Kāṇḍavindhā plates of Mahābhavagupta Uddyotakeśarin year 3

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1v⟩

⟨1⟩ siddham⟨.⟩ jyotsnā-śāli-samr̥ddhi-bhūḥ kumudinī-⟨⟨hāsai⟩⟩ka-sampādan¿yo? dhūrtto dhūrjaṭ¿ī?-

⟨2⟩ -maul¿ī?-saudha-vasatiḥ pīyūṣa-dhārā-gr̥haM| tārāntaḥpura-nāyako rati-pa-

⟨3⟩ ⟨teḥ⟩ śastraikaśā¿n?opalaḥ kṣīrodārṇṇava-nandano vijayate devaḥ suddhādīdhi-

⟨4⟩ tiḥ|| tasyānvaye mahati sāndra-tamaḥ-kalaṅkavicchā⟨⟨ya⟩⟩-dig-valaya-mārjana-kr̥-

⟨5⟩ cch⟨r⟩akasya| Utpedire sakala-sad-guṇa-janma-kandāḥ kundāvadāta-yaśaso

⟨6⟩ jagatī-bhujas te|| rājābhūj janamejayo ’tha nr̥patir jāto yayātis tata-

⟨7⟩ ḥ śrīmān bhīmaratho ’bhavat tadanu ca kṣmā-cakra-rakṣā-maṇiḥ⟨.⟩ Aṣṭāsv eva di-

⟨8⟩ g-a___ntareṣu vijaya-stambhāvali-cchadmanā hr̥t-selyāni diśā-

⟨9⟩ -bhujām api samāropyanta yair vvisphuṭaM| tasmād dharmmaratho manora-

⟨10⟩ tha-phalaṁ śītānśu-vanśa-śriyo n¿ī?⟨i⟩strinśaika-śakhā śikhā-maṇ¿ī?r abhū-

⟨11⟩ n niḥśeṣa-bhūmī-bh¿ū?jāM| yasmin dig-vijayāvatāriṇi p¿ū?rā vidveṣi-bhūm¿ī?

⟨12⟩ bh¿ū?jaḥ pr¿a?tiṣṭhanta dig-antara⟨ṁ⟩ tadanu{ṁ} ca sphītāś camū-reṇavaḥ|| setūpānta-vanānta-

⟨13⟩ re himavataḥ paryanta-bhū-sīmani prāg-ambhodhi-taṭī-vaneṣu kaṭake pūrvetara-kṣṃā-

⟨14⟩ -bhr̥taḥ⟨.⟩ yasyo¿ttāmyada?-rāti-rāja-yuvatī-ni⟨ḥ⟩śvāsa-jhaṁjhānila vyāsaṅga-svana-

⟨15⟩ d-antarā¿sva?-mukharair gīta⟨ṁ⟩ yaśaḥ kīcakaiḥ|| bhrātā tasya vabhū⟨⟨va⟩⟩ bhūtalapate-

⟨16⟩ r bhūte¿ṣ?a-tulya-prabhaḥ prakhyāta¿ḥ? kṣiti-bhūṣaṇ¿i? naghuṣa Ity urvvīpatīnā⟨ṁ⟩ pati⟨ḥ⟩|

⟨17⟩ yad-dor-daṇḍa-bhujaṅgamena vilasan-nistrinśa-jih{a}vā-bhr̥tā pītās te ¿ṣ?aripanthi-pā-

⟨18⟩ rthiva-camū-kaṇṭhāntare mārutāḥ⟨.⟩ Atrāste kari-vr̥nda¿s a?nmadam iha prauḍho ’sti{|}

⟨Page 2r⟩

⟨19⟩ pañcānanaḥ santy etāsu ja¿sa?-¿dr̥?ho giri-darī-kumbhīṣu kumbhīnas¿a?⟨.⟩ snehād i-

⟨20⟩ ty abhidhāya vr̥ddha-śavarī-varggeṇa ¡v!addhā¿s?ruṇā yad-vair¿ī?-pramadā-jano vanabhuvaḥ sa-

