Stela from a private collection in Japan (inscription of hospital of King Jayavarman VII, K. 1521), 1108 Śaka

Version: (ec69f30), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ || namo vuddhāya nirmmāṇa ⟨Column b⟩ -dharmma-sāmbhoga-mū(r)ttaye

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayātīto ⟨Column b⟩ dvayātmā yo nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ yena nāmāpi śr̥ṇvatām·

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairocanaca¡nd!aroci⟨Column b⟩ś śrīcandravairocanarohiṇīśaḥ

⟨A6⟩ ⟨Column a⟩ rujāndhakārāpaharau prajānāṁ ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇ(ī)ndravarmma ⟨Column b⟩ -devātmajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-pureśvarāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ pādāmvujas saṁya(t)i saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ (va)sudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍhyaḥ

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ (k)li(ṣṭa)-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ

⟨A13⟩ ⟨Column a⟩ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhyupetām·

⟨A14⟩ ⟨Column a⟩ dikṣu drutāṁ (h)lādayati sma kīrtti⟨Column b⟩m aho vicitrā ruci(r i)ndriyāṇām·

⟨A15⟩ ⟨Column a⟩ () yaṁ vīkṣya dhāmnā vijite ’pi nāthe ⟨Column b⟩ vuddhveva kāntyā vijitañ ca kāmam·

⟨A16⟩ ⟨Column a⟩ śucan tyajantyo nijanāma sārthaṁ ⟨Column b⟩ vandhīkr̥tāri-pramadāḥ (praca)kruḥ

⟨A17⟩ ⟨Column a⟩ puṇyāy(uṣa)ḥ kṣīṇatayā yuge ’ntye kṣayaṅ gatāyāṁ kṣayavat prajā(yām·)

⟨A18⟩ ⟨Column a⟩ prajāpatiḥ pr(ā)g-yugavad vitene ⟨Column b⟩ yo ’bhyutthitiṁ (pū)rṇavr̥ṣāṁ samr̥ddhām(·)

⟨A19⟩ ⟨Column a⟩ R̥d(dh)yā svargg(ī)kr̥tāṁ pr̥thvīṁ ⟨Column b⟩ matvā maraṇa-dūṣitām·

⟨A20⟩ ⟨Column a⟩ martyānām amaratvāya ⟨Column b⟩ yo ’diśad bheṣajāmr̥tam·

⟨A21⟩ ⟨Column a⟩ puṣyaṅ kr̥tī kr̥tīkr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A22⟩ ⟨Column a⟩ rāja-vaidyā-cikitsyāṅghri ⟨Column b⟩ -bhaṅgan triyugado(ṣata)

⟨A23⟩ ⟨Column a⟩ jitvānyagopativr̥ṣaṁ ⟨Column b⟩ svairan tribhuvanāṅgane

⟨A24⟩ ⟨Column a⟩ jr̥mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨A25⟩ ⟨Column a⟩ ( de)hinān deha-rogo ya⟨Column b⟩n manorogo rujattarām·

⟨A26⟩ ⟨Column a⟩ (rāṣṭra-duḥkhaṁ) hi bhartr̥̄ṇā⟨Column b⟩n duḥkhan duḥkhan tu nātmanaḥ

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ Ā](yu)rvvedāstra-vedeṣu ⟨Column b⟩ vaidya-vīrair vviśāra[daiḥ]

⟨B2⟩ ⟨Column a⟩ y(o) ’ghātayad rāṣṭra-rujo ⟨Column b⟩ rujārīn (bh)eṣajā[yudhaiḥ]

⟨B3⟩ ⟨Column a⟩ [] sarvveṣām aparādhān ya⟨Column b⟩s sarvvataḥ pa(ri)[śodhayan·]

⟨B4⟩ ⟨Column a⟩ yugāparādhe na rujā⟨Column b⟩m aparādhā(n vya)[śodhayat·]

