Sankhameri plates of Mahābhavagupta Uddyotakeśarin year 4

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ jyotsnā-śāli-samr̥ddhi-bhūḥ kumudinī-¿k?āsaika-sampādanā -dhūrtto dhūrjja-

⟨2⟩ ¿t?¿ī?-mauli-saudha-vasatiḥ pīyūṣa-dhār¿o?-gr̥h⟨aṁ⟩ tārāntaḥpura-nāyako rati-pa-

⟨3⟩ ⟨teḥ⟩ śa⟨s⟩tr¿e?ka-śā¿n?opalaḥ kṣīrodā⟨r⟩ṇṇava-nandano vijayate devaḥ suddhādīdhitiḥ

⟨4⟩ Asyānvaye mahati sāndra-tamaḥ-kalaṅka-vicchāya-dig-(va)laya-mārjjana-¿kr̥ca?kasya

⟨5⟩ Utpedire sakala-sad-guṇa-jjanma-kandāḥ kundāvadāta-yaśaso jagat¿i?-bhujas te

⟨6⟩ rājābhūj janamejayo ’tha nr̥patir jjāto yayātiḥ tataḥ śrīmān bhīmara-

⟨7⟩ tho ’bhavat tad-anu ca kṣmā-cakra-rakṣā-maṇiḥ Aṣṭā¿ṣ?v eva dig-antareṣu vijaya-

⟨8⟩ -stambhāvali-cchadmanā hr̥cchalyāni diś¿ā?-bhujām api samāropyanta yair vvi-

⟨9⟩ sphuṭaM tasmād dharmmaratho manoratha-phala⟨ṁ⟩ śītā¿nsu?-vaṅśa-śriyo

⟨10⟩ nistriṅśaika-¿ś?akhā śikhā-maṇir abhū{|}n niḥśeṣa-bhūmī-bhujā¿ḥ? ya-

⟨11⟩ smin dig-vijayāvatāriṇi purā vidveṣi-bhūmībhuj¿ā?ḥ prāt¿yānta? dig-antara⟨ṁ⟩ tada-

⟨12⟩ nu ca sphītāś camū-reṇavaḥ s{v}etūpānta-vanāntare himavataḥ paryanta-bhū-sīmani

⟨13⟩ prāg-ambhodhi-taṭī-vaneṣu kaṭake pūrvvetara-kṣṃā-bhr̥taḥ yasyo¿ttāmyada?-rāti-rā-

⟨14⟩ ja-yuvatī-ni⟨ḥ⟩śvāsa-bhuñjh¿a?nila -vyāsaṅga-svanad-antarāla-mukharair ggītaṁ ⟨yaśaḥ⟩

⟨15⟩ kīcakaiḥ bhrātā tasya vabhūva bhūtalapater bhūteśa{t}-tulya-prabhaḥ prakhyāta-

⟨16⟩ ¿ḥ? kṣiti-bhūṣaṇaṁ naghuṣa Ity urvvīpatīnāṁ patiḥ yad-dor-ddaṇḍa-bhujaṅga-

⟨17⟩ mena vilasan-nistri¿nsya?-jihvā-bhr̥tā pītās te paripanthi-pārthiva-camū-

⟨Page 2r⟩

⟨18⟩ -kaṇṭhāntare mārutāḥ Atrāste kari-vr̥ndam unmadamahi prauḍho ’sti pañcāna[naḥ]

⟨19⟩ sant⟨y⟩ etāsu{|} jagad-druho giri-darī-kumbhīṣu kumbhīna¿śā?ḥ snehād ity abhidhā(ya)

⟨20⟩ vr̥ddha-śavarī-varggeṇa ¡v!addh¿a?¿śr̥?ṇā yad-⟨v⟩airi-pramadā-jano vanabhuvaḥ sañcāram a-

⟨21⟩ dhyāpitaḥ|| tasyānujo nata-samasta-sapatna-mauli -ratnā¿ns?u-⟨saṁ⟩m¿ī?lita-pāda-saro

⟨22⟩ ja-rociḥ| vidyā-nidhiḥ pratinidhir mmadhusūdanasya jāto ’tha viśva-vijayī nr̥-

⟨23⟩ pati⟨r⟩ yayātiḥ| bhaṭair avaṣṭa¡v!dham idaṁ narendraiḥ rāṣṭradva(yaṁ) ko¿ṣ?alam utkalañ ca| A-

⟨24⟩ kaṇṭaka⟨ṁ⟩ sādhayataḥ samantād bhuja-dvaya⟨ṁ⟩ yasya kr̥tārtham āsīt tasya tataḥ