⟨21⟩ ¿ca?ram adhy¿a?pitaḥ| tasyānujo nata-samasta-sapat⟨n⟩e mauli -ratnānsumātsalita

⟨22⟩ -pāda-saroja-rociḥ⟨.⟩ vidyā-nidhiḥ pratinidhir madhu-sūdanasya jāto ’tha vi¿s?va-vi⟨ja⟩-

⟨23⟩ yī nr̥patir yayātiḥ⟨.⟩ bhaṭair avaṣ¿r̥?a¡v!dham idaṁ narendrai rāṣṭra-dvayaṁ kośa⟨la⟩m u¿ke?lañ ca⟨.⟩

⟨24⟩ A-kaṇṭakaṁ sādhaya{n}taḥ samantā¿ta? bhuja-dvayaṁ yasya kr̥tārtha¿s? āsīt|| tasya tataḥ

⟨25⟩ sukr̥ta-phala⟨ṁ⟩ saphalīkr̥ta-⟨loka⟩-locanas tanayaḥ⟨.⟩ samajani guṇaika-sīmā śrīmān u-

⟨26⟩ dyotakeśarī nr̥patiḥ|| bhakti-dūra-nata-kuntala-skhalan{a} mallikā-kusuma-dāma-{rā}-

⟨27⟩ rājayaḥ⟨.⟩ ḍhaukayanta I¿d?a kīrtti-santatīr ya⟨ṁ⟩ praṇemur abhito mahī-bh¿ū?jaḥ||

⟨28⟩ svasti| śrī-yayāti-nagarāt⟨.⟩ parama-māhe¿s?vara-parama-bhaṭṭāraka-mahā-

⟨29⟩ ⟨jā⟩dh¿ī?rāja-parameśvara-soma-kula-ti⟨la⟩ka-t⟨r⟩ikaliṅgādhipati-śrī-mahā¿s?i-

⟨30⟩ vagupta-rājadeva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahā-

⟨31⟩ rājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahā-

⟨32⟩ bhavagupta-rāja-devaḥ kuśalī| kosimaṇḍalīya koṅgārāḍa¿khaṇḍa? sa-sa-

⟨33⟩ rima-grāmasyeva madhyama-khaṇḍa-sapāṭa⟨⟨ka⟩⟩sahita llāyillo-khaṇḍa-kṣetrāp¿ī?⟨.⟩

⟨34⟩ Atastad-viṣayīya vrāhma¿ṇā? pūjya samāhar{a}tr̥ niyuktādhikā-

⟨35⟩ r¿ī?ka-dāṇḍa-pā¿s?ika-piśuna-vetrikā-varodhajana-rājñī-rāṇaka-rāja-pu-

⟨36⟩ tra-rāja-vallabha-bhogijanapramukhasamastajanapadān{a}| samā-

⟨Page 2v⟩

⟨37⟩ jñā⟨pa⟩yati{|} viditam astu bhavātaM| yathā⟨smā⟩bhir etau{|} khaṇḍakṣetra{|} grāmau|

⟨38⟩ sajalasthalau saga⟨r⟩ttoṣarau{|} sāmra-madhukau{|} catuḥsīmāv¿i?cchi¿no?san¿ī?-

⟨39⟩ ¿dhī? sopani¿dhī? saprat¿ī?hār¿o?{|} hasti-daṇḍa-vara-valīvardda{|} Andhāruvā pratyandhā-

⟨40⟩ ruvā padātijīvya coṭṭāla Adattā Antarāvaḍḍi viṣayālī{|} suvarṇṇada-

⟨41⟩ ṇḍa{|} nimatyaṇadaṇḍa{|} dandhadaṇda{|} mārggaṇi{|} mahānamī dānādi bhaviṣyatka-

⟨42⟩ rādisameto sarvvavādhāvarjito madhyadeśīya hastigrāmavinirggatāya{|} pa-

⟨43⟩ ¿s?ara-gotrāya{|} pañcārṣa-pravarāya{|} bhaṭṭ¿ā?putra-valabhadra-pautrāya{|} ga¿y?ā-

⟨44⟩ dhara-putrāya{|} śrīyaśodharāya{|} ¿s?aliladhārā-puraḥ-saramācandrā

⟨45⟩ ⟨rka⟩-kṣiti-samakālopabhogārthaM mātā-p¿a?tror ātmanaś ca puṇya-yaśo

⟨46⟩ bhivr̥ddhaye{|} tām{v}raśāsanenākarīkr̥tya saṁpradattāvityavagatyā yathādī-

⟨47⟩ yamāna dadānāḥ sukhena prativasateti|| bhāvibhiś ca bhūpatibhiḥ s⟨v⟩a-da-

⟨48⟩ ttirivāsmadīyā dharmmagauravād asmad-anusrodha⟨ca⟩ca sva-dattir ivānupāla-

⟨49⟩ nīyā| tathā cokta⟨ṁ⟩ dharmaśāstre⟨.⟩ vahubhir vasudhā dattā rājabhiḥ sagarā-

⟨50⟩ d¿ī?bhiḥ⟨.⟩ yasya yasya yadā bhūmiḥ{|} tasya tasya tadā phalaṁ| mā bhūd a-phala-

⟨51⟩ -¿s?aṅkā vaḥ ⟨para-datteti pārthivāḥ⟩| sva-d¿att?āt phalam ānan¿ta? para-dattānupāla

⟨52⟩ ne⟨.⟩ ṣaṣṭhiṁ varṣasahasrāṇi svargge modati bhūmidaḥ⟨.⟩ Ākṣeptā cānumantā ca ca dvau

⟨53⟩ tau naraka-gāminau⟨.⟩ Agner apatya⟨ṁ⟩ prathama⟨ṁ⟩ suvarṇṇa⟨ṁ⟩ bhūr vvaiṣṇavī sūrya-sutāś ca

⟨54⟩ gāvaḥ⟨.⟩ yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyāT dattās trayas tena bhavanti lo-

⟨55⟩ kāḥ||

⟨Page 3r⟩

⟨56⟩ Āsphoṭayanti pitaro valgayanti pitāmahāḥ⟨.⟩ bhūmi-dātā kule jātaḥ sa

⟨57⟩ na¿ḥ? trātā bhavi¿s?yati| bhūmi⟨ṁ⟩ yaḥ pratigr̥hṇāti yaś ca bhūmi¿ḥ? prayacchati| Ubhau

⟨58⟩ tau puṇya-karmmāṇau niyata⟨ṁ⟩ svargga-gāminau|| taḍāgānāṁ sahasreṇa vāja-pe-

⟨59⟩ ya-śatena ca⟨.⟩ gavā⟨ṁ⟩ (ko)ṭi-pradānena bhūmi-harttā na śudhyati|| harate hāray¿eta?

⟨60⟩ yas tu manda-vuddhi⟨s⟩ tamo-vr̥taḥ⟨.⟩ sa vaddho vāruṇai⟨ḥ⟩¿sai? tirya¿k?-yon¿iṣu? sa gacchati| su-

⟨61⟩ varṇṇam eka⟨ṁ⟩ gām ekā⟨ṁ⟩ bhūmer apy arddham aṅgula⟨M⟩⟨.⟩ hara⟨n⟩ narakam ¿a?yāti yāvad āhūta-sa⟨m⟩pla

⟨62⟩ vaM| sva-dattā⟨m⟩ para-dattām vā yo ha¿red va?sundharā⟨M⟩⟨.⟩ sa viṣṭhāyāṁ kr̥mi⟨r⟩ bhūtvā pitr̥bhiḥ

⟨63⟩ saha ¿ṣ?acyate|| sāmānyo ’yaṁ dharmma-setu¿ḥ? ⟨nr̥pāṇāṁ⟩ kāle kāle pālanīyo bhavadbhiḥ⟨.⟩ sarvv¿a?-

