Madhawapura (13th c. CE)

Version: (cacef68), last modified (93ff352).

Edition

⟨Page 5r⟩

⟨Page 5v⟩

⟨5v1⟩ [ma]re sa(ṁ) hya(ṁ) dharmma ri mādhavapura, saṅke saṁ hyaṁ dharmma ri(ṁ) kr̥ṣṇapura, 4, saṅke kaḍantə:n·,

⟨5v2⟩ 2, saṅke b(ṭ/ṅ/j)as·, 1, ku 1, saṅke kataṅga, 2, mare sa(ṁ) hya(ṁ) dharmma ri(ṁ) mādhavapura, (m)u-

⟨5v3⟩ vah ana ta paṅhulu bañu, saṅke saṁ hyaṁ dha⟨r⟩mma riṁ mādhavapura, mareṁ glaṁ, 1, ku 2, A-

⟨5v4⟩ ṅkə:n kasaṅa, m¿a?vaḥ mareṁ katguhan·, 3, Aṅkə:n kasaṅa, hana ta papasuk alas·, sa⌈-

⟨5v5⟩ ṅke saṁ hyaṁ dharmma riṁ mādhavapura, 4, Aṅkə:n kasaṅa, mare saṁ hyaṁ dharmma riṁ kr̥ṣṇapura, kunə:ṁ

⟨5v6⟩ tiṅkaḥ saṁ hyaṁ

⟨Page 7r⟩

⟨7r1⟩ [Asambya]vahăra dravya saṁ hyaṁ dharmma ri mādhavapura, hiniṅanan kveḥ kdiknya, Ann ikaṁ tigaṁ kabayan· ri sasambyā-

⟨7r2⟩ vahāra, Abhāṣaṇa tigaṁ ḍasar·, Aṅavari tigaṁ ḍasar·, Acaraki, pamada-padan·, parahu tuṅgal·,

⟨7r3⟩ saha tuṇḍan·, Ahiliran· tigaṁ parahu, Abakul· griḥ tigaṁ kabayan·, sarathi tigaṁ kabayan, vuyaḥ

⟨7r4⟩ lṅa, luruṅan·, klətik·, sə:R̥ḥ, vvaḥ, sarvvahə:m(bu), Acadar·, Amutə:r·, tigaṁ lumpaṁ, Amaraṅgi r=va pavindvan·, Apa⌈-

⟨7r5⟩ ṇḍai vsi rvaṅ ububan·, Alukis· rvaṁ pajaran·, Apaṇḍai ḍaḍap· rvaṁ gusalī, Apaṇḍai mās· rvaṁ gusalī, Apaṇḍai sala-

⟨7r6⟩ ka rvaṁ gusalī, Apaṇḍai tamra, Apaṇḍai siṅyāsiṅyan·, Apaṇḍai daṁ, rvaṁ gusalī sovaṁ, paḍahi rvaṁ taṅkilan·, [*]guluṅan· [**] tan (k)a-

⟨7r7⟩ knāna dravya haji saparanyan adval avli, yapvan· L̥viḥ saṅke ri kaknana dravya haji de saṁ makə:kran ya, yan·

⟨7r8⟩ maṅulaṁ kbo, 20‚ kbonya, yan· maṅulaṁ sapi, 40, sapinya, yan· maṅulaṁ vḍus·, 80, vḍusanya, yan· maṅu-

⟨Page 7v⟩⟨left: 7

⟨7v1⟩ laṁ celeṁ, 2, vurugan· celeṅanya, yan· paṅulaṁ Itik· rvaṁ vanteyan· Itikanya, saparanya deśa sodara ha-

⟨7v2⟩ ji, nḍan· makmitana ta ya tulis·, maṅka lviranya, yapvan· L̥viḥ saṅke paṅhiṅan iriya, knāna dravya haji de saṁ makə:kra-