⟨B5⟩ ⟨Column a⟩ [] sārogya-(ś)ālaṁ parito ⟨Column b⟩ bhaiṣajya-suga[taṁ vyadhāt·]

⟨B6⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai pra[jā-rujām·]

⟨B7⟩ ⟨Column a⟩ [] sa vyadhād idam ārogya ⟨Column b⟩ -śālaṁ sasugatāla(yam)[·]

⟨B8⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indun(ā)

⟨B9⟩ ⟨Column a⟩ [] so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ (r)oga-ghātinau

⟨B10⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ -vairocana-(j)ināt(m)ajau

⟨B11⟩ ⟨Column a⟩ [] cikitsyā Atra catvār(o) ⟨Column b⟩ varṇā dvau bhiṣajau tayoḥ

⟨B12⟩ ⟨Column a⟩ pu(m)ān ekaḥ striyau ca dve ⟨Column b⟩ Ekaśaḥ sthitidāyinaḥ

⟨B11⟩ ⟨Column a⟩ [] nidhi-pālau pumāṅsau dvau ⟨Column b⟩ bheṣaj(ā)nāṁ vibhājakau

⟨B12⟩ ⟨Column a⟩ grāhakau vrīhi-kāṣṭhānā⟨Column b⟩n tad-dāyibhyaḥ pratiṣṭhitau

⟨B15⟩ ⟨Column a⟩ () pācakau tu pumāṅsau dvau ⟨Column b⟩ pākaidhodaka-dāyinau

⟨B16⟩ ⟨Column a⟩ [pu](ṣpa)-darbha-harau deva ⟨Column b⟩ -vasateś ca viśodhakau

⟨B17⟩ ⟨Column a⟩ () dvau ya(jña)-hāriṇau pattra ⟨Column b⟩ -kārau pattra-śalākayoḥ

⟨B18⟩ ⟨Column a⟩ dātārāv atha bhaiṣajya ⟨Column b⟩ -pākendhana-harāv ubhau

⟨B19⟩ ⟨Column a⟩ [] narāś caturdaśārogya ⟨Column b⟩ śālā-saṁrakṣiṇaḥ punaḥ

⟨B20⟩ ⟨Column a⟩ dātāro bheṣajānāñ ca ⟨Column b⟩ miśrā dvāviṁśatis tu te

⟨B21⟩ ⟨Column a⟩ [] t[e]ṣām eko naro nārī ⟨Column b⟩ caikaśaḥ sthitidā(yi)[naḥ]

⟨B22⟩ ⟨Column a⟩ (vā)ri-santāpa-bhaiṣajya ⟨Column b⟩ -peṣakāryyas tu ṣaṭ striyaḥ

⟨B23⟩ ⟨Column a⟩ dve tu vrīhy-avaghātinyau ⟨Column b⟩ tā Aṣṭau pi¡nd!itāḥ striyaḥ

⟨B24⟩ ⟨Column a⟩ tāsān tu sthiti-dāyinyaḥ ⟨Column b⟩ pratyekaṁ yoṣitāv ubhe

⟨B25⟩ ⟨Column a⟩ punaḥ pi¡nd!īkr̥tās te tu ⟨Column b⟩ dvā-triṁśat paricārikāḥ

⟨B26⟩ ⟨Column a⟩ bhūyo ’ṣṭāna¡p!atis sarvve ⟨Column b⟩ pi¡nd!itās sthitidais saha

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ ta¡nd!ulā deva-pū]jāṅśā ⟨Column b⟩ Eka-droṇā dine dine

⟨C2⟩ ⟨Column a⟩ [śeṣā yajñāḥ pra](d)ā(ta)v(y)ā ⟨Column b⟩ (r)ogibhyaḥ prati-vāsaram·

⟨C3⟩ ⟨Column a⟩ [ prati-varṣan tv idaṁ grāhyaṁ] ⟨Column b⟩ [triṣ-kr̥tvo bhūpate]r nidheḥ

⟨C4⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śrāddhe cāpy uttarāya](ṇe)

