

⟨C15⟩ ⟨Column a⟩ [ hiṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩m] [ekaikañ caika-pādakam·]

⟨C16⟩ ⟨Column a⟩ [pañca-vimvan tu karpūraṁ] ⟨Column b⟩ [śarkarāyāḥ pala-dvayam·]

⟨C17⟩ ⟨Column a⟩ [ daṅdaṅsākhyā jala-carāḥ] ⟨Column b⟩ [pañcākhyātā Athaikaśaḥ]

⟨C18⟩ ⟨Column a⟩ śrīvāsañ candanan dhānyaṁ ⟨Column b⟩ [śatapuṣpaṁ palaṁ smr̥tam·]

⟨C19⟩ ⟨Column a⟩ [ Elānāgara-karkolaṁ] ⟨Column b⟩ [marican tu pala-dvayam·]

⟨C20⟩ ⟨Column a⟩ [praty-ekam ekaśaḥ prasthau] ⟨Column b⟩ [dvau pracīvala-sarṣṣapau]

⟨C21⟩ ⟨Column a⟩ [ tvak-sārddhamuṣṭiḥ pathyās tu] ⟨Column b⟩ [catvāriṅśat prakalpitāḥ]

⟨C22⟩ ⟨Column a⟩ [dārvīchidā-dvayañ cātha] ⟨Column b⟩ [sārddhaika-palam ekaśaḥ]

⟨C23⟩ ⟨Column a⟩ [ kandaṅ-harlāy-jansyaṅ-deva] ⟨Column b⟩ [-dārucchavyaṁ prakalpitam·]

⟨C24⟩ ⟨Column a⟩ [Eka-pādaika-palako] ⟨Column b⟩ [mittradevaḥ prakalpitaḥ]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [ Athaikaśo madhu-guddau] ⟨Column b⟩ [ku¡d!uva-trayamānitau]

⟨D2⟩ ⟨Column a⟩ [Ekaḥ prasthas tu sauvīra] ⟨Column b⟩ [nīrasya parikalpitaḥ]

⟨D3⟩ ⟨Column a⟩ [ dvau yājakau tad-gaṇaka⟨Column b⟩ś] [caikas te dharmma-dhāriṇaḥ]

⟨D4⟩ ⟨Column a⟩ [trayo niyojyāś śrīrāja] ⟨Column b⟩ [-vihārādhyāpakena ca]

⟨D5⟩ ⟨Column a⟩ [ varṣe varṣe tv idan teṣu] ⟨Column b⟩ [praty-ekaṁ parikalpitam·]

⟨D6⟩ ⟨Column a⟩ [tisro vr̥hatyo dvādaśa] ⟨Column b⟩ [-yugā daśakarāḥ paṭāḥ]

⟨D7⟩ ⟨Column a⟩ [ yugmāni nava hastānāṁ] ⟨Column b⟩ [vāsasān daśa pañca ca]

⟨D8⟩ ⟨Column a⟩ [dvi-kaṭṭikaṁ punaḥ pātra] ⟨Column b⟩ [tritayan trāpuṣaṁ smr̥tam·]

⟨D9⟩ ⟨Column a⟩ [ deyā dvādaśa khāryyaś ca] ⟨Column b⟩ [ta¡nd!ulānām athaikaśaḥ]

⟨D10⟩ ⟨Column a⟩ [sikthatakke tripalake] ⟨Column b⟩ [deye kr̥ṣṇā tu ṣaṭpalā]

⟨D11⟩ ⟨Column a⟩ [ vadanya-vr̥ṇ¡d!āgrasaro ’pi rājā] ⟨Column b⟩ [prajārtha-cintā-janitārthi-bhāvaḥ]

⟨D12⟩ ⟨Column a⟩ [bhūyo ’py asau yācata I]ty a(jasraṁ) ⟨Column b⟩ (pra)ditsa(taḥ) kamvuja-rājasiṁhān·

