Stela from Banteay Mean Chey (inscription of hospital of King Jayavarman VII, K. 1402), 1108 Śaka

Version: (ec69f30), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [|| namo vuddhāya nirmmāṇa] ⟨Column b⟩ -[dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguru-vaidūryya] ⟨Column b⟩ [prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!aroci⟨Column b⟩ś] [śrīca](ndra)v(ai)rocanarohiṇ(ī)ś(aḥ)

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravar]mma ⟨Column b⟩ -devātmajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ [jāto jayādit](ya)-pureśvarāyāṁ ⟨Column b⟩ vedām(va)raikendubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya](i)rovataṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ [paryyagra]h(ī)t sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ [ sadāmu](d)ā (va)rddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍhyaḥ

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāha]vaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ

⟨A13⟩ ⟨Column a⟩ [] (yo) ’bhyarthitāṁ bhūpatibhir (du)rāpāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhyupetā[m·]

⟨A14⟩ ⟨Column a⟩ [di](kṣu) drutāṁ hlādayati sma kīrtti⟨Column b⟩m aho vi(ci)trā rucir i(nd)riyāṇām(·)

⟨A15⟩ ⟨Column a⟩ yaṁ vīk(ṣya) [dh]āmnā vijite ’pi nāthe ⟨Column b⟩ vuddhveva kāntyā vijitañ ca kā(mam·)

⟨A16⟩ ⟨Column a⟩ [śu]can (tya)jan(tyo) n(ija)nāma sārthaṁ ⟨Column b⟩ van[dh]īk[r̥]tāri-(pramadāḥ) [pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyā](yuṣaḥ kṣīṇatayā) [yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāg-yugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇa-dūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ -[bhaṅgan triyugadoṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānyagopativr̥ṣaṁ] ⟨Column b⟩ [svairan tribhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ dehinān deha-rogo ya⟨Column b⟩n] [manorogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭra-duḥkhaṁ] (h)[i] bha[r]tr̥̄ṇ(ā)⟨Column b⟩n duḥkhan du(ḥ)[khan tu nāt](ma)[naḥ]

⟨B3⟩ ⟨Column a⟩ [ Āy](ur)vv(e)dāstra-vedeṣu ⟨Column b⟩ vai(d)ya-vīrair vviśāradaiḥ

⟨B4⟩ ⟨Column a⟩ (yo) ’ghātayad rāṣṭra-rujo ⟨Column b⟩ rujārīn bhe(ṣa)jāyudhaiḥ

⟨B5⟩ ⟨Column a⟩ sarvveṣām aparādhān ya⟨Column b⟩s sar(v)vataḥ pariśo(dha)yan·

⟨B6⟩ ⟨Column a⟩ yugāparādhe na rujā⟨Column b⟩m aparādhā[n] v(yaśo)dhayat·

⟨B7⟩ ⟨Column a⟩ sārogyaśālaṁ parito ⟨Column b⟩ bhaiṣajya-sugataṁ vyadhāt·

⟨B8⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai prajā-rujām·

⟨B9⟩ ⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -śālaṁ sa-s(u)gatālayam·

⟨B10⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indunā

⟨B11⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ roga-ghātinau

⟨B12⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ -vairocana-jinātmajau

⟨B13⟩ ⟨Column a⟩ cikitsyā Atra catvāro ⟨Column b⟩ varṇā dvau bhiṣajau tayoḥ

⟨B14⟩ ⟨Column a⟩ pumān ekaḥ striyau ca dve ⟨Column b⟩ Ekaśaḥ sthitidā(y)i(naḥ)

⟨B15⟩ ⟨Column a⟩ nidhipālau pumāṅ(sau)[dvau] ⟨Column b⟩ [bheṣajānāṁ vibhājakau]

⟨B16⟩ ⟨Column a⟩ [grāhakau vrīhikāṣṭhānā⟨Column b⟩n] [taddāyibhyaḥ pratiṣṭhitau]

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pākaidhodakadāyinau]

⟨B18⟩ ⟨Column a⟩ [puṣpadarbhaharau deva] ⟨Column b⟩ -[vasateś ca viśodhakau]

⟨B19⟩ ⟨Column a⟩ [ dvau yajñahāriṇau pattra] ⟨Column b⟩ -[kārau pattraśalākayoḥ]

⟨B20⟩ ⟨Column a⟩ [dātārāv atha bhaiṣajya] ⟨Column b⟩ [pākendhanaharāv ubhau]