⟨7v3⟩ n· ya, tuhun· kavnaṅakna sama sānak· savka saṁ hyaṁ dharmma ri mādhavapura, ri sakevvan iṁ rare sūtākădi, curiṁ kina⟨ṁ⟩syan·

⟨7v4⟩ , kajar·, Amagut pajə:ṁ piṅhe, Askar· ¿kata?kataṁ, Amavaca, gluṁ, gr̥t·, Asə:ṇḍi vuluṁ, tinuntun i halalaṁ, ApaṅhaR̥-

⟨7v5⟩ p· kḍi, Ajnu kanaka lavə:, kukuvaka luvə:r·, vr̥tti valī, kalā, Aṅkus·, pāduka, capaḥ, Anaṇḍaṁ salvirniṁ ra-

⟨7v6⟩ tna, pavāraṇa banantə:n·, surāga, Amanaḥ kukulan·, Anuntun· celeṅ atə:kə:n· valira, sucyan·

⟨7v7⟩ Uṅaṅan·, tulisan· vtə:ṁ, śucyan· campur·, manḍə:lan· susu, Aholya, dinulaṅ i madhupārka, si-

⟨7v8⟩ naṅkapāṇyan iṁ brāhmaṇādī, Asanti, Apasiliḥ tampiṁ, pasiliḥ kāmbaluṅan·, pinasiliḥniṁ kḍi, prās va(t)aṁ,

⟨Page 13r⟩

⟨13r1⟩ ta kamū hyaṁ kabeḥ, Ikaṁ śapatha samaya sumpaḥ sinrahakə:niṅ hulun iri kita, yăvat ikaṁ vvaṁ ka-

⟨13r2⟩ beḥ, Agə:ṅ admit· salviranya, yadyan· caturăśrama, brāhmacāri, gr̥hastha, bhikṣuka, Atha

⟨13r3⟩ ca, catur·varṇa, brāhmaṇa, kṣatriya, veśya, śūdra, piṅhey akurug avajuh anak thāni, makā-

⟨13r4⟩ di saṁ prabhu mantry anāgata, yăvat umulah-ulaḥ I saṁ hyaṁ dharmma riṁ mādhavapura, mne hlə:m· t(ka) riṁ dlā-

⟨13r5⟩ hani dlāha, A(b)ibikāmuṅkil·-muṅkila ri saṁ hyaṁ dharmma, ṅunive(ḥ) yan paṁdavuta ri saṁ hyaṁ Upala

⟨13r6⟩ sima, Aṅalihakna ri tan sayogya Uṅgvananira, tasmāt kabyə:t karmmāknānya, parikālanə:nta ya ⌈-

⟨13r7⟩ vehə:n saṁsārā, (tan· v)[u]ruṅa patyananta kamu hyaṁ, dāyāntat· pamigraha ya, yan apara-paran hu-

⟨13r8⟩ malivat ta ya ri tgal· (sah)utə:n deniṅ ulā mandi, riṅ alas· dmakə:n deniṁ vyăghra, maṅlaṅkaha-

⟨Page 13r⟩

⟨13v1⟩ (na miṁmaṁ, sa)rikə:n deniṁ banaspati, bhas(m)ĭbhūta ¿pa?ha dravyanya tan panoli(ha r)i vuntat·, taruṁ

⟨13v2⟩ [ri] paṅadə:gan·, tampyal· ri kivanya, Uvahi ri tə:ṅə:nya, tutuh uṇḍuh-uṇḍu¿t?anya, blaḥ kapāla-

⟨13v3⟩ nya, ḍaḍat i vtə:ṁnya, tk¿a? ḍaḍanya, vtvakə:n· daL̥manya, ḍuḍut hatinya, maṅan· dagiṁnya, Inum· rāḥ-

⟨13v4⟩ nya, Atə:hə:r· pə:pə:dakə:n· bvaṅakə:n· vkas i prāṇāntika, bvaṅakə:n· riṁ māharorava, Astu,

⟨13v5⟩ Astu, Astu, || ||,

Apparatus

⟨5v1-5v2⟩ ⟨5v2⟩ 2mā,2 N.

