Stela from Khon Kaen (inscription of hospital of King Jayavarman VII, K. 1170), 1108 Śaka

Version: (ec69f30), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ || namo vuddhāya nirmmāṇa ⟨Column b⟩ -dharmma-sāmbhoga-mūrttaye

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayātīto ⟨Column b⟩ dvayātmā yo nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ yena nāmāpi śr̥ṇvatām·

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairocanaca¡nd!arociḥ ⟨Column b⟩ śrīcandravairocanarohiṇīśaḥ

⟨A6⟩ ⟨Column a⟩ rujāndhakārāpaharau prajānāṁ ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -devātmajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-pureśvarāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-ś(i)rovataṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍhy[aḥ]

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇ(aḥ)

⟨A13⟩ ⟨Column a⟩ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhyupetām·

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayat](i) [sma] [k]īr[tt]i⟨Column b⟩[m] [aho v]i[c]i[trā ruc]i[r] i[ndr]i[yāṇām·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāri-pramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāg-yugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggikr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇa-dūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ -[bhaṅgan triyugadoṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānyagopativr̥ṣaṁ] ⟨Column b⟩ [svairan tribhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ dehinān deha-rogo ya⟨Column b⟩n manorogo rujattarām·

⟨B2⟩ ⟨Column a⟩ (rā)ṣṭra-duḥkhaṁ hi bhart(r̥̄)ṇā⟨Column b⟩n duḥkhan duḥkhan t(u) nātmanaḥ

⟨B3⟩ ⟨Column a⟩ Ā(yu)rvvedāstra-vedeṣu ⟨Column b⟩ vaidya-vīrair vviśāradaiḥ

⟨B4⟩ ⟨Column a⟩ yo ’ghātayad rāṣṭra-rujo ⟨Column b⟩ rujārīn bheṣajāyudhaiḥ

⟨B5⟩ ⟨Column a⟩ sarvveṣām aparādhān ya⟨Column b⟩s sarvvataḥ pariśodhayan·

⟨B6⟩ ⟨Column a⟩ yugāparādhe na rujā⟨Column b⟩m aparādhān vyaśodhayat·

⟨B7⟩ ⟨Column a⟩ sārogya-śālaṁ parito ⟨Column b⟩ bhaiṣajya-sugataṁ vyadhāt·

⟨B8⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai prajā-rujām·

⟨B9⟩ ⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -śālaṁ sasugatālayam·

⟨B10⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indunā

⟨B11⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ roga-ghātinau

⟨B12⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ vairocana-jinātmajau

⟨B13⟩ ⟨Column a⟩ [] cikitsyā Atra catvāro ⟨Column b⟩ varṇā dvau bhiṣajau tayoḥ

⟨B14⟩ ⟨Column a⟩ [pumā](n) ekaḥ striyau ca dve ⟨Column b⟩ Ekaśaḥ sthitidāyinaḥ

⟨B15⟩ ⟨Column a⟩ [ nidhi-pālau pumāṅsau dvau] ⟨Column b⟩ [bheṣajā](n)āṁ vibhājakau

⟨B16⟩ ⟨Column a⟩ [grāhakau vrīhi-kāṣṭhānā⟨Column b⟩n] [tad-dāyibhyaḥ pratiṣṭhitau]

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pākaidhodaka-dāyinau]

⟨B18⟩ ⟨Column a⟩ [puṣpa-darbha-harau deva] ⟨Column b⟩ -[vasateś ca viśodhakau]

⟨B19⟩ ⟨Column a⟩ [ dvau yajña-hāriṇau pattra] ⟨Column b⟩ -[kārau pattra-śalākayoḥ]

⟨B20⟩ ⟨Column a⟩ [dātārāv atha bhaiṣajya] ⟨Column b⟩ [pākendhana-harāv ubhau]

⟨B21⟩ ⟨Column a⟩ [ narāś caturdaśārogya] ⟨Column b⟩ [śālā-saṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ [dātāro bheṣajānāñ ca] ⟨Column b⟩ [miśrā dvāviṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ [ teṣām eko naro nārī] ⟨Column b⟩ [caikaśaḥ sthitidāyinaḥ]

⟨B24⟩ ⟨Column a⟩ [vāri-santāpa-bhaiṣajya] ⟨Column b⟩ [peṣakāryyas tu ṣaṭ striyaḥ]