⟨B21⟩ ⟨Column a⟩ [ narāś caturdaśārogya] ⟨Column b⟩ [śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ [dātāro bheṣajānāñ ca] ⟨Column b⟩ [miśrā dvā-viṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ [ teṣām eko naro nārī] ⟨Column b⟩ [caikaśaḥ sthiti-dāyinaḥ]

⟨B24⟩ ⟨Column a⟩ [vāri-santāpa-bhaiṣajya] ⟨Column b⟩ -[peṣakāryyas tu ṣaṭ striyaḥ]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ dve tu vrīhyavaghātinyau] ⟨Column b⟩ [tā Aṣṭau pi¡nd!itāḥ striyaḥ]

⟨C2⟩ ⟨Column a⟩ [tāsān tu sthiti-dāyinyaḥ] ⟨Column b⟩ [pratyekaṁ yositāv ubhe]

⟨C3⟩ ⟨Column a⟩ [ pu](naḥ) pi¡nd![ī]kr̥tās te tu ⟨Column b⟩ dvātriṅśat paricār[i]kāḥ

⟨C4⟩ ⟨Column a⟩ bhūyo ’ṣṭānav¡i!tis sarvve ⟨Column b⟩ pi¡nd!itās sthitidais (saha)

⟨C5⟩ ⟨Column a⟩ ta¡nd!ulā devapūjā[ṅśā] ⟨Column b⟩ Ekadroṇā dine di[n]e

⟨C6⟩ ⟨Column a⟩ śeṣā yajñāḥ prad[āta]vyā ⟨Column b⟩ [rog(i)bhyaḥ prativāsaram·]

⟨C7⟩ ⟨Column a⟩ (prati)varṣan tv idaṁ grāhyaṁ ⟨Column b⟩ [triṣk(r̥)tvo bhūpater nidheḥ]

⟨C8⟩ ⟨Column a⟩ pratyekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨C9⟩ ⟨Column a⟩ [ra]ktā(nta)jālavasana⟨Column b⟩m ekaṁ dhautāmvarāṇi ṣaṭ·

⟨C10⟩ ⟨Column a⟩ dve gobhik(ṣe pa)ñcapalaṁ ⟨Column b⟩ takkaṁ kr̥(ṣ)ṇā ca tāvatī

⟨C11⟩ ⟨Column a⟩ Ekaḥ pañcapalas sik(th)a ⟨Column b⟩ -dīpa Ekapalāḥ punaḥ

⟨C12⟩ ⟨Column a⟩ catvāro madhunaḥ prasthā⟨Column b⟩s trayaḥ prasthās tila(sya ca)

⟨C13⟩ ⟨Column a⟩ ( ghr̥taṁ) prastho ’(tha bhai)ṣaj(y)aṁ ⟨Column b⟩ pi(ppa)līreṇudīp(yaka)

⟨C14⟩ ⟨Column a⟩ [punnāgañ caikaśaḥ pāda] ⟨Column b⟩ -[dva](yañ)[j]āti(phalatra)yam(·)

⟨C15⟩ ⟨Column a⟩ []hiṅ[gu]k(ṣ)āraṁ kot[tha]jīrṇa⟨Column b⟩m ekaika(ñ c)ai[ka](pā)daka(m·)

⟨C16⟩ ⟨Column a⟩ [pañcavimvan tu karpūraṁ] ⟨Column b⟩ [śarkkarāyāḥ paladvayam·]

⟨C17⟩ ⟨Column a⟩ [ daṅdaṅsākhyā jalacarāḥ] ⟨Column b⟩ [pañcākhyātā Athaikaśaḥ]

⟨C18⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ [śata-puṣpaṁ palaṁ smr̥tam·]

⟨C19⟩ ⟨Column a⟩ [ Elānāgara-kakolaṁ] ⟨Column b⟩ [marican tu paladvayam·]

⟨C20⟩ ⟨Column a⟩ [pratyekam ekaśaḥ prasthau] ⟨Column b⟩ [dvau pracīvala-sarṣṣapau]

⟨C21⟩ ⟨Column a⟩ [ tvak-sārddha-muṣṭiḥ pathyās tu] ⟨Column b⟩ [catvāriṅśat prakalpitāḥ]

⟨C22⟩ ⟨Column a⟩ [dārvīchidādvayañ cātha] ⟨Column b⟩ [sārddhaikapalam ekaśaḥ]

⟨C23⟩ ⟨Column a⟩ [ kandaṅ halāy jansyaṅ deva] ⟨Column b⟩ -[dārucchavyaṁ prakalpitam·]