⟨64⟩ nn etān bhāvinaḥ pārthivendrāN bhūyo bhūyo yācate rāmabhadraḥ⟨.⟩ Iti kamala-da-

⟨65⟩ lāmvu-vindu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca| sa-kalam ida-

⟨66⟩ m udā¿dda?tañ ca vu¿ddhā? na hi puru¿s?aiḥ para-kīrttayo vilopyāḥ| yat-kīrttir bhu-

⟨67⟩ vana-t⟨r⟩ayasya kuhare sa¿s?vattanī pūrṇ⟨ṇ⟩{mā}yan mantr¿i?ṇa cira-praṇ¿a?ma-rahita-

⟨68⟩ -kṣoṇībh¿ū?jo bhoginaḥ| yad-dor-daṇḍa-bhuvaḥ pratāpaśikhino n¿ī?stri¿ns?a dhūmaccha-

⟨69⟩ ṭā dūra-sthāyi cakāra vairiyuvatīnetreṣu vāṣpodgamaM|| Utkale ko¿ś?ale de-

⟨70⟩ śe sa mahāsandhivigrahī⟨ḥ⟩⟨.⟩ Ā¿ś?id guṇagaṇādhāro bhadradatta Iti śrutaḥ||

⟨71⟩ mahākṣapaṭalādhyakṣaḥ śrī-prahāsaḥ prabhuḥ sutaḥ|| Alīlikhadidaṁ tāmra-¿s?ā-

⟨72⟩ sanaṁ ⟨śatruśāsanaM⟩⟨.⟩ mahārā⟨jā⟩dhirāja-parame¿s?vara-soma-kula-t¿ī?laka-trikaliṅgādhipati-śrīma⟨d⟩-⟨u⟩dyota-ke¿ś?ari-

⟨73⟩ -rāja-devasya prava⟨r⟩ddhamāna vijaya-rājye tr̥tīye samvatsare kārttika-māsi{|} śuklapakṣe||

⟨74⟩ tithau daśamyāṁ|| aṅke samvaT 3 kārttika śudi 10⟨.⟩ vijñāni vāharu-māgokābhyām iti||

⟨75⟩ ¿śa?

Apparatus

⟨1-2⟩ dhūrjaṭ¿ī?⟨i⟩⟨2⟩-maul¿ī?⟨i⟩° ⬦ dhūrjaṭī-maulī° T.

⟨5⟩ °cch⟨r⟩akasya ⬦ °cchakasya T.

⟨8⟩ °hr̥t-selyāni • The word sela is probably a prakrit form for śaila. The three other grants having this verse have the reading śalya (see Bālijhari plates of Mahābhavagupta Uddyotakeśarin year 4, Sankhameri plates of Mahābhavagupta Uddyotakeśarin year 4 and Ratnagiri plates of Mahāśivagupta Karṇa year 6).

⟨11⟩ p¿ū?⟨u⟩rā ⬦ pūrā T.

⟨12⟩ tadanu{ṁ}tadanuṁ T.

⟨14⟩ yasyo¿ttāmyada?⟨ktaṁ pada⟩-rāti° ⬦ yasyottāmyadarāti° T.

⟨23⟩ avaṣ¿r̥?⟨ṭ⟩a¡v!⟨b⟩dham ⬦ avaṣr̥avdham T.

⟨32⟩ saṁ • As indicated by Tripathy 2005, here sa is the contraction for saṁbaddha.

⟨60⟩ °vuddhi⟨s⟩ tamo° ⬦ °vuddhi⟨ḥ⟩ tamo° T.

Bibliography

The photos are available here.

Primary

[T] Tripathy, Snigdha. 2005. “Kāṇḍavindhā copperplate charter of Mahābhavagupta IV Udyotakesarin, year 3.” In: Revealing India's past: recent trends in art and archaeology. Prof. Ajay Mitra Shastri commemoration volume. Edited by R.K. Sharma and Devendra Handa. Vol. 2. 2 vols. New Delhi: Aryan Books International, pp. 288–295.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 168–169.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 35, pages 271–272.