⟨C5⟩ ⟨Column a⟩ [ raktāntajā]la-vasana⟨Column b⟩[m] [ekaṁ dhautāmvarāṇi ṣaṭ·]

⟨C6⟩ ⟨Column a⟩ [dve gobhikṣe pañca](pa)[laṁ] ⟨Column b⟩ [takkaṁ kr̥ṣṇā ca tāvatī]

⟨C7⟩ ⟨Column a⟩ [ Ekaḥ pañca-palas siktha] ⟨Column b⟩ -[dīpa Eka-palāḥ punaḥ]

⟨C8⟩ ⟨Column a⟩ catvā(ro ma)dhunaḥ prasthā⟨Column b⟩s trayaḥ prasthās tilasya ca

⟨C9⟩ ⟨Column a⟩ [ ghr̥taṁ] prastho ’tha bh(ai)ṣajy(aṁ) ⟨Column b⟩ [pi](ppal)[ī-reṇu-dīpyakam·]

⟨C10⟩ ⟨Column a⟩ punnāgañ caikaśaḥ pāda ⟨Column b⟩ -dvayañ jātī-pha(la)-[t](r)[ayam·]

⟨C11⟩ ⟨Column a⟩ hiṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩m ekaikañ caika-pādakam(·)

⟨C12⟩ ⟨Column a⟩ pañca-vimvan tu karpūraṁ ⟨Column b⟩ śarkkarāyāḥ pala-dvayam·

⟨C13⟩ ⟨Column a⟩ daṅdaṅsākhyā jala-carāḥ ⟨Column b⟩ pañcākhyātā Athaikaśaḥ

⟨C14⟩ ⟨Column a⟩ śrīvāsañ candanan dhānyaṁ ⟨Column b⟩ śatapuṣpaṁ palaṁ smr̥tam·

⟨C15⟩ ⟨Column a⟩ Elānāgara-karkolaṁ ⟨Column b⟩ (mar)i(c)[an tu pala]-dvayam·

⟨C16⟩ ⟨Column a⟩ praty-ekam ekaśaḥ prasthau ⟨Column b⟩ dvau pracīvala-sarṣṣapau

⟨C17⟩ ⟨Column a⟩ tvak-sārddhamuṣṭiḥ pathyās tu ⟨Column b⟩ catvā(riṅ)śat prakalpitāḥ

⟨C18⟩ ⟨Column a⟩ dārvīchidā-dvayañ cātha ⟨Column b⟩ (rddhaika)-palam ekaśaḥ

⟨C19⟩ ⟨Column a⟩ kandaṅ-halāy-jansyaṅ-dde[va] ⟨Column b⟩ dārucchavyaṁ prakalpitam·

⟨C20⟩ ⟨Column a⟩ saika-pādaika-pala(k)o ⟨Column b⟩ mittradevaḥ prakalpitaḥ

⟨C21⟩ ⟨Column a⟩ Athaikaśo madhu-guddau ⟨Column b⟩ ku¡d!uva-trayamānitau

⟨C22⟩ ⟨Column a⟩ Ekaḥ prasthas tu sauvīra ⟨Column b⟩ -nīrasya parikalpitaḥ

⟨C23⟩ ⟨Column a⟩ dvau yājakau tad-gaṇaka⟨Column b⟩ś caikas te dharmma-dhāriṇaḥ

⟨C24⟩ ⟨Column a⟩ trayo niyojyāś śrīrāja ⟨Column b⟩ -vihārādhyāpakena ca

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ () varṣe varṣe tv idan teṣu ⟨Column b⟩ (praty-ekaṁ parikalpitam·)

⟨D2⟩ ⟨Column a⟩ tisro vr̥ha(tyo dv)ādaśa ⟨Column b⟩ -(yugā daśakarāḥ paṭāḥ)

⟨D3⟩ ⟨Column a⟩ () yugmā[ni nava hastānāṁ] ⟨Column b⟩ (vāsasān daśa pañca ca)