⟨5v3⟩ dha⟨r⟩mma N

⟨5v4⟩ m¿a?⟨u⟩vaḥ N⟨5v4⟩ papasuk N • Maybe emend sapasuk?

⟨7r1⟩ [Asambya]vahăra • Cf. Rameswarapura 9r4.

⟨7r2⟩ pamada-padan ⬦ pamadamadan N • Cf. Rameswarapura 9r6.

⟨7r4⟩ sarvvahə:m(bu)sarvva hə:ma N • Cf. OJED sarvagandha. — ⟨7r4⟩ amutə:r N • vN adds a note, suggesting aputə:r as alternative reading. — ⟨7r4⟩ rva ⬦ rvaṁ N.

⟨7r5⟩ Apaṇḍai N • vN notes the ‘length mark’ for ai here stands above pa. — ⟨7r5⟩ ḍaḍap ⬦ dadap N.

⟨7r6⟩ daṁ • It seems that vN reads ḍaṁ. CHECK physical copy. — ⟨7r6⟩ paḍahi N • Perhaps correct Apaḍahi, as in Rameswarapura 9v3, although unprefixed form is also found in similar contexts in other inscriptions. — ⟨7r6⟩ [1+]guluṅan· [2+] • vN saw there was an insertion between the ends of lines 6 and 7, but was unable to read it. Place of insertion determined by comparison with Rameswarapura 9v3, where we read Aguluṅan·, rva(ṁ) guluṅan·.

⟨7r6-7r7⟩ tan (k)a⟨7r7⟩knāna ⬦ tan ta knāna N • Cf. Rameswarapura 9v3.

⟨7r7⟩ saṅke ri kaknana ⬦ saṅke rika knana N.

⟨7v3⟩ sakevvan N • Emend kevvan? — ⟨7v3⟩ kina⟨ṁ⟩syan· N⟨7v3⟩ ¿kata?⟨kataṁ-⟩kataṁ ⬦ katakataṁ N.

⟨7v4⟩ Amavaca N • vN believes this must be emended to makavaca. But in Gandhakuti one reads maskar amathaca, which is easily emended to maskar amavaca, and hence becomes an argument against making vN’s emendation. — ⟨7v4⟩ tinuntun i halalaṁ ⬦ tinuntun halalaṁ N.

⟨7v5⟩ kḍi N • vN ‘Lees: gəṇḍing, naar analogie van parallelle plaatsen in andere oorkonden.’ — ⟨7v5⟩ Ajnu ⬦ Annu N.

⟨7v8⟩ Asanti ⬦ sasanti NAsanti = masanti; the OJED entry sasanti must be removed. — ⟨7v8⟩ kāmbaluṅan· ⬦ kāmbuluṅan· N • Emend kāmbuluṅan·?

⟨13r1⟩ ta B • The last akṣaras of the preceding plate will have been indaḥ ta ki. See Rameswarapura 14v1–2. — ⟨13r1⟩ kamū ⬦ kamu B. — ⟨13r1⟩ sinrahakə:niṅ ⬦ sinrahakən B. — ⟨13r1⟩ yăvat ikaṁ ⬦ yatha ri kaṁ Byāvat ikaṅ vvaṅ kabeḥ is a standard formula (e.g. Waharu IV, 6a4; Tuhanyaru 9b6).

⟨13r2⟩ brāhmacāri ⬦ brāmacāri B. — ⟨13r2⟩ gr̥hastha, bhikṣuka B • The word vanaprastha would normally have to be assumed to be missing between these two items (see Sarvadharma), but the same is missing also in Rameswarapura REF. — ⟨13r2⟩ Atha ⬦ Ava B.