⟨C24⟩ ⟨Column a⟩ [Ekapādaika-palako] ⟨Column b⟩ [mittradevaḥ prakalpitaḥ]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [ Athaikaśo madhu-gud]d[au] ⟨Column b⟩ [ku¡d!uva-traya-mānitau]

⟨D2⟩ ⟨Column a⟩ [Ekaḥ pras]th(a)s tu sauvīra ⟨Column b⟩ -(n)[īrasya parikalpitaḥ]

⟨D3⟩ ⟨Column a⟩ [] (d)v(au) yājakau tad-gaṇaka⟨Column b⟩ś cai[kas te dharmma-dhāriṇaḥ]

⟨D4⟩ ⟨Column a⟩ trayo niyojyāś śrīrāja ⟨Column b⟩ -vihār[ādhyāpakena ca]

⟨D5⟩ ⟨Column a⟩ varṣe (va)r(ṣ)e (tv) idan teṣu ⟨Column b⟩ pratyeka[ṁ parikalpitam·]

⟨D6⟩ ⟨Column a⟩ tisro vr̥hatyo dvādaśa ⟨Column b⟩ -yugā daśakar[āḥ paṭāḥ]

⟨D7⟩ ⟨Column a⟩ yugmāni nava hastānāṁ ⟨Column b⟩ vāsasān daśa pa[ñca ca]

⟨D8⟩ ⟨Column a⟩ dvi-kaṭṭikaṁ punaḥ pātra ⟨Column b⟩ tritayan trāpuṣaṁ s(mr̥)[tam·]

⟨D9⟩ ⟨Column a⟩ deyā dvādaśa khāryyaś ca ⟨Column b⟩ ta¡nd!ulānām a(th)aikaśa(ḥ)

⟨D10⟩ ⟨Column a⟩ sikthatakke tripalake ⟨Column b⟩ deye kr̥(ṣ)ṇā tu ṣaṭpa[lā]

⟨D11⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!(āgrasaro) ’pi rājā ⟨Column b⟩ -prajārtha-cintā-janitārthi-bh[āvaḥ]

⟨D12⟩ ⟨Column a⟩ bhūyo ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ kamvuja-[r]āja-siṁ[hān·]

⟨D13⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bhavadīyam etat·

⟨D14⟩ ⟨Column a⟩ puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ sa(ṁ)rakṣitety uktam idaṁ hi vr̥ddhaiḥ

⟨D15⟩ ⟨Column a⟩ (y)o rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantrī sa Evātra niyojanīyaḥ

⟨D16⟩ ⟨Column a⟩ [na preṣitavyā] (Iha ka)rmma-kārāḥ ⟨Column b⟩ ka(rā)di-dāneṣu na cānya-kāryye

⟨D17⟩ ⟨Column a⟩ [ praty-agradoṣā Api deh]i(nas) ⟨t⟩(e) ⟨Column b⟩ na daṇdanīyā Iha ye praviṣṭāḥ

⟨D18⟩ ⟨Column a⟩ [te daṇ¡d!anīyās tu na marṣaṇīyā] ⟨Column b⟩ [ye prāṇi-hiṁsā](n)iratā Ihasthāḥ

⟨D19⟩ ⟨Column a⟩ [ jagad-dhitātyartha-trṣas sa rājā] ⟨Column b⟩ [punar vabhāṣe praṇidhānam etat·]

⟨D20⟩ ⟨Column a⟩ [bhavāvdhi-magnāñ janatāṁ samastā⟨Column b⟩m] [uttārayeyaṁ sukr̥tena tena]

⟨D21⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalānuraktā] ⟨Column b⟩ [Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ]

⟨D22⟩ ⟨Column a⟩ [te sānvayāntaḥ-pura-mantri-mittrā] ⟨Column b⟩ [nirāmayaṁ mokṣa-puraṁ labheran·]

⟨D23⟩ [ nānā-divyāṅganābhir vviracita-ratibhir bhūri-divyopabhogai-

⟨D24⟩ r] [dīvyeyur divyadehā divi ditidanujāṁs tejasā tejayantaḥ]

⟨D25⟩ [dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe]

⟨D26⟩ [ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyaṁ]

Commentary

The text is fragmentary. Only 13 lines (l. 5-17) on face A, 14 lines (l. 2-15) on face B, 12 lines (l. 3-14) on face C and 19 lines (l. 1-18) on face D remain.

Restitutions are based on the almost identical inscriptions K. 209, K. 368, K. 386, K. 435, K. 667, K. 1115, K. 1170 and K. 1521.

⟨D11⟩ There is no space between the pādas a and b.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages of the National Museum of Cambodia, AMPP 001805 - 001808.