⟨D4⟩ ⟨Column a⟩ dvi-ka(ṭṭ)ika[ṁ punaḥ pātra] ⟨Column b⟩ (tritayan trāpuṣaṁ smr̥tam·)

⟨D5⟩ ⟨Column a⟩ deyā (dv)[ādaśa khāryyaś ca] ⟨Column b⟩ (tandulānām athaikaśaḥ)

⟨D6⟩ ⟨Column a⟩ sikthata[kke tripalake] ⟨Column b⟩ (deye kr̥ṣṇā tu ṣaṭpalā)

⟨D7⟩ ⟨Column a⟩ vadanya-vr̥(ṇ)¡d![āgrasaro ’pi] (rājā) ⟨Column b⟩ (prajārtha-cintā-janitārthi-bhāvaḥ)

⟨D8⟩ ⟨Column a⟩ bhūyo ’py asau yāca(ta Ity ajasraṁ) ⟨Column b⟩ (praditsataḥ kamvuja-rājasiṁhān·)

⟨D9⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ (bhavadbhi)⟨Column b⟩(s) (saṁrakṣaṇīyaṁ bhavadīyam etat·)

⟨D10⟩ ⟨Column a⟩ puṇyasya kartu(ḥ phala-bhāk prakr̥ṣṭaṁ) ⟨Column b⟩ (saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ)

⟨D11⟩ ⟨Column a⟩ yo rājadhānyān ni(hitaḥ prabhutve) ⟨Column b⟩ (mantrī sa Evātra niyojanīyaḥ)

⟨D12⟩ ⟨Column a⟩ na preṣitavyā (Iha karmma-kārāḥ) ⟨Column b⟩ (karādi-dāneṣu na cānya-kāryye)

⟨D13⟩ ⟨Column a⟩ praty-agradoṣā Api (dehinas te) ⟨Column b⟩ (na daṇdanīyā Iha ye praviṣṭāḥ)

⟨D14⟩ ⟨Column a⟩ te daṇ¡d!anīyās tu na (marṣaṇīyā) ⟨Column b⟩ (ye prāṇi-hiṁsāniratā Ihasthāḥ)

⟨D15⟩ ⟨Column a⟩ jagad-dhitātyartha-tr̥(ṣas sa rājā) ⟨Column b⟩ [punar vabhāṣe praṇidhānam etat·]

⟨D16⟩ ⟨Column a⟩ bhavābdhi-magnāñ janatāṁ samastā⟨Column b⟩m (uttārayeyaṁ sukr̥tena tena)

⟨D17⟩ ⟨Column a⟩ ye kamvujendrāḥ kuśalānuraktā ⟨Column b⟩ (Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ)

⟨D18⟩ ⟨Column a⟩ te sānvayāntaḥ-pura-mantri-mittrā ⟨Column b⟩ (nirāmayaṁ mokṣa-puraṁ labheran·)

⟨D19⟩ nānā-divyāṅ[ga](nā)[bh]ir [v]i[rac]i[ta-ratibhir bhūri-divyopabhogai-

⟨D20⟩ r] divye[yur divyadehā divi ditidanujāṁs tejasā tejayantaḥ]

⟨D21⟩ [dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe]

⟨D22⟩ [ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam·]

Commentary

The last stanza on face A (stanza XIII) are not well protographed.

The early parts of most of the lines on faces B and C are not well photographed.

On face D, all pādas b and d are not well photographed. They are transliterated here in round brackets, some appear to be lost though. Similarly, the last parts of many pādas a and c are not well photographed.

Restitutions are based on the almost identical inscriptions K. 209, K. 368, K. 386, K. 435, K. 667, K. 1115 and K. 1170.

⟨A8⟩ There is no space between the pādas c and d.

⟨B2⟩ There is no space between the pādas c and d.

Bibliography

Edited preliminarily by Kunthea Chhom from the photographs sent by Dominique Soutif and Adeline Levivier in August 2022.