⟨D13⟩ ⟨Column a⟩ kr̥taṁ mayai[tat sukr̥taṁ] (bha)vadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bhavadīyam etat·

⟨D14⟩ ⟨Column a⟩ [puṇyasya kartuḥ phala-bhā]k prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety (u)ktam idaṁ hi vr̥ddhaiḥ

⟨D15⟩ ⟨Column a⟩ [ yo rājadhānyān nihi]taḥ prabhutve ⟨Column b⟩ mantrī sa Evātra n¡ī!yojanīyaḥ

⟨D16⟩ ⟨Column a⟩ [na preṣitavyā Iha ka]rmma-kārāḥ ⟨Column b⟩ (ka)rādi-dāneṣu na cānya-kāryye

⟨D17⟩ ⟨Column a⟩ [ praty-agradoṣā Api] d[e]hinas te ⟨Column b⟩ na daṇ¡dd!anīyā Iha ye praviṣṭāḥ

⟨D18⟩ ⟨Column a⟩ [te daṇ¡dd!anīyās tu na marṣa]ṇīyā ⟨Column b⟩ ye prāṇi-hiṁs(ā)ni(ratā Iha)sthāḥ

⟨D19⟩ ⟨Column a⟩ [ jagad-dhitātyartha-tr̥ṣas sa] rājā ⟨Column b⟩ punar vabhāṣe praṇidhānam etat·

⟨D20⟩ ⟨Column a⟩ [bhavābdhi-magnāñ janatāṁ sa]mastā⟨Column b⟩m uttā(ra)yeyaṁ sukr̥tena tena

⟨D21⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalānurak]t[ā] ⟨Column b⟩ (I)māṁ pratiṣṭhāṁ mama rakṣitāraḥ

⟨D22⟩ ⟨Column a⟩ [te sānvayāntaḥ-pura-mantri]-(mi)ttrā ⟨Column b⟩ nirāmayaṁ (mo)kṣa-(puraṁ) labheran·

⟨D23⟩ [ nānā-divyāṅganābhir vi](ra)cita-ratibhir bhūri-divyopabhogai-

⟨D24⟩ [r] [divyeyur divyadehā di]vi ditidanujāṁs te(ja)sā tejayantaḥ

⟨D25⟩ [dārḍhyan nītvā samantād aca]lita(m a)niśaṁ rakṣayā svaḥprayāṇe

⟨D26⟩ [ye niśrenīkariṣyanty aku]śaladalanaṁ puṇyam etan madīyam·

Apparatus

⟨B1⟩ [ ⟨Column b⟩ manorogo rujattarām·]manorogo rujattarām· AB.

⟨B2⟩ [duḥkhan duḥkhan tu nātmanaḥ]duḥkhan duḥkhan tu nātmanaḥ AB.

⟨B11⟩ [ ⟨Column a⟩ so ’tiṣṭhipad imau cātra]so ’tiṣṭhapad imau cātra _ AB.

⟨D17⟩ na daṇ¡dd!⟨ḍ⟩anīyā Iha ye praviṣṭāḥ ⬦ na daṇddanīyā Iha ye praviṣṭāḥ AB.

⟨D18⟩ [te daṇ¡dd!⟨ḍ⟩anīyās tu na marṣa]ṇīyā ⬦ te daṇddanīyās tu na marṣaṇīyā AB.

Commentary

Restitutions are based on the almost identical inscriptions K. 209, K. 368, K. 386, K. 395, K. 402, K. 435, K. 667, K. 1115, K. 1170, K. 1402 and K. 1521.

Only the estampage of the face D is available. It contains the right part of lines 12-26.

Our restitution of the stanza XXIV is the same as Barth’s reading.

Bibliography

First edited partly by Auguste Barth (1903, pp. 460–466) by referring to the almost identical inscription K. 368; reedited here by Kunthea Chhom from the estampage BN 288.

Primary

[AB] Barth, Auguste. 1903. “Les doublets de la stèle de Say-Fong.” BEFEO 3 (3), pp. 460–466. [URL]. Pages 460–466.