⟨13r3⟩ brāhmaṇa, kṣatriya ⬦ brahmaṇa kṣatriya B. — ⟨13r3⟩ śūdra ⬦ sūdra B. — ⟨13r3⟩ piṅhey akurug avajuh anak thāni ⬦ piṅhe ya kurugavaju hanak thāni B • Cf. Canggu 5v5–6 salviraniṅ nāyaka, parttaya, apiṅhe, akurug, avajuh, vadihadi; Tuhanyaru 10r1 mvaṅ piṅhay avajuh akurug anak thāna; Sima Anglayang 16v4, 16v5, 17r5 piṅhai makurug anak thāni; Kudadu 10vREF mvaṅ piṅhey akurug anak thāni.

⟨13r4⟩ hlə:m ⬦ hləm B. — ⟨13r4⟩ riṁ ⬦ ri B.

⟨13r5⟩ A(b)ibikā- ⬦ Aminikā- B • On the basis of parallels (Waharu IV [in PKMN, Pasar di Jawa] and Rameswarapura), one expects Abibikā-. But it would perhaps not be impossible to sustain Boechari’s Ami-, and OJED seems to permit Amibika.

⟨13r6⟩ tasmāt ⬦ tasmat B. — ⟨13r6⟩ karmmāknānya ⬦ karmmāknanya B. — ⟨13r6⟩ parikālanə:nta ⬦ parikalanə:n ta B • Why parikalanə:n and not parikalə:n ?

⟨13r7⟩ (tan· v)[u]ruṅa ⬦ Avaravaraṅa B • The reading tan vuruṅa is supported by Rāmeśvarapura.

⟨13r8⟩ maṅlaṅkaha⟨Page 13r⟩⟨13v1⟩(na)maṅlankahana B.

⟨13v1⟩ (miṁmaṁ)mima B. — ⟨13v1⟩ deniṁ ⬦ deni B. — ⟨13v1⟩ ¿pa?⟨sa⟩ha ⬦ paha B • Cf. PKMN p. 96, b.6; Rāmeśvarapura. — ⟨13v1⟩ bhasmĭbhūta ⬦ bhasmibhuta B.

⟨13v2⟩ [ri] paṅadə:gan·, tampyal· ri kivanya ⬦ ri paṅadə:gan· tampyal· ri tithanya B • Emend rikaṅ ..? — ⟨13v2⟩ uṇḍuh-uṇḍu¿t?⟨h⟩anya ⬦ uṇḍuh-uṇḍutanya B • Or tuṇḍanya, as in Adan-Adan? — ⟨13v2⟩ kapāla ⬦ kapala B.

⟨13v3⟩ ḍaḍat ⬦ dadat B. — ⟨13v3⟩ vtə:ṁnya, tk¿a?⟨e⟩vtə:ṁnya tka B • Or correct tka ri. — ⟨13v3⟩ daL̥manya ⬦ dalemanya B. — ⟨13v3⟩ ḍuḍut ⬦ dudut B. — ⟨13v3⟩ maṅan ⬦ paṅan B.

⟨13v4⟩ Atə:hə:r· pə:pə:dakə:n· bvaṅakə:n· ⬦ Atəhər· pəpədakən· bvaṅakən· B. — ⟨13v4⟩ prāṇāntika ⬦ prāṇantika B. — ⟨13v4⟩ bvaṅakə:n· ⬦ bvaṅakən· B.

Bibliography

The first two plates were first edited by Naerssen (1941) while the last plate was edited by Boechari (1985–1986. The plates were grouped and re-edited here by Arlo Griffiths.

Primary

[N] van Naerssen, Frits Herman. 1941. “Oudjavaansche oorkonden in Duitsche en Deensche verzamelingen.” PhD thesis. Leiden.

[B] Boechari. 1985–1986. Prasasti koleksi Museum Nasional, Jilid I. Jakarta: Proyek Pengembangan Museum Nasional, Departemen Pendidikan dan Kebudayaan. [URL].