Stela from Surin now at Phra Nakhon National Museum, Bangkok (inscription of hospital of King Jayavarman VII, K. 1115), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ namo vuddhāya nirmmāṇa ⟨Column b⟩ -dharmma-sāmbhoga-mūrttaye

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayāt¡i!to ⟨Column b⟩ dvayātmā yo nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ yena nāmāpi śr̥ṇvatām·

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairocanaca¡nd!arociḥ ⟨Column b⟩ śrīcandravairocanarohiṇīśaḥ

⟨A6⟩ ⟨Column a⟩ rujāndhakārāpaharau prajānāṁ ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ devātmajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-pureśvarāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍhyaḥ

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ

⟨A13⟩ ⟨Column a⟩ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhyupetām·

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ] hlādayati sma kīrtti⟨Column b⟩m aho vicitrā rucir indriyāṇām·

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya] (dh)āmnā vijite ’pi nāthe ⟨Column b⟩ vuddhveva kān[tyā v]i[j]i[t]añ ca kāmam·

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo] nijanāma sārthaṁ ⟨Column b⟩ van[dh]īk[r̥]t[āri-pramadāḥ pra](cakruḥ)

⟨A17⟩ ⟨Column a⟩ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye ⟨Column b⟩ kṣayaṅ gatāyā[ṁ] kṣayavat prajāyām·

⟨A18⟩ ⟨Column a⟩ prajāpatiḥ prāg-yugavad vitene ⟨Column b⟩ yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·

⟨A19⟩ ⟨Column a⟩ R̥ddhyā svargg¡i!kr̥tā(ṁ) pr̥thvīṁ ⟨Column b⟩ matvā maraṇa-dūṣitām·

⟨A20⟩ ⟨Column a⟩ [martyānā](m a)maratvāya ⟨Column b⟩ yo ’diśad bheṣajāmr̥tam·

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tī]kr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikit](s)yāṅghri ⟨Column b⟩ -bhaṅgan triyugadoṣataḥ

⟨A23⟩ ⟨Column a⟩ [ jit]v[ān]y(a)gopativr̥ṣaṁ ⟨Column b⟩ svairan tribhuvanāṅgane

⟨A24⟩ ⟨Column a⟩ [jr̥]mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ dehinān deha-rogo ya⟨Column b⟩n manorogo rujattarām·

⟨B2⟩ ⟨Column a⟩ rāṣṭra-duḥkhaṁ hi bhart(r̥̄)ṇā⟨Column b⟩n duḥkhan duḥkhan tu nātmanaḥ

⟨B3⟩ ⟨Column a⟩ Āyurvvedāstra-vedeṣu ⟨Column b⟩ vaidya-vīrair vviśāradaiḥ

⟨B4⟩ ⟨Column a⟩ yo ’ghātayad rāṣṭra-rujo ⟨Column b⟩ rujār¡i!n bheṣajāyudhaiḥ

⟨B5⟩ ⟨Column a⟩ sarvveṣām aparādhān ya⟨Column b⟩s sarvvataḥ pariśodhayan·

⟨B6⟩ ⟨Column a⟩ yugāparādhe na rujā⟨Column b⟩m aparādhān vyaśodhayat·

⟨B7⟩ ⟨Column a⟩ sārogya-śālaṁ parito ⟨Column b⟩ bhaiṣajya-sugataṁ vyadhāt·

⟨B8⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai prajā-rujām·

⟨B9⟩ ⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ śālaṁ sasugatālayam·

⟨B10⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indunā

⟨B11⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ ro[ga-ghātinau]

⟨B12⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ vairocana-jinātmajau

⟨B13⟩ ⟨Column a⟩ cikitsyā Atra catvāro ⟨Column b⟩ varṇā dvau bhiṣajau tayoḥ

⟨B14⟩ ⟨Column a⟩ pumān ekaḥ striyau ca dve ⟨Column b⟩ Ekaśaḥ sthitidāyinaḥ

⟨B15⟩ ⟨Column a⟩ nidhi-pālau pumāṅsau dvau ⟨Column b⟩ bheṣajānāṁ vibhājakau

⟨B16⟩ ⟨Column a⟩ [grāhakau] v[r]īhi-kāṣṭhānā⟨Column b⟩n tad-dāyibhyaḥ pratiṣṭhitau

⟨B17⟩ ⟨Column a⟩ [] pācakau tu pumā[ṅsau] (d)v(au) ⟨Column b⟩ [pāk](ai)dhodaka-dāyinau

⟨B18⟩ ⟨Column a⟩ [pu](ṣpa)-da(rbha)-harau deva ⟨Column b⟩ -vasateś ca v(i)śo[dhakau]