⟨C1⟩

⟨Face B⟩

⟨Column a⟩ dve tu vrīhy-avaghātinyau ⟨Column b⟩ tā Aṣṭau pi¡nd!itāḥ striyaḥ

⟨C2⟩ ⟨Column a⟩ tāsān tu sthiti-dāyinyaḥ ⟨Column b⟩ pratyekaṁ yoṣitāv ubhe

⟨C3⟩ ⟨Column a⟩ punaḥ pi¡nd!īkr̥tās te tu ⟨Column b⟩ dvā-triṁśat paricār⟨i⟩kāḥ

⟨C4⟩ ⟨Column a⟩ bhūyo ’ṣṭānavatis sarvve ⟨Column b⟩ pi¡nd!itās sthitidais saha

⟨C5⟩ ⟨Column a⟩ ta¡nd!ulā deva-pūjāṅ(ś)ā ⟨Column b⟩ Eka-droṇā dine dine

⟨C6⟩ ⟨Column a⟩ śeṣā yajñāḥ pradātavyā ⟨Column b⟩ rogibhyaḥ prati-vāsaram·

⟨C7⟩ ⟨Column a⟩ prati-varṣan tv idaṁ grāhyaṁ ⟨Column b⟩ triṣ-kr̥tvo bhūpater nidheḥ

⟨C8⟩ ⟨Column a⟩ pratyekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨C9⟩ ⟨Column a⟩ raktāntajāla-vasana ⟨Column b⟩ m ekaṁ dhautāmvarāṇi ṣaṭ·

⟨C10⟩ ⟨Column a⟩ dve gobhikṣe pañcapalaṁ ⟨Column b⟩ takkaṁ kr̥ṣṇā ca tāvatī

⟨C11⟩ ⟨Column a⟩ Ekaḥ pañca-palas siktha ⟨Column b⟩ -dīpa Eka-palāḥ punaḥ

⟨C12⟩ ⟨Column a⟩ catvāro madhunaḥ prasthā⟨Column b⟩s trayaḥ prasthās tilasya ca

⟨C13⟩ ⟨Column a⟩ ghr̥taṁ prastho ’tha bhaiṣajyaṁ ⟨Column b⟩ pippalī-reṇu-dīpyakam·

⟨C14⟩ ⟨Column a⟩ punnā(gañ cai)kaśaḥ pāda ⟨Column b⟩ dvayañ jātī-phala-trayam·

⟨C15⟩ ⟨Column a⟩ [] hiṅ[gu]-k(ṣ)āraṁ kot[tha]-jīrṇa⟨Column b⟩m ekaika(ñ c)ai[ka]-(pā)daka(m·)

⟨C16⟩ ⟨Column a⟩ [pañca-vimvan tu karpūraṁ] ⟨Column b⟩ [śarkkarāyāḥ pala-dvayam·]

⟨C17⟩ ⟨Column a⟩ [ daṅdaṅsākhyā jala-carāḥ] ⟨Column b⟩ [pañcākhyātā Athaikaśaḥ]

⟨C18⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ [śatapuṣpaṁ palaṁ smr̥tam·]

⟨C19⟩ ⟨Column a⟩ [ Elānāgara-karkolaṁ] ⟨Column b⟩ [marican tu pala-dvayam·]

⟨C20⟩ ⟨Column a⟩ [praty-ekam ekaśaḥ prasthau] ⟨Column b⟩ [dvau pracīvala-sarṣṣapau]

⟨C21⟩ ⟨Column a⟩ [ tvak-sārddhamuṣṭiḥ pathyās tu] ⟨Column b⟩ [catvāriṅśat prakalpitāḥ]

⟨C22⟩ ⟨Column a⟩ [dārvīchidā-dvayañ cātha] ⟨Column b⟩ [sārddhaika-palam ekaśaḥ]

⟨C23⟩ ⟨Column a⟩ [ kandaṅ-harlāy-jansyaṅ-deva] ⟨Column b⟩ -[dārucchavyaṁ prakalpitam·]

⟨C24⟩ ⟨Column a⟩ [Eka-pādaika-palako] ⟨Column b⟩ [mittradevaḥ prakalpitaḥ]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ Athaikaśo madhu-guddau ⟨Column b⟩ ku¡d!uva-trayamānitau