⟨25⟩ sukr̥ta-phala⟨ṁ⟩ saphalīkr̥ta-loka-locanas tanayaḥ| samajani guṇaika-

⟨26⟩ -sīmā śrīmān u⟨d⟩yotakesarī nr̥patiḥ|| bhakti-dūra-nata-kuntala-skhalan -ma-

⟨27⟩ llikā-kusuma-⟨dāma⟩-rājayaḥ| ḍhaukamanta Iva kīrtti-santatīr ya praṇem¿ū?-

⟨28⟩ {rbhi}r abhito mahī-bhujaḥ svasti śrī-yayātinagarāt parama-māheśvara-

⟨29⟩ -¿ṣ?arama-bhaṭṭāraka-mahārājādhiraja¿ṣ?arameśvara-soma-kula-tilaka-trika-

⟨30⟩ liṅgādhipati-śrī-mahāśi⟨vagu⟩pta-rāja-deva-¿ṣ?ādānudhyāta-¿ṣ?arama-māheśvara-pa-

⟨31⟩ rama-bhaṭṭāraka {||} mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipa-

⟨32⟩ ti-śrī-mahābhavagupta-rāja-devaḥ kuśalī{|} saṅgāṇamaṇḍalīyakontaḍḍākhaṇḍī-

⟨33⟩ ya Āgaravāḍamulāgrāmaḥ Atastadiṣa⟨yī⟩yav⟨r⟩āhmaṇān āpūjya samāhartr̥-sannidhātr̥-

⟨34⟩ niyuktādhikārika-dāṇḍapāśika-piśuna-v¿e?trikāvarodha-jana-rājñī-rāṇa-

⟨Page 2v⟩

⟨35⟩ ka-rājaputra-rājavallabha-bhogi-jana-pramukha-samastajanapadāN samājñā-

⟨36⟩ payati⟨.⟩ viditam astu bhavatā⟨ṁ⟩ yathāsmābhir aya⟨ṁ⟩ grāmaḥ sajalasthalaḥ saga-

⟨37⟩ rttā¿s?raḥ sāmramadhūkatālaprabhr̥⟨ti⟩ nānāvr̥kṣaḥ sanidhiḥ sopanidhiḥ haritadaṇḍa{|} va-

⟨38⟩ ravalī{r}vardda{|} ciṭṭola-Andhāruvāpratyandhāruvā{|} padātijīvya{|} Adattā{|} A-

⟨39⟩ ntarāvaḍḍi{|} Ahidaṇḍa{|} vandhadaṇḍa{|}vijayavandāpanādi{|} bhaviṣyatkarasa-

⟨40⟩ metaḥ sakhaṇḍapāl¿ī?yaḥ sarvvādhā varjjitaḥ sarrvoparikarādānasahi-

⟨41⟩ taḥ catuḥ¿ś?īmāvacchinnaḥ madhya-deśa-vinirgg¿e?tāya kr̥ṣṇātreyagotrāya

⟨42⟩ {|} trayārṣ¿a?⟨e⟩pravarāya{|} Ṛgvedīya-ṣaḍ-aṅgādhyāyine{|} ¿s?ubhākara-

⟨43⟩ prapautrāya{|} Aṅga-pautrāya{|} ¿ri?ṣikara-putrāya{|} śrī-govindaka-

⟨44⟩ rāya{|} ¿ś?liladhārāpuraḥsara{ṁ}{|} ¿Ā?candrārkkakṣitisamakālopa-

⟨45⟩ bhogā⟨r⟩thaṁ mātāpitror ātma⟨na⟩ś ca puṇyayaśobhivr̥⟨d⟩dhaye tāmraśāsa¿re?karī-

⟨46⟩ kr̥tya sampradatta Ity avagatya samucita-kara-bhāga-bhogam upanaya¿ndi?⟨dbhi⟩r bhava-

⟨47⟩ dbhiḥ sukhena prativastavyam iti|| bhāvibhiś ca bhūpatibhiḥ {svad}da-

⟨48⟩ t⟨t⟩ir iyam asmadīyā dharmmagauravād asmadanurodhāc ca svadattir i-

⟨49⟩ vānupālanīy¿a?|| tathā coktaṁ dharmaśāstre⟨.⟩ vahubhir vvasudhā dattā rājabhiḥ sa-

⟨50⟩ garādibhiḥ⟨.⟩ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ| mā bhū-

⟨Page 3r⟩

⟨51⟩ d a-phala-śaṅkā vaḥ para-dat⟨t⟩eti pārthivāḥ| sva-d¿att?āt phalam ānantyaṁ para-da-

⟨52⟩ ttānupālane|| ṣaṣṭ{h}iṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ākṣe-

⟨53⟩ ptā cānumantā ca ca dvau tau naraka-gāminau|| Agner apatyaṁ prathamaṁ suvarṇṇa⟨ṁ⟩ {ca}

⟨54⟩ bhūr v¿ī?ṣṇavī sū⟨r⟩ya-sutāś ca gāvaḥ| yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyād dattās tra-

⟨55⟩ yas tena bhavanti l¿a?kāḥ|| Āsphoṭayanti pitaro valgayanti pitāmahāḥ bhū-

⟨56⟩ mi-dātā kule jātaḥ sa nas trātā bhaviṣyati|| bhūmi⟨ṁ⟩ yaḥ pratigr̥hṇāti ya-

⟨57⟩ ś ca bhūmi¿ḥ? prayacchati| Ubh¿ai? t¿ai? puṇya-karmm¿o?¿ai? niyataṁ svargga-gā-

⟨58⟩ minau|| taḍāgānāṁ sahasreṇa vāja-peya-śatena ca gavāṁ koṭi-

⟨59⟩ -pradānena bhūmi-harttā na śudhyati|| harate hāra¿yate? ⟨yas tu⟩ manda-

⟨60⟩ -vuddhiḥ{|} tam¿e?-vr̥taḥ ¿su? vaddho vāruṇaiḥ pāśais tiryag-yoniṁ sa gaccha-

⟨61⟩ ti|| sva-dattā⟨ṁ⟩ para-dattā⟨ṁ⟩ vā yo ha¿reT va?sundharāṁ sa viṣṭhāyāM kr̥mir bhūtvā

⟨62⟩ pitr̥bhiḥ saha pacyate|| sāmānyo ’yaṁ dharmma-¿ś?etur nr̥pāṇāM kāle kāle

⟨63⟩ pālanīyo bhavadbhiḥ| sarvān etāN bhāvinaḥ pārthivendrāN bhūyo bhūyo y¿a?-

⟨64⟩ cate rāmabhadraḥ|| Iti kamala-dalāmvu-vindu-lolāṁ śriyam anucintya

⟨65⟩ manuṣya-jīvitañ ca| sa-kalam idam udāhr̥tañ ca vu¿dvā? na hi puruṣaiḥ pa-

⟨66⟩ ra-kīrttayo vilopyāḥ|| yat-kīrtti⟨r⟩ bhūvanatrayasya kuhare śasvattanī-

⟨67⟩ (pūrṇṇaya)m mantreṇa ⟨su⟩cirapraṇāmarahitāḥ kṣ¿au?ṇībhujo bhog¿ī?na⟨ḥ⟩ yad⟨d⟩ordaṇdabhavapratāpa-

⟨Page 3v⟩

⟨68⟩ śi¿kṣī?no nistriṅśa{|} dhūmacchaṭā dūrasthāpi cakāra vairiyuvatī ritreṣu kā-

⟨69⟩ śyāhaṁ|| Utkalekale¿ṣ?ale deśe sa mahāsandhivigrahī| Ā¿ś?⟨s⟩īd guṇaga

⟨70⟩ ṇāghārau rudradatta Iti śrutaḥ|| mahākṣapaṭalādhyakṣa⟨ḥ⟩ sutā⟨ṁ⟩ ma-

⟨71⟩ taḥ| Alīlikhadidaṁ tāmraśāsanaṁ śatru¿s?⟨ś⟩āsana¿ḥ?|| mahārājādhirāja-

⟨72⟩ parameśvara-śrīmadd-udyotakeśari-rāja-devasya pravarddhamāna-vija-

⟨73⟩ yarāj⟨y⟩e caturthe samva⟨tsa⟩re{|} mārgga va di daśamyaṁ{|} yatrāṅke samvaT 4

⟨74⟩ mārgga va di 10 suvarṇṇav¿i?thi-vijñāni-vāheru-maṅgākā¿bhyā U?¿ktī?-

⟨75⟩ ⟨rṇṇa⟩m idaṁ

Apparatus

⟨1⟩ ¿k?⟨h⟩āsaika° ⬦ kāsaika° S.

⟨4⟩ °¿kr̥ca?⟨kr̥cchra⟩kasya ⬦ °kr̥cakasya S.

⟨1⟩ dhūrjja¿t?⟨ṭ⟩i° ⬦ dhūrjjati° S.

⟨13⟩ yasyo¿ttāmyada?⟨ktaṁ pada⟩-rāti° ⬦ yasyottāmyadarāti° S.

⟨20⟩ yad-⟨v⟩airi° ⬦ yadai° S.

⟨59⟩ hāra¿yate?⟨yed⟩hārayate S. — ⟨59⟩ ⟨yas tu⟩ manda° ⬦ manda° S.

Bibliography

The set is preserved in the Odisha State Museum. The photos are available here.

Primary

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Entry Supplement III, pages 354–357.

Secondary

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 146–147.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 37, page 274.