⟨B19⟩ ⟨Column a⟩ dvau yajña-hāriṇau pattra ⟨Column b⟩ -kārau pattra-śalākayoḥ

⟨B20⟩ ⟨Column a⟩ [dā]tārāv atha bhaiṣajya ⟨Column b⟩ [pākendha]na-(harā)v ubhau

⟨B21⟩ ⟨Column a⟩ narāś caturdaśārogya ⟨Column b⟩ -śālā-saṁrakṣiṇaḥ punaḥ

⟨B22⟩ ⟨Column a⟩ dātāro bheṣajānāñ ca ⟨Column b⟩ miśrā dvāviṁśatis tu te

⟨B23⟩ ⟨Column a⟩ teṣām eko naro nārī ⟨Column b⟩ caikaśaḥ sthitidāyinaḥ

⟨B24⟩ ⟨Column a⟩ vāri-santāpa-bhaiṣajya ⟨Column b⟩ -peṣakāryyas tu ṣaṭ striyaḥ

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ dve tu vrīhy-avaghātinyau ⟨Column b⟩ tā Aṣṭau pi¡nd!itāḥ striyaḥ

⟨C2⟩ ⟨Column a⟩ tāsān tu sthiti-dāyinyaḥ ⟨Column b⟩ pratyekaṁ yoṣitāv ubhe

⟨C3⟩ ⟨Column a⟩ punaḥ pi¡nd!īkr̥tās te tu ⟨Column b⟩ dvā-triṁśat paricār⟨i⟩kāḥ

⟨C4⟩ ⟨Column a⟩ bhūyo ’ṣṭānavatis sarvve ⟨Column b⟩ pi¡nd!itās sthitidais saha

⟨C5⟩ ⟨Column a⟩ ta¡nd!ulā deva-pūjāṅ(ś)ā ⟨Column b⟩ Eka-droṇā dine dine

⟨C6⟩ ⟨Column a⟩ śeṣā yajñāḥ pradātavyā ⟨Column b⟩ rogibhyaḥ prati-vāsaram·

⟨C7⟩ ⟨Column a⟩ prati-varṣan tv idaṁ grāhyaṁ ⟨Column b⟩ triṣ-kr̥tvo bhūpater nidheḥ

⟨C8⟩ ⟨Column a⟩ pratyekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨C9⟩ ⟨Column a⟩ raktāntajāla-vasana⟨Column b⟩m ekaṁ dhautāmvarāṇi ṣaṭ·

⟨C10⟩ ⟨Column a⟩ dve gobhikṣe pañcapalaṁ ⟨Column b⟩ takkaṁ kr̥ṣṇā ca tāvatī

⟨C11⟩ ⟨Column a⟩ Ekaḥ pañca-palas siktha ⟨Column b⟩ -dīpa Eka-palāḥ punaḥ

⟨C12⟩ ⟨Column a⟩ catvāro madhunaḥ prasthā⟨Column b⟩s trayaḥ prasthās tilasya ca

⟨C13⟩ ⟨Column a⟩ ghr̥taṁ prastho ’tha bhaiṣajyaṁ ⟨Column b⟩ pippalī-reṇu-dīpyakam·

⟨C14⟩ ⟨Column a⟩ punnāgañ caikaśaḥ pāda ⟨Column b⟩ -dvayañ jātī-phala-trayam·

⟨C15⟩ ⟨Column a⟩ hiṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩m ekaikañ caika-pādakam·

⟨C16⟩ ⟨Column a⟩ pañca-vimvan tu karpūraṁ ⟨Column b⟩ śarkkarāyāḥ pala-dvayam·

⟨C17⟩ ⟨Column a⟩ daṅdaṅsākhyā jala-carāḥ ⟨Column b⟩ pañcākhyātā Athaikaśaḥ

⟨C18⟩ ⟨Column a⟩ śrīvāsañ candanan dhānyaṁ ⟨Column b⟩ śatapuṣpaṁ palaṁ smr̥tam·

⟨C19⟩ ⟨Column a⟩ [Elānāgara-karkolaṁ] ⟨Column b⟩ marica[n tu pala]-(d)[va](yam·)

⟨C20⟩ ⟨Column a⟩ praty-ekam ekaśaḥ prasthau ⟨Column b⟩ dvau pracīvala-sa[r]ṣṣapau

⟨C21⟩ ⟨Column a⟩ tvak-sārddhamuṣṭiḥ pathyās t[u] ⟨Column b⟩ catvāriṅśat prakalpitāḥ

⟨C22⟩ ⟨Column a⟩ dārvīchidā-dvayañ cātha ⟨Column b⟩ sārddhaika-palam ekaśaḥ

⟨C23⟩ ⟨Column a⟩ kandaṅ-harlāy-jansyaṅ-deva ⟨Column b⟩ dārucchavyaṁ prakalpitam·

⟨C24⟩ ⟨Column a⟩ Eka-pādaika-palako ⟨Column b⟩ mittradevaḥ prakalpitaḥ

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ Athaikaśo madhu-guddau ⟨Column b⟩ ku¡d!uva-trayamānitau

⟨D2⟩ ⟨Column a⟩ Ekaḥ prasthas tu sauvīra ⟨Column b⟩ nīrasya parikalpitaḥ

⟨D3⟩ ⟨Column a⟩ [] dvau yājakau tad-gaṇaka⟨Column b⟩ś caikