Mula-Malurung

Editors: Eko Bastiawan, Arlo Griffiths.

Identifier: DHARMA_INSIDENKMula-Malurung.

Hand description:

Languages: Old Javanese, Sanskrit.

Repository: Nusantara Epigraphy (tfc-nusantara-epigraphy).

Version: (97a2442), last modified (f510d28).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1v1⟩ || || nama śivaya || || svasti śakavarṣātīta, Iṁ śaka, 1177, mārggaśiramāsa, tithi pañcada⟨1v2⟩śi śuklapakṣa, ma, U, bu, vara, juluṁ, grahacāra, nairitistha, Adrānakṣatra, śūlabhr̥tdevata, baruṇamaṇḍa⟨1v3⟩la, Indrayoga, kuverapārvveśa, karkkaṭarāśi, visvabasumuhūrtta, vavakaraṇa,

Irika divaśāny ājñā pādu⟨1v4⟩ka śrī mahārāja, sakvaiḥnira kr̥tapratiṣṭa dainira narāryya sminiṁ rāt, riṁ sanagarasanagara, makamukhya śrī ⟨1v5⟩ mahārāja, śrīlokavijayapuruṣottamavīrāṣṭabasudevādhipānivāryyavīryyaninditaparakrama mūrdva⟨1v6⟩janamottuṅgadeva, kr̥tānagarābhiṣekanāmalañchana, makapurassārānugrahanira bhaṭāra parameśvara ⟨1v7⟩ , śrīsakalayavadvīpanaranāthādiguru, sira saṁ pinakaguru dainiṁ samaptagrāma, samastakṣatriya, makādi sa⟨Page 2r⟩⟨2r1⟩kvaiḥnira prabhū ṅke riṁ nūṣa java, mvaṁ makottuṅgānugrahanira narāryya sminiṁ rāt, śrīyavadvīpasamastarājādi⟨2r2⟩viśeṣāninditasaṅgrāmaparakramadigvijayānivāryyavīryya(snaha)nāmottuṅgadeva, prakaśitasminiṁrāt·nā⟨2r3⟩malañchana, tinaḍaḥ dainira sama¡k!⟨stak⟩ṣatriya, makādi rakryan mahāmantrī hino, rakryan mahāmantrī sirikan·, ra⟨2r4⟩kryan mahāmantrī halu, Umiṅsor i para taṇḍa rakryan· riṁ pakirākiran makādi saṁ pamgat i tirvan·, puspapāta ḍa⟨2r5⟩ṅ ācāryya jayaṅga, saṁ pamgat iṅ kaṇḍamuhi, puspapāta ḍaṅ ācāryya marmmananda, saṁ pamgat i maṅhuri, puspapāta ḍaṅ ā⟨2r6⟩cāryyagraja, tlas karuhun saṁ rāmapati, mapañji siṅharṣa, An· Aki begos·, makasirkasi raṅgaḥ (vahas)·, mapa⟨2r7⟩ñji buliṇḍaḥ, Apasəṅgahan saṁ prāṇarāja, padamlakna saṁ hyaṁ rājapraśasti, Umuṅgveṅ upala, tāmbra, ripta kunaṁ, sa⟨Page 2v⟩⟨left: 2⟨2v1⟩mbhanda, gati saṁ prāṇarāja, An kadi hulun (kalilin) parṇnaḥ saṁ prāṇarāja, śaivake sira narāryya sminiṁ rāt·, tiṅkaḥ saṁ ⟨2v2⟩ prāṇarāja, śaivaka ri sira kakinira narāryya sminiṁ rāt·, sira saṁ līna riṁ ḍāmpa mās·, sira saṁ pinratiṣṭanira narāryya ⟨2v3⟩ sminiṁ rāt·, makasvarūpaṁ viṣṇvarccha, {na} ṅkāne saṁ hyaṁ dharmme kagnəṅan·, makasa¡ṅa!⟨ṁ⟩jñā narasiṅhanagara, saṁ prāṇarāja, ⟨2v4⟩ pinakahastapāda dai narāryya sminiṁ rāt·, ri kālaniṁ kāryya pratiṣṭa mahābhāra, muvaḥ ri paṁḍirinira rāmanira ⟨2v5⟩ narāryya, gumantyani paṁḍirinira kakinira, śaivaka saṁ prāṇarāja, ri sira rāmanira sira pāduka saṅ ahulun sa⟨2v6⟩¡ṅa!⟨ṁ⟩jñānira, sira saṁ tlas pinratiṣṭa makasvarūpaṁ viṣṇvarccha denira narāryya sminiṁ rāt·, ṅkāne saṁ hyaṁ dharmma ri kiḍal·, ma⟨2v7⟩kanāmadheya narasiṅhāsana, saṁ prāṇarāja lot sāri pinakataṅansukunira, ri kālaniṁ kāryya pratiṣṭa bhūmi⟨Page 3r⟩⟨3r1⟩śoddhanādi, mvaṁ ri kālani kapratiṣṭanira pamanirātəhər pinakarāmātuhanira, sira saṁ lineṁ kubvan agə̄ṁ, ⟨3r2⟩ rāmanira narāryya vaniṁ hyūn·, kakinira rānakira, sira śrī kr̥tānagara, sira makasvarūpaṁ viṣṇvarccha, ṅkāne saṁ hyaṁ ⟨3r3⟩ dharmme pikatan·, saṁ prāṇarāja muvaḥ pinakahastapāda dai narāryya sminiṁ rāt·, ri kālani bhūmiśoddhanā⟨3r4⟩di, muvaḥ ri kālani kapratiṣṭanira yuyutira, ṅkāne saṁ hyaṁ dharmma ri kalaṁ bret·, saṁ prāṇarāja pinakapura⟨3r5⟩ssārani paṁhuvusakən samahābhārani kāryya, muvaḥ ri kālanira narāryya sminiṁ rāt· Anusuk· dharmma ṅkāne ⟨3r6⟩ pagə:r·, makanāmadheya narasiṅharājya, saṁ prāṇarāja lot hati pinakaparabvatnira, valuyana taṅ ujar· ⟨3r7⟩ , Anantara saṅke līnanira pamanira pva, Aṇḍiri ta sira pamanira, sira narāryya guṅ iṁ bhaya, śaivaka saṁ prāṇarā⟨Page 3v⟩⟨left: 3⟨3v1⟩ja ri narāryya guṅ iṁ bhaya, svarggastha pva narāryya guṅ iṁ bhaya, gumanti (ta) narāryya toḥ jaya, pramaṇa riṁ jagat· ⟨3v2⟩ kaka sira dai narāryya guṅ iṁ bhaya, paman muvaḥ dai narāryya sminiṁ rāt·, śaivaka muvaḥ saṁ prāṇarāja ri narāryya ⟨3v3⟩ toḥ jaya, lina pva narāryya toḥ jaya, narāryya sminiṁ rāt ta pinasaṅakən· prajāpatya, dai para śaivaka ⟨3v4⟩ makādi saṁ pamgat iṁ raṇu kabayān saṅ apañji patipati, makaḍapur ikaṁ nagara tumapəl·, makasiṅhanira pāduka mpu⟨3v5⟩ṅkv iṁ kapuluṅan· sirānavasthā, sthāpaka riṁ kabhairavan·, sira tānusuk saṁ hyaṁ dharmma panaivaśikān riṁ tahən· ma⟨3v6⟩nis·, dinadyakənira kakolikān·, makāṅśa sadr̥vya hajinikaṁ tahən· manis·, tinūtnyan piṇḍah vatə⟨3v7⟩k (vuga), makanimitta R̥ṇanira narāryya sminiṁ rāt·, An digvijayān makasthāpake sira, muvaḥ hana ta sira brāhmaṇa ⟨Page 4r⟩ ⟨4r1⟩ paramar¡t!⟨g⟩ve¡ṅ!⟨d⟩ajñā, sira rāghavadeva ṅaranira, Apasəṅgahan· brahmārājaguru, sira ta vineh anusuka dharmma ⟨4r2⟩ sīma svatantra kakolikan·, riṁ bhūmi jaṅgala, Ika maṅaran i hasəm pañjaṁ, lāvan paranakanikaṁ pañjiṁ dharmma ri hu⟨4r3⟩juṁ maṅaran· ryy ayoddhya, mvaṁ hana ta sira (maḍhaka) ṅaranira, paramayajurvvedajñā, Agamajñā, paramatatvavit· ⟨4r4⟩ sira ta pinakapurohitanira rānakira, sira śrī kr̥tānagara, pinarivr̥tta ta sira deniṅ anyabrāhmaṇa vedapāra⟨4r5⟩ga, lvirnira, R̥gvedajñā ¡yū!⟨yaju⟩rvvedajñā sāmavedajñā, sinevita ta sira deniṅ anekabhaṭamantrīmukya, makā⟨4r6⟩di saṁ pamgat iṁ raṇu kabayān mapañji patipati, saṁ vineh anusuka dharmma sīma svatantra, ṅkāneṁ bhūmi jaṅgala, ma⟨4r7⟩kanāmāṁ kr̥ṣṇapura, saṁ rāmapati, mapañji siṅharṣa, Apatih i sira śrī śāstrajaya, saṁ sinuṅ anusuka dharmma sīma sva⟨Page 4v⟩⟨left: 4⟨4v1⟩tantra, ṅkāneṁ bhūmi kaḍiri, makanāma mitrapuri, saṅ apañji nirākāra, dmuṁ riṁ jaṅgala, sumivī śrī harṣavijaya, saṁ ⟨4v2⟩ vineh anusuka dharmma sīma svatantra, ṅkāne bhūmi jaṅgala, makasa¡ṅa!⟨ṁ⟩jñā surāsana, saṅ apañji dūtarāga, prahajya⟨4v3⟩n·, saṁ vineh anusuka dharmma sīma sva(t)antra, ṅkāneṁ bhūmi vetaniṁ kavi, makasaṁjñā kr̥tāsana, saṅ apañji samaka, A⟨4v4⟩patihira narapati kr̥tānagara, saṁ Inanugrahan anusuka sīma svatantra, ṅkāneṁ bhūmi jaṅgala, makanāmaṁ harija⟨4v5⟩ya, saṅ apañji siṅanambat·, Apatih i vuravan·, Amaṅku kaprabhūniraji jayakatyə:ṁ, saṁ vineh anusuka dharmma sī⟨4v6⟩ma svatantra, ṅkāneṁ bhūmi kaḍiri, Ataganikaṁ vahuta rāma triṇi taṇḍa, makasaṁjñā kr̥ṣṇāsana, tlas karuhun saṁ ⟨4v7⟩ prāṇarāja, saṁ nityadhirots¡a!⟨ā⟩hāṅ¡a!⟨ā⟩locitta nayopāya riṅ ahorātra, dumadyakən· svāsthāniṁ rāt· ⟨Page 5r⟩ ⟨5r1⟩ ṅūniṅ[ū]ni kadigvijayanira narāryya sminiṁ rāt·, samaṅkāna pinakādiniṁ śaivaka ri sira narāryya sminiṁ rā⟨5r2⟩t·, kapva talvilvihan kabhaktin·, Aṅulahakən· dharmmaniṁ śaivaka saptati, dvāra saṁ prāṇarāja tan· kevəhan amaṁ⟨5r3⟩hyaṅakən (sakapti)ni rovaṅira śaivaka, ri sira narāryya sminiṁ rāt·, paṅavruhana yan maṅkana, paḍa kr̥tānu⟨5r4⟩graha sakveh iṁ pinakādiniṁ śaivaka samaṅkā lvirnira, hatur saṁ prāṇarāja nimittanikā, tuhun saṁ prāṇarāja ju⟨5r5⟩ga tapvan kr̥tānugraha ri kasusukaniṁ sīma, denira saṁ prabhu saṁ tlas kapratiṣṭa dai narāryya sminiṁ rāt·, Ikan maṅka⟨5r6⟩na, su(kh)a saṁ prāṇarāja, maṅkin dhirotsaha, An¡ka!⟨əkā⟩ni ta bahunāyaka, śaivaka ri rovaṁniṅ aśaivaka, mvaṁ śai⟨5r7⟩vaka ri sakveḥnira prabhu ṅke riṁ nūṣa java, mvaṅ i madhura, ṅūniṅūni kasuṣṭubhaktin· saṁ prāṇarāja ri sira narā⟨Page 5v⟩⟨left: 5⟨5v1⟩ryya sminiṁ rāt·, Āpan tan hana deva makādiṁ brahmā viṣṇu maheśvara, An· lena saṅke sira narāryya smi⟨5v2⟩niṁ rāt·, vnaṅ aṅanugrahakna sakāptiniṁ śaivaka mahābhāra ri sira, mvaṁ vnaṅ aṁrākṣa yogya rākṣan·, An· ⟨5v3⟩ ḍaṇḍa yogya ḍaṇḍan·, rumākṣaṁ sarvvadharmma, mūnarj(ī)vakən sahananiṁ dharmma parikṣiṇa, tan paveḥ ryy abhicaruka⟨5v4⟩niṁ lmaḥ bala, lāvan sahananiṁ sīma parasīma, kalaṁ, kalagyan·, kamūlan·, kakurugan·, kuṭi vihāra, śā⟨5v5⟩la, parhyaṅan·, karṣyan·, Umaluyakən· pūrvvasthitinya juga sira, kumatuturakən sakramanya ṅūni riṁ muhun mala⟨5v6⟩pa, makanimitta vdiniran kacāmpurana pamaṅunira dharmma, Apituvi praśāsti kadānaśūranira, Asaṅkyeya saṁ ⟨5v7⟩ brahmāṇa kr̥tadānapratigraha saṅke sira, lumrā ta kirttyanurāganira riṁ rāt·, śaratkālapūrṇnaca⟨Page 6r⟩⟨6r1⟩ndrajyotsnănibha, An kadi ta dilaḥniṁ pū⟨r⟩ṇnaśaśāṅka ri kālaniṁ lahru, prakāśa ta kaśūradhīrasiṅhanira, ⟨6r2⟩ Anivāryyavīryyanira, Aninditaparakramanira riṁ raṇāṅga, maddhyăhnādityakarasutaikṣṇyapratima, An ka⟨6r3⟩di ta sătiśayani panas i tejaniṅ ăditya ri kālaniṁ tṅaḥṅ vai, saṁsiptanya, śūra śakti vāni sira riṁ raṇāṅga ⟨6r4⟩ maṅkāna hiḍəp saṁ prāṇarāja riṁ svahr̥daya, dumeḥ saṁ prāṇarāja maṅkāna, yāvat hana sira puruṣa vnaṅ aṅanugra⟨6r5⟩hakna sakahyuniṁ śaivaka ri sira, sira paśarīraniṁ sarvvadeva makādiṁ trideva, sira mātā, sira pitā, sira ⟨6r6⟩ guru, Ikā ta dvāra saṁ prāṇarāja, Ekacitta gumavayakən· guru¡suśruṣān·!⟨śuśrūṣā⟩, An· śaivaka ri sira narāryya ⟨6r7⟩ sminiṁ rāt·, muvaḥ tan hana mātāpitā, guru, An lena saṅkeṁ kadi tiṅkahira sinevaka paḍa lāvan sira na⟨Page 6v⟩⟨left: 6⟨6v1⟩rāryya sminiṁ rāt·, paṅavruhana yan maṅkana, katon daini kaniṣṭamaddhyamottama, saṁ prāṇarāja nityasaṁsa⟨6v2⟩rgga mvaṁ saṁ rāmapati, Anaṅkil· ri sira narāryya sminiṁ rāt·, Aṅ¡ă!⟨ā⟩locitta nayopāya, mvaṁṅ aṁlampahakən· bala⟨6v3⟩kośavāhana, dumadyakən· sthīratarani paluṅguḥnira saṁ prabhu riṁ maṇikanakasiṅhāsana, mvaṁ dumadyakən· vr̥⟨6v4⟩ddhiniṁ yaśānurāganira narāryya sminiṁ rāt·, prakāśita riṁ nūṣa paranūṣa, tinūt i parāmadigvijayanira narāryya ⟨6v5⟩ sminiṁ rāt·, Anmahakən savalələ̄niṁ sayavadvīpamaṇḍala, Anūluyani nūṣāntara, nāṁ madhura, makavyakti sira ⟨6v6⟩ śrī harṣavijaya, parṇnaḥ pahulunan· dainira narāryya sminiṁ rāt·, Inandəlakən· muṅgveṁ ratnakanakasiṅhā⟨6v7⟩sana, ṅkāneṁ bhūmi jaṅgala, putranira saṅ apañjy adimūrtti, rakryan· kulup kuda, Ipe denira narāryya sminiṁ ⟨Page 7r⟩ ⟨7r1⟩ rāt·, Inadgakən· prahajyan· ṅkāneṁ nagara madhura, ri kāla saṅ apañjy ādimūrtti mare tumapəl·, sira narā⟨7r2⟩ryya kiraṇa, săkṣăt ātmajanira narāryya sminiṁ rāt·, pinratiṣṭa juru lamajaṁ, pinasaṅakən· jagatpālaka, ṅkā⟨7r3⟩neṁ nagara lamajaṁ, sira narāryya mūrddhaja, Ătmajanira muvaḥ, sira śrī kr̥tānagara nāmaniran inabhi¡ś!⟨ṣ⟩eka, pi⟨7r4⟩nasaṅakən· ṅkāneṁ maṇikanakasiṅhāsana, riṁ nagara daha, sinevitaniṁ bhūmi kaḍiri, sira turuk bali, putrī⟨7r5⟩nira narāryya sminiṁ rāt·, pinakaparameśvarīnira śrī jayakatyəṁ, săkṣăt kapvanakanira narāryya sminiṁ rāt· ⟨7r6⟩ sira pinratiṣṭa ṅkāneṁ maṇikanakasiṅhāsana, makanagare glaṁglaṁ, sinevita dainikaṁ sakalabhūmi vuravā⟨7r7⟩n·, sira śrī ratnarāja, parṇnah ari vvaṁ sānak amisan de narāryya sminiṁ rāt·, pinratiṣṭa ṅkāneṁ maṇikanakasiṅhā⟨Page 7v⟩⟨left: 7⟨7v1⟩sana, ri(ṁ) rājya i moroṇo, sira śrī narajaya, parṇnah aryy amisan dai narāryya sminiṁ rāt·, sirenandəla⟨7v2⟩kən· riṁ maṇikanakasiṅhāsana, ṅkāneṁ nagara ri hriṁ, sira śrī sabhājaya, parṇnah aryy amisan dai narāryya sminiṁ rā⟨7v3⟩t·, sira pinratiṣṭa ṅkāneṁ ⟨maṇi⟩kanakasiṅhāsana, ri nagara lva, sira saṁ prabhu samaṅkana lvirnira, kapva ta sira tlas kr̥⟨7v4⟩tābhiṣeka dainira narāryya sminiṁ rāt·, ṅkāne nagaranira sovaṁsovaṁ, saṁ prāṇarāja lot sāri lina⟨7v5⟩mpahakənira narāryya sminiṁ rāt·, tūtniṁ senavr̥nda śaivaka, yadyan· brāhmaṇa, R̥ṣi, śaiva, sogata, A⟨7v6⟩təhər amrayogakən sādhana, sādhananiṁ kāryya mahābhāra, rājābhiṣekādi, Āpan tan hana śaivaka kadi ⟨7v7⟩ saṁ prāṇarāja, śaivaka ri sira narāryya sminiṁ rāt·, tan vruh anəṅgaḥ maṅgalya, tan· vruh anəṅgah alapā, ta⟨Page 8r⟩⟨8r1⟩n vruh anəṅgaḥ dūrggama, yāvat inutusniṁ kadi sira śinevaka, lumampaḥ juga tan asuna, nimitta saṁ prāṇarā⟨8r2⟩jān maṅkana, Āpan niyatāmaṅguhakən abhyudāya riṅ ihātra parātra, Ikaṁ vvaṁ nityaṅūlahakən· dharmmaniṁ śai⟨8r3⟩vaka saptati, An maṅkana lkas i saṁ prāṇarāja śaivaka, sārisaryy aṅlampahakən sapaṅutusira narāryya sminiṁ rā⟨8r4⟩t·, Apituvy ankani (ṣeṣṭa)sādhyani manaḥnira narāryya sminiṁ rāt·, riṁ vāhyădhyātmika, Ikān maṅkana, tapvan saṁ ⟨8r5⟩ prāṇarāja Inanugrahan· ri kasusukaniṁ sīma, Ika ta dvāra sama śaivaka labdheṣṭaprayojana, huvus· ⟨8r6⟩ kr̥tānugraha, makādi saṁ rāmapati, mahəm mālapkna, musapa reṇu caraṇadvayanira narāryya sminiṁ rāt·, Aṁ⟨8r7⟩hyaṅa turunani varasanmatanira narāryya sminiṁ rāt·, Aṅanugrahakna thāni sāvakanya, dadyakna sīma ma⟨Page 8v⟩⟨left: 8⟨8v1⟩pakna I saṁ prāṇarāja, riṁ tadanantara, maR̥k ta sakveḥ saṁ labdhānugraha, makapaṅhulu saṁ rāmapati, riṁ śū⟨8v2⟩nyadeśa, (panambah i manə̄manə̄hi) lmah i talapakaniṁ kadi bhāvanira devamūrtti lobhāṁhyaṁ tulusani va⟨8v3⟩raprāsāda lmah i talapakan· ra saṅhulun i manə:manə:hiṁ kadi bhāvanira, ndya ta tulusani siḥsanmatanire ⟨8v4⟩ manə:manə:hira, hilaṅakna duḥkhamanastāpani manə:manə:hira, makadvāra tan samani varaprasāda lmah i tala⟨8v5⟩pakanira, Aṅanugrahakən sukhāsamasama, makādi kasusukaniṁ sīma, ri manə:manə:hira makabehan·, tu⟨8v6⟩hun manə:manə:hira pun prāṇarāja, tapvan inanugrahan sīma de lmah i talapakanira, punikā tāṅde ci⟨8v7⟩ttas¡kā!⟨kha⟩litāṅdadyakən· duḥkhamanastāpa, riṁ svahr̥dayani manə:manə:hira sovaṁsovaṁ, An kadi ta manə:⟨Page 9r⟩⟨9r1⟩manə:hira kr̥tāghna, kadi tan· vruh iṅ aguṇa, kādi tan guṇagr¡ahi!⟨rāhī⟩, kādi svărtha kevala, samaṅkānādini⟨9r2⟩kaṁ doṣa tumama ri manə:manə:hira, mvaṁ kadi paṅ¡tibhedi!⟨ktibhedī⟩ lmah i talapakan· ra saṅhulun·, yatan pānulus asiḥ⟨9r3⟩sanmata lmah i talapakanire manə:manə:hira, saṁsiptani (panəmbah i manə:manə:hira) makaśirassnāna ra⟨9r4⟩rab i lmah i caraṇadvayaniṁ kadi sira devamūrtti, Aṁhyaṁ turunani varānugraha lmah i talapakanira, Iri pu⟨9r5⟩n· prāṇarāja, makanimitta yogyanipun anugrahana thāni, sathāni rvaṁ thāni dadyakna sīma svatantra, gañja⟨9r6⟩rananipun nitya gumavayakən dharmmaniṁ śaivaka saptatī, makatəmbeyan i sira kakinira, namas te sira bhaṭā⟨9r7⟩ra namaś śivāya, sira saṁ līna riṁ ḍampa kanaka, makāvasāna paṁḍiri lmah i talapakan ra saṅhulun·, An pi⟨Page 9v⟩⟨left: 9⟨9v1⟩nakaikacchātraniṁ bhūvaṇa sayavadvīpamaṇḍala, Anuluyani nūṣāntara, An maṅkana panambaḥ saṁ rāmapati, ⟨9v2⟩ tan· vavaṁ sirāsaṅgup·, sḍaṅ ekacitta rumasani paramayogyani panambaḥ saṁ rāmapati, Āpan svabhāvaniṁ ⟨9v3⟩ kadi sira devamūrtti viṣṇvavatāra, tan· vavaṅ asaṅgup·, mvaṁ tan dadi tan paṁR̥ṅə: haturniṁ śaivakāṅdadyakən hi⟨9v4⟩tāvasāna, tan dadi tan pāṅanugrahani śaivakāṁlampahakən kaśaivakan uttama ri sira, riṅ avasāna, tan a⟨9v5⟩davā sah¡a!⟨u⟩rira, sampun kasaṁsipta yuktini rasani sirat i madhuravacana saṁ rāmapati, Atyantā paramasantu⟨9v6⟩ṣṭini manahiṅ hulun makanimitta patut i buddhiniṅ hulun·, lāvan sakināptyakən· ra saṅhulun makabehan·, ⟨9v7⟩ ndan hana bhedannya matra, Alāmaṅ hulun ahyun asūṅa deśa lor iṁ nagara, makanāmaṁ mūla, mvaṅ i maluruṁ, da⟨Page 10r⟩⟨10r1⟩dyakna sīmādəg· riṅgita, gañjarakna I saṁ prāṇarāja, sahakāryyana kavnavnaṅaniṁ kadaṅ haji jaṅgala kaḍi⟨10r2⟩ri, mvaṁ vr̥tti savr̥ttiniṁ kadaṁ haji jaṅgala kaḍiri, makādiṅ akarmma, vālyavālya, ri hanani saṁ prabhu mahā⟨10r3⟩bhāra, tūtən i sasantānapratisantāna saṁ prāṇarāja, kadaṅ haji ri dlāhaniṁ dlāha, saṁsiptanya, sahakār¡yya!⟨yana⟩⟨10r4⟩nugrahaniṁ kakadaṅhajyan dainiṅ hulun· maṅanugrahaṇa sīma ri saṁ prāṇarāja, tuhun avdi taṅ hulun li⟨10r5⟩ṅgacchāya ri sira samaprabhu makabehan·, sakvehnira tlas· pinratiṣṭa ṅkāneṁ maṇikanakasiṅhāsana, ma⟨10r6⟩kalarapana kasāmarthyan· ra saṅhulun (makabehan ta yan maṅkana), tulusakna pamah¡ārs!⟨arṣ⟩uka ra saṅhulun·, ri ⟨10r7⟩ yogya ra saṅhulun makabehan muvaḥ, Aṁdulurāṅusapa lbuni pādukanira śrī mahārāja makabehan· ⟨Page 10v⟩⟨left: 10 ⟨10v1⟩ makādi sira śrī kr̥tānagara, Amə̄ṅakna pasamagrinira maṅke ri kālani kapūjānira bhaṭāra parameśva⟨10v2⟩ra, An maṅkana rasani sirati maṇikira narāryya sminiṁ rāt·, laris ta sama labdheṣṭaprayojana, makapaṅhu⟨10v3⟩lu saṁ rāmapati, humaṇḍəm anambah umusap· lbūni pādukanira śrī mahārāja makabehan·, makapura⟨10v4⟩ssāra sira śrī kr̥tānagara, kathañcana masamagrī sira samaprabhu manaṅkil i sira śrī kr̥tānagara, sanyasā⟨10v5⟩naṅkila ri sira pāduka bhaṭāra, labdhamanoratha saṁ rāmapati, maṅgihakn īṣṭasādhya, ri kapaṅgihira para ⟨10v6⟩ prabhu masamagrī kāṅkən aṁhaturakna pūjā ri sira pāduka bhaṭāra, makādi sira śrī kr̥tānagara, humatur saṁ ⟨10v7⟩ rāmapati ri sanmukanira samaprabhu, makanāryyama sira śrī kr̥tānagara, panambaḥ patik haji ri pāduka ⟨Page 11r⟩ ⟨11r1⟩ śrī mahārāja samudāya, makapram¡akai!⟨ukhe⟩ pāduka śrī kr̥tānagara, (Amuṅahakna) kinaptyaknira rāma ⟨11r2⟩ pāduka śrī mahārāja, ri hanani jijñāsanira rāma pāduka śrī jagannātha, Aṁdadyakna sīmādəg riṅgita, ⟨11r3⟩ Ikaṁ deśa lor iṁ nagara makanāma mūla, mvaṅ i maluruṁ, donanya, gañjarakna ri patik haji p¡a!⟨⟩n prāṇa⟨11r4⟩rāja, sahakāryyana tānugrahaniṁ kakadaṁhajyan·, kakadaṁhajyan iṅ kadaṁ haji jaṅgala kaḍiri, tūt¡nī!⟨ən i⟩ ⟨11r5⟩ santāna prātisantāna patik· haji pun prāṇarājā(v)aṅka kadaṁ haji, ri dlāhaniṁ dlāha, ndan avaL̥ra varaprāsā⟨11r6⟩da śrī naranātha, kadulura daini varaprāsādanira para prabhu samudāya, vdinira rāma śrī mahārāja liṅga⟨11r7⟩cchāya riṅ kadi bhava pāduka śrī mahārāja jagannātha, Apan pāduka śrī narādhipa sākṣāt makadravyekaṁ pr̥⟨Page 11v⟩⟨left: 11⟨11v1⟩(th)ivimaṇḍala, liṅira rāma pāduka śrī jagannātha, mvaṁ pāduka śrī mahārāja vnaṁ vigrahānugraha, An maṅka⟨11v2⟩[na ]parisamāptini hatur saṁ rāmapati, kapva ta sira tumuly asaṅgup·, sama rasany ājñanira, niyatānkani sakinā⟨11v3⟩ptyaknira narāryya sminiṁ rāt·, kunaṁ sira śrī kr̥tānagara juga tan· vavaṅ asaṅgup·, paṅdani kadevamūrttyanira, ⟨11v4⟩ mva(ṁ) paṅdainy anugrahani devaviśeṣa ri sira, An sirenahākən sakalajagatpālaka, naranātharāja, A⟨11v5⟩təhər alona lampaḥ turunyājñānira, tan bheda rasanya lāvan· rasanyājñānira samaprabhu, Uva saṁ rāmapati ⟨11v6⟩ sampun kasaṁsipta rasani psat·psat i madhuravacana ra saṅhulun uva, makāra sābuka ri hanani jijñāsanira ra ⟨11v7⟩ bapa, Aṁdadyakna sīma svatantrādəg· riṅgita, Irikaṁ deśa lor iṁ nagara, makanāma riṁ mūla, mvaṅ i maluruṁ ⟨Page 12r⟩ ⟨12r1⟩ mapakna gañjarakne saṁ prāṇarāja, masahakaryya kānugrahaniṁ kakadaṁhajyan·, larapa(ny)an· vaṅśa kadaṁ ha⟨12r2⟩ji sasantānapratisantāna ra Uva saṁ prāṇarāja, ri dlāhaniṁ dlāha, mvaṁ tūtn iṁ kavnaṁvnaṅaniṁ kadaṁ haji, kavnaṅa⟨12r3⟩knani santānapratisantāna ra Uva saṁ prāṇarāja, ri dlāhaniṁ dlāha, yadyan umuṅgve sīma, Umuṅgveṅ anyadeśa ⟨12r4⟩ makādi nagara, Atəhər akarmma, valyavalya ri hanani kāryyanira saṁ prabhu mahābhāra, makendhikā pahyaṁ ⟨12r5⟩ ri sukanira sama prabhu, Anugrahakna sakinaptyaknira ra bapānugrahakne ra Uva saṁ prāṇarāja, Ikā ta kahyuni⟨12r6⟩ra ra bapa maṅkana, ¡Al!⟨halə⟩pa ri ¡ḍəpiṅ!⟨hiḍəpniṅ⟩ hulun·, Apituvi, Aṅdadyakən· kastutyanira samaprabhu, mvaṁ haL̥p iṁ kadi sira pra⟨12r7⟩bhu, yadyan· mahābhāra tovi kahar̥pira ra bapa, ri sira samaprabhu makabehan·, ndan· yan mapakne ra Uva ⟨Page 12v⟩ ⟨12v1⟩ saṁ prāṇarāja, Ahamsaraṅ hulun uva saṁ rāmapati, ri katkani kāptinira ra bapa dainira samaprabhu, Āpa⟨12v2⟩n kaR̥ṇan hinaturan sukhāsamasama sira makabehan· dainira ra bapa, makasahāye ra Uva saṁ prāṇarāja, ⟨12v3⟩ mvaṁ kasāmārthyan· ra saṅhulun kabeḥ, Āpan tan hana kadaṁ vargga pahutaṅaniṁ kādi sira prabhu, lena saṅkeṅ amra⟨12v4⟩siddhakən kaprabhunira, mvaṁ dumadyakən karayas(t)veni keśvaryyanira, sira samaprabhu, paḍāntukira ra bapāmratiṣṭa, ⟨12v5⟩ ṅkāneṁ maṇikanakamayasiṅhāsana, riṁ nagara sanagara, makasahaye ra Uva saṁ prāṇarāja, ṅuniṅūni kapra⟨12v6⟩bhuniṅ hulun·, nora śevake sira ra bapa, paḍa lāvan· ra Uva saṁ prāṇarāja, lot sari pinakarova⟨12v7⟩ṅira ra bapāṅalocitt(ā g)uṇa buddhi riṅ ahoratra, katiṅhalan dainiṅ hulun·, An maṅkana, paran ta tan sukha

Apparatus

⟨1v2⟩ śūlabhr̥tdevata Titi Surti Nastiti 2016śulabhr̥tdevata Boechari 1985–1986.

⟨1v3⟩ kuverapārvveśa ⬦ kuvera, parvveśa, Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨1v4⟩ sanagarasanagara • Cf. 12v5 nagara sanagara.

⟨1v5⟩ °vīryya° Boechari 1985–1986°viryya° Titi Surti Nastiti 2016.

⟨1v5-1v6⟩ mūrdva⟨1v6⟩ja • The spelling mūrddhaja is found in 7r3. Emend mūrdhaja° or °ūrdhvaja? We find the reading ūrddhaja in Rameswarapura 1v3.

⟨1v6⟩ kr̥tānagarābhiṣekanāmalañchana ⬦ kr̥tānagarābhiṣeka nāmalañcana Boechari 1985–1986 Titi Surti Nastiti 2016 • On kr̥tānagarābhiseka, HS notes: “Contrary to other known inscriptions from 13th century Java, the charter of Mūla-Malurung consistently spells the name of the king Kr̥tanagara with a long ā.

⟨1v7⟩ samaptagrāma • Emend samastagrāma or samastāśrama? See Griffiths 2013: 59–60, nn. 41–44. My translation of the present passage there was wrongly presented as a qualification of Kr̥tanagara. Copie B breaks off at samapta//grāma.

⟨2r1⟩ °kvaiḥ° ⬦ °kveḥ° Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨2r2⟩ °snaha° • I expect here snapana, snāpana or snāna.

⟨2r3⟩ sama¡k!⟨stak⟩ṣatriya ⬦ sama kṣatriya Boechari 1985–1986 Titi Surti Nastiti 2016samakṣatriya: emend samastakṣatriya. Cf. 1v7. Or read sama kṣatriya? Cf. sama śaivaka in 8r5.

⟨2r4⟩ saṁ pamgat Titi Surti Nastiti 2016samgat Boechari 1985–1986.

⟨2r5⟩ puspapāta Boechari 1985–1986puspāta Titi Surti Nastiti 2016. — ⟨2r5⟩ marmmananda ⬦ marmmanantha Boechari 1985–1986 Titi Surti Nastiti 2016marmmananda: the reading on Lama is a bit unclear, but Baru clearly has °nda, not °ntha. The reading °nda also yields a proper Sanskrit word. — ⟨2r5⟩ maṅhuri Boechari 1985–1986maṅhūri Titi Surti Nastiti 2016. — ⟨2r5⟩ puspapāta ⬦ puspāta Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨2r6⟩ makasirkasi raṅgaḥ ⬦ makasir kasir aṅgaḥ Boechari 1985–1986; makasirkasir aṅgaḥ Titi Surti Nastiti 2016°kasi raṅgaḥ vahas: understand °kasir raṅgaḥ vahas. The word vahas is not otherwise attested; could we be dealing with an error for rājasa? See file HS ‘Note on the village of Damalang’, for possible connection with Singasari stone.

⟨2r7⟩ kunaṁ, sa° • The punctuation is misplaced. I expect kunaṁ sambhandha, although even this would be a unique formulation. The term sambandha is not normally preceded by kunaṁ. The closest parallel I can find is kunəṅ pva sambandhanikaṅ ... in Waringin Pitu 7r4. — ⟨2r7⟩ tāmbra ⬦ tambra Titi Surti Nastiti 2016.

⟨2v1⟩ kalilin • Emend kaliliran? — ⟨2v1⟩ tiṅkaḥ ⬦ tiṅkah Titi Surti Nastiti 2016.

⟨2v3⟩ viṣṇvarccha, {na} ṅkāne ⬦ viṣṇvarccha, naṅkāne Titi Surti Nastiti 2016viṣṇvarccha, ṅkāne: cf. 3r2. — ⟨2v3⟩ makasa¡ṅa!⟨ṁ⟩jñā ⬦ makasaṅajñā Titi Surti Nastiti 2016makasaṅajñā: understand makasaṁjñā. Cf. Brahmāṇḍapurāṇa 168 ndatan piṇḍa rūpa saṅajñā dharmanya. And the synonym makanāmadheya below (3r6).

⟨2v4⟩ pratiṣṭa mahābhāra ⬦ pratiṣṭa, mahābhāra Titi Surti Nastiti 2016.

⟨2v5-2v6⟩ sa¡ṅa!⟨ṁ⟩jñānira ⬦ saṅajñānira Titi Surti Nastiti 2016.

⟨2v6⟩ ṅkāne ⬦ ṅkane Titi Surti Nastiti 2016.

⟨3r1⟩ agə̄ṁ Boechari 1985–1986agəṁ Titi Surti Nastiti 2016. — ⟨3r1⟩ kālani kapratiṣṭanira • The words could also be split kālanika pratiṣṭanira, but comparison with 5r5 suggest we may have here a form with prefix ka-, cf. 3r4.

⟨3r2⟩ vaniṁ hyūn· ⬦ vaniṁhyun· Boechari 1985–1986 Titi Surti Nastiti 2016. — ⟨3r2⟩ dai narāryya ⬦ de narāryya Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨3r4-3r5⟩ pinakapurassārani paṁhuvusakən ⬦ pinaka purassāra niṅ aṁhuvusakən Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨3r6⟩ pagə:r· Boechari 1985–1986pagər· Titi Surti Nastiti 2016.

⟨3r7⟩ guṅ iṁ bhaya Boechari 1985–1986guniṁ bhaya Titi Surti Nastiti 2016.

⟨3v1⟩ guṅ iṁ bhaya Boechari 1985–1986guniṁ bhaya Titi Surti Nastiti 2016. — ⟨3v1⟩ guṅ iṁ bhaya Boechari 1985–1986guniṁ bhaya Titi Surti Nastiti 2016. — ⟨3v1⟩ (ta) • On the photo, it rather seems as though the engraver has written ka, but we require ta and the fifference between the two akṣaras can be minimal.

⟨3v2⟩ guṅ iṁ bhaya Boechari 1985–1986guniṁ bhaya Titi Surti Nastiti 2016.

⟨3v3⟩ lina ⬦ līna Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨3v4⟩ tumapəl·, Boechari 1985–1986tumapəl· Titi Surti Nastiti 2016.

⟨3v5⟩ sirānavasthā • I assume that anavasthā is simply a name. Or might we assume irregular aN- derivation from svasthā instead of anvasthā (cf. forms like makasaṅajñā with epenthetic a to avoid complicated clusters)? Or can we split sirān avasthā?

⟨3v6⟩ tinūtnyan ⬦ tinūttyan Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨3v7⟩ vuga • Perhaps emend juga? The word vuga is attested a few times as place name in Central Javanese inscriptions (Kamalagi, face A, l. 5; Kiriṅan, l. 2; Lintakan II.2). — ⟨3v7⟩ brāhmaṇa ⬦ brāhmana Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨4r1⟩ paramar¡t!⟨g⟩ve¡ṅ!⟨d⟩ajñā ⬦ paramartveṅajñā Titi Surti Nastiti 2016.

⟨4r2⟩ lāvan paranakanikaṁ ⬦ lāvanya ranaka nikaṁ Titi Surti Nastiti 2016.

⟨4r3⟩ ryy ayoddhya ⬦ ryy yayoddhya Titi Surti Nastiti 2016. — ⟨4r3⟩ (maḍhaka)madaka Titi Surti Nastiti 2016. — ⟨4r3⟩ paramayajurvvedajñā ⬦ parama yajurvvedajña Titi Surti Nastiti 2016. — ⟨4r3⟩ Agamajñā ⬦ Agamajña Titi Surti Nastiti 2016.

⟨4r4⟩ pinarivr̥tta ⬦ pinarivrtta Titi Surti Nastiti 2016. — ⟨4r4⟩ anyabrāhmaṇa ⬦ anyabrāhmana Titi Surti Nastiti 2016.

⟨4r5⟩ R̥gvedajñā ⬦ pragvedajñā Titi Surti Nastiti 2016. — ⟨4r5⟩ ¡yū!⟨yaju⟩rvvedajñā ⬦ yūrvvedajñā Titi Surti Nastiti 2016. — ⟨4r5⟩ °bhaṭa° ⬦ °bhada° Titi Surti Nastiti 2016.

⟨4r6-4r7⟩ makanāmāṁ kr̥ṣṇapura ⬦ makanā, māṁkr̥ṣṇapura Titi Surti Nastiti 2016 • Note HS: “Despite the variant readings, there seems little doubt that the passage refers to the dharma named kr̥ṣṇapura, mentioned exactly half a century later in the 1305 inscription of Sukhāmṛta (plate IXa: 6 - IXb: 1, transcr. Boechari 1985/6: 164-168). The passage runs: rāma sang apanji patipati, sira nguni manusuk dharma ring kr̥ṣṇapura.” Cf. same name mentioned in Frankfurt V.

⟨4v1⟩ apañji nirākāra ⬦ apañji, nirākāra Titi Surti Nastiti 2016.

⟨4v2⟩ makasa¡ṅa!⟨ṁ⟩jñā ⬦ maka saṅajñā Titi Surti Nastiti 2016.

⟨4v4⟩ anusuka sīma svatantra • Has the word dharmma been omitted here?

⟨4v6⟩ ṅkāneṁ ⬦ ṅkaneṁ Titi Surti Nastiti 2016.

⟨4v7⟩ °s¡a!⟨ā⟩hāṅ¡a!⟨ā⟩locitta ⬦ °sahāṅalocitta Titi Surti Nastiti 2016.

⟨5r1⟩ samaṅkāna ⬦ samaṅkana Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨5r2⟩ saptati • Could this be an error or the short form for saptopapatti? But cf. 8r3 below, and Gandhakuṭi charter 1r3 śevakasaptati. — ⟨5r2⟩ kevəhan • Or split kevəh an?

⟨5r3⟩ sakaptini • Cf. OJED sakāpti. See also 5v2 below.

⟨5r4⟩ samaṅkā Boechari 1985–1986samaṅkanā Titi Surti Nastiti 2016.

⟨5r5⟩ sīma Titi Surti Nastiti 2016sima Boechari 1985–1986. — ⟨5r5⟩ Ikan ⬦ i tan Boechari 1985–1986; I tan Titi Surti Nastiti 2016 • The collocation ikan maṅkana is found in the ms. LOr 10.454 of the Uttarakāṇḍa. The first passage (yadyapin uvusa ta rahadyan saṅulun aṅinum amṛta, ikan maṅkana, yayan tan paśara ni urip rahadyan saṅulun təkapniṅ tuhan i ṅulun) is not found in the ed. by Zoetmulder; for the second (kālavan tata molah ri patapaniṅ pañcavati tumutakən kasyasih rakarapva ikan maṅkana kuməla taṅ ulun ri panas tis), Zoetmulder reads ṅūni vi bapa kālanta tamolah ri patapaniṅ Pañcavatī tumūtakən kāsy-asih rāka rapva kami, ikā n maṅkana kumə̄l ata ṅhulun ri panas tīs. The collocation ika n maṅkana is found in several more texts (i.a. Brahmāṇḍapurāṇa). So we must understand ikan as ika-an. Cf. also ikān maṅkana in 8r3.

⟨5r6⟩ An¡ka!⟨əkā⟩ni ⬦ ankani Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨5v2⟩ aṁrākṣa ⬦ aṁrakṣa Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨5v3⟩ parikṣiṇa ⬦ parikṣi⟨r⟩ṇa Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨5v5-5v6⟩ malapa ⬦ malama Boechari 1985–1986 Titi Surti Nastiti 2016riṁ muhun malapa: emend riṁ puhun malama? (But riṁ muhun malama occurs also in Sima Anglayang!) The final ma looks could possibly be read as pa, but the mu can certainly not be read as pu.

⟨5v6⟩ kacāmpurana ⬦ kacampurana Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨6r1⟩⟨r⟩ṇnaśaśāṅka ⬦ pūrṇna śaśāṅka Titi Surti Nastiti 2016.

⟨6r3⟩ vāni ⬦ ta ni Titi Surti Nastiti 2016. — ⟨6r3⟩ raṇāṅga ⬦ ranāṅga Titi Surti Nastiti 2016.

⟨6r6⟩ guru¡suśruṣān·!⟨śuśrūṣā⟩guru suśrusān· Titi Surti Nastiti 2016.

⟨6r7⟩ kadi tiṅkahira • It seems these words are somewhat are to fit into the sentence.

⟨6v1⟩ daini kaniṣṭamaddhyamottama ⬦ dai nika⟨ṁ⟩ niṣṭamaddhyamottama Titi Surti Nastiti 2016 • My division of words is supported by the inscriptions Paraḍah II (OJO XLVIII), back, l. 41; Liṅgasuntan, face d, l. 8–9; Ālasantan, IV l. 12; Kuṭi, XIab.

⟨6v2⟩ Aṅ¡ă!⟨ā⟩locitta ⬦ Aṅalocitta Titi Surti Nastiti 2016. — ⟨6v2⟩ mvaṁṅ aṁlampahakən· ⬦ mvaṁ ṅalampahakən Titi Surti Nastiti 2016.

⟨6v4⟩ prakāśita ⬦ prakaśita Titi Surti Nastiti 2016.

⟨6v7⟩ apañjy adimūrtti ⬦ apañji dimūrttī Titi Surti Nastiti 2016.

⟨7r2-7r3⟩ ṅkāneṁ Boechari 1985–1986ṅkaneṁ Titi Surti Nastiti 2016.

⟨7r3⟩ inabhi¡ś!⟨ṣ⟩eka ⬦ inabhiśeka Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨7v3⟩ ⟨maṇi⟩kanakasiṅhāsana Titi Surti Nastiti 2016inabhiśeka Boechari 1985–1986.

⟨7v5⟩ tūtniṁ Titi Surti Nastiti 2016tūttiṁ Boechari 1985–1986.

⟨7v7⟩ anəṅgaḥ Titi Surti Nastiti 2016anəngah Boechari 1985–1986.

⟨8r1⟩ dūrggama Titi Surti Nastiti 2016durggama Boechari 1985–1986. — ⟨8r1⟩ tan asuna • Emend tan asuve? Or passive irrealis somehow derived from asə̄?

⟨8r2⟩ nityaṅūlahakən ⬦ nityaṅulahakən Boechari 1985–1986; nitya ṅūlahakən Titi Surti Nastiti 2016. — ⟨8r2⟩ dharmmaniṁ ⬦ dharmma ni Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨8r4⟩ ankani (ṣeṣṭa)sādhyani ⬦ an kanisestasādhya ni Boechari 1985–1986; an:kaniseṣṭasādhyani Titi Surti Nastiti 2016 • Boechari and Titi Surti Nastiti have not recognized the verb form ankani (= anəkāni). The problematic consonant sign has two vertical bars while being open at the top, which means we have to choose between p, ph, m, and s. Titi Surti Nastiti’s se is hard to accept, for what is visible of the consonant is not identical to the one in . I admit that I am not able to much better. I tentatively read ṣeṣṭasādhyani and can explain this as standing for sa-iṣṭasādhyani or ceṣṭasādhyani. On iṣṭasādhya and ceṣṭasādhya: cf. 10v5 maṅgihakn īṣṭasādhya; Bhīṣmaparva kəteniṣṭisādhya saṅhulun; OJED s.v.

⟨8r5⟩ sama śaivaka labdheṣṭaprayojana • Cf. 10v2.

⟨8r6⟩ mālapkna ⬦ malapkna Boechari 1985–1986 Titi Surti Nastiti 2016. — ⟨8r6⟩ reṇu caraṇadvayanira • Cf. Uttarakāṇḍa 52 (ed. Zoetmulder, p. 112) parəṅ ta yanəmbah maṅusap reṇucaraṇa. But the same text more often has caraṇareṇu or pādareṇu, suggesting that we should interpret reṇu caraṇa as Javanese possessive construction, despite absence of -ni(ṅ).

⟨8v2⟩ panambahi manə:manə:hi • Emend panambahniṁ manə:manə:hniṁ? — ⟨8v2⟩ talapakaniṁ ⬦ talapakani Boechari 1985–1986 Titi Surti Nastiti 2016. — ⟨8v2⟩ °hyaṁ Titi Surti Nastiti 2016°hyan Boechari 1985–1986.

⟨8v3⟩ saṅhulun Titi Surti Nastiti 2016saṅhulum Boechari 1985–1986.

⟨8v7⟩ °s¡kā!⟨kha⟩litāṅdadyakən ⬦ °skālitāṅdadyakən Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨9r1⟩ guṇagr¡ahi!⟨rāhī⟩guṇa grahi Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨9r2⟩ paṅ¡tibhedi!⟨ktibhedī⟩paṅtibhedi Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨9r6-9r7⟩ namas te sira bhaṭā⟨9r7⟩ra namaś śivāya • This sequence seems to comport two parenthetic exclamations of the type discussed by Gonda (‘On Old-Javanese Sentence Structure’, p. [134]), who cites a directly comparable case from Koravāśrama 84:35–86:2 lamon devatā, sakeh paraśiṣya de bhaṭṭāra namaś śivāya makādi maheśvara, yayi rudra, yayi śaṅkara, nanak śambhu ‘as to the gods. they are all pupils of the Lord — reverence to Śiva! —: to begin with Maheśvara, ...’.

⟨9v1⟩ bhūvaṇa sayavadvīpamaṇḍala ⬦ bhūvana sayavadvīpamaṇḍala Boechari 1985–1986; bhūvaṇa sayavadvīpa maṇḍala Titi Surti Nastiti 2016.

⟨9v3⟩ viṣṇvavatāra ⬦ viṣṇvatāra Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨9v5⟩ ¡a!⟨u⟩rira ⬦ saharira Boechari 1985–1986 Titi Surti Nastiti 2016. — ⟨9v5⟩ sampun kasaṁsipta • Cf. the same construction in 11v6. — ⟨9v5⟩ sirat i madhuravacana • Cf. 9v2 an maṅkana rasani sirat i maṇikira.

⟨9v6⟩ lāvan sakināptyakən· ⬦ lavan sakinaptyakən Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨9v7⟩ bhedannya • Emend bhedanya?

⟨10r3-10r4⟩ sahakār¡yya!⟨yana⟩nugrahaniṁ ⬦ saha kāryyānugrahaniṁ Boechari 1985–1986; saha kāryyanugraha niṁ Titi Surti Nastiti 2016sahakāryananugrahaniṁ : understand sahakāryana-anugrahaniṁ?

⟨10r5⟩ sakveḥnira Titi Surti Nastiti 2016sakven nira Boechari 1985–1986.

⟨10r5-10r6⟩ ma⟨10r6⟩kalarapana • Or read maṁkalarapana and emend maṁkana larapana?

⟨10r6⟩ makabehan ta yan maṅkana • It seems that this must be considered a separate parenthetic sentence — ⟨10r6⟩ pamah¡ārs!⟨arṣ⟩uka ⬦ pamahārsuka Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨11r1⟩ makapram¡akai!⟨ukhe⟩makapramakai Boechari 1985–1986 Titi Surti Nastiti 2016makapramakai: Boechari (1985/86: 191 n. 2) identifies this as a scribal error. The word should read pramukhai according to Boechari. — ⟨11r1⟩ Amuṅahakna • Emend amaṅguhakna? Or ambuṅahakna? — ⟨11r1⟩ kinaptyaknira Boechari 1985–1986kinapatyaknira Titi Surti Nastiti 2016. — ⟨11r1⟩ p¡a!⟨⟩n Boechari 1985–1986

⟨11r4⟩¡nī!⟨ən i⟩tūtniṁ Boechari 1985–1986 Titi Surti Nastiti 2016 • Both Boechari and Titi Surti Nastiti have not only misread but also misunderstood the text; understand tūtən i as in 10r3.

⟨11r5⟩ °rājā(v)aṅka ⬦ °rājāvaṅka Boechari 1985–1986; °rājavaṅka Titi Surti Nastiti 2016 • emend °rājāmaṅku⟨11r5⟩ ndan • Must this perhaps be emended ndatan? — ⟨11r5⟩ makadravyekaṁ ⬦ maka dravyekaṁ Boechari 1985–1986; maka dr̥vyekaṁ Titi Surti Nastiti 2016.

⟨11v2⟩ [na ] • This syllable is read without any indication of doubt by Boechari, but it seems invisible on the photos I am using. However, there is sufficient space for it, and it may be that the plate is abraded here.

⟨11v5⟩ turunyājñānira ⬦ turunyājña nira Boechari 1985–1986 Titi Surti Nastiti 2016. — ⟨11v5⟩ rasanyājñānira ⬦ rasanyājña nira Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨11v6⟩ kasaṁsipta ⬦ ta saṁsipta Boechari 1985–1986 Titi Surti Nastiti 2016 • See the same construction in 9v5

⟨12r1⟩ kānugrahaniṁ Titi Surti Nastiti 2016kānugraha ni Boechari 1985–1986. — ⟨12r1⟩ larapanyan • Understand larapan-nya-n or larapan yan?

⟨12r2-12r3⟩ kavnaṅakna ⬦ kavvaṅa kna Boechari 1985–1986; kavnaṅa kna Titi Surti Nastiti 2016.

⟨12r4⟩ makendhikā pahyaṁ Boechari 1985–1986makendhikā, pahyaṁ Titi Surti Nastiti 2016 • Emend paṁhyaṁ?

⟨12r6⟩ ¡Al!⟨halə⟩pa ⬦ Alpa Boechari 1985–1986 Titi Surti Nastiti 2016. — ⟨12r6⟩ ri ¡ḍəpiṅ!⟨hiḍəpniṅ⟩ri ḍəpin Boechari 1985–1986 Titi Surti Nastiti 2016.

⟨12v1⟩ hinaturan • Or split hinatur an?

⟨12v2⟩ sukhāsamasama Boechari 1985–1986sukāsama sama Titi Surti Nastiti 2016.

⟨12v4⟩ karayastveni • or read karayaskveni? The word is obscure.

⟨12v5⟩ nagara sanagara • Cf. Ib4 sanagara sanagara⟨12v5⟩ ṅuniṅūni Boechari 1985–1986ṅūni ṅūni Titi Surti Nastiti 2016.

⟨12v7⟩ bapāṅalocittā guṇa ⬦ bapāṅalocittāguna Boechari 1985–1986; bapāṅalocittāguṇa Titi Surti Nastiti 2016. — ⟨12v7⟩ sukha Boechari 1985–1986suka Titi Surti Nastiti 2016.

Translation by Arlo Griffiths

TRANSLATION

Commentary

Bibliography

Firs edited by Boechari (1985–1986, pp. 182–191, № E.90); followed by Titi Surti Nastiti (2016, appendix D, pp. 421–436); re-edited here by Arlo Griffiths from photos kindly shared by Titi Surti Nastiti.

Secondary

Agus Aris Munandar. 1986. “Prasasti Mūla Malurung: pelengkap sejarah kerajaan Singhasāri.” PIA 4, 2a, pp. 1–24. Pages 1–24.

Hadi Sidomulyo. 2010. “From Kuṭa Rāja to Singhasāri: Towards a Revision of the Dynastic History of 13th Century Java.” Archipel 80, pp. 77–138. DOI: 10.3406/arch.2010.4177. [URL]. Appendix B, pages 30–38.