⟨D2⟩ ⟨Column a⟩ Ekaḥ prasthas tu sauvīra ⟨Column b⟩ (nī)rasya parikalpitaḥ

⟨D3⟩ ⟨Column a⟩ dvau yājakau tad-gaṇaka⟨Column b⟩ś caikas te dharmma-dhāriṇaḥ

⟨D4⟩ ⟨Column a⟩ trayo niyojyāś śrīrāja ⟨Column b⟩ -vihārādhyāpakena ca

⟨D5⟩ ⟨Column a⟩ varṣe varṣe tv idan teṣu ⟨Column b⟩ praty-ekaṁ parikalpitam·

⟨D6⟩ ⟨Column a⟩ tisro vr̥hatyo dvādaśa ⟨Column b⟩ yugā daśakarāḥ paṭāḥ

⟨D7⟩ ⟨Column a⟩ yugmāni nava hastānāṁ ⟨Column b⟩ vāsasān daśa pañca ca

⟨D8⟩ ⟨Column a⟩ d(v)i-kaṭṭikaṁ punaḥ pātra ⟨Column b⟩ -tritayan trāpuṣaṁ smr̥tam·

⟨D9⟩ ⟨Column a⟩ deyā dvādaśa khāryyaś ca ⟨Column b⟩ ta¡nd!ulānām athaikaśaḥ

⟨D10⟩ ⟨Column a⟩ sikthatakke tripalake ⟨Column b⟩ deye kr̥ṣṇā tu ṣaṭpalā

⟨D11⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!āgrasaro ’pi rājā ⟨Column b⟩ prajārtha-cintā-janitārthi-bhāvaḥ

⟨D12⟩ ⟨Column a⟩ bhūyo ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ kamvuja-rājasiṁhān·

⟨D13⟩ ⟨Column a⟩ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s sa(ṁ)rakṣaṇīyaṁ bhavadīyam etat·

⟨D14⟩ ⟨Column a⟩ puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ

⟨D15⟩ ⟨Column a⟩ yo rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantrī sa Evātra niyojanīyaḥ

⟨D16⟩ ⟨Column a⟩ na preṣitavyā Iha karmma-kārāḥ ⟨Column b⟩ karādi-[dāneṣu na cānya-cāryye]

⟨D17⟩ ⟨Column a⟩ (p)[ra]t[y-agradoṣā Api dehinas te] ⟨Column b⟩ [na daṇ¡d!anīyā Iha ¡ṇ!e praviṣṭāḥ]

⟨D18⟩ ⟨Column a⟩ [te daṇ¡d!anīyās tu na marṣaṇīyā] ⟨Column b⟩ [ye prāṇi-hiṁsāniratā Ihasthāḥ]

⟨D19⟩ ⟨Column a⟩ [ jagad-dhitātyartha-tr̥ṣas sa rājā] ⟨Column b⟩ [punar vabhāṣe praṇidhānam etat·]

⟨D20⟩ ⟨Column a⟩ [bhavābdhi-magnāñ janatāṁ samastā⟨Column b⟩m] ⟨Column b⟩ [uttārayeyaṁ sukr̥tena tena]

⟨D21⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalānuraktā] ⟨Column b⟩ [Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ]

⟨D22⟩ ⟨Column a⟩ [te sānvayāntaḥ-pura-mantri-mittrā] ⟨Column b⟩ [nirāmayaṁ mokṣa-puraṁ labheran·]

⟨D23⟩ [ nānā-divyāṅganābhir viracita-ratibhir bhūri-divyopabhogai-

⟨D24⟩ r] [divyeyur divyadehā divi ditidanujāṁs tejasā tejayantaḥ]

⟨D25⟩ [dārḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe]

⟨D26⟩ [ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam·]

Commentary

Only the first 14 lines of Face A remain. The restitution from lines A15 to A24 is based on the almost identical inscriptions K. 368, K. 435 and K. 1115.

Only the first 15 lines of Face B remain. The restitution from lines B16 to B24 is based on the almost identical inscriptions K. 368, K. 435 and K. 1115.

Only the first 15 lines of Face C remain. The restitution from lines C16 to C24 is based on the almost identical inscriptions K. 368, K. 435 and K. 1115.

Only the first 17 lines of Face D remain. The restitution from lines D18 to D26 is based on the almost identical inscriptions K. 368, K. 435 and K. 1115.

⟨A12⟩ There is no space between the pādas c and d.

⟨A13⟩ There is no space between the pādas a and b.

⟨B11⟩ There is no space between the pādas a and b.

⟨C5⟩ The term deva-pūjāṅ(ś)ā can also be read devapūjāṅgā.

⟨C8⟩ There is no space between the pādas c and d.

⟨C10⟩ There is no space between the pādas c and d.

⟨C13⟩ There is no space between the pādas a and b.

⟨D15⟩ There is no space between the pādas a and b.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampage EFEO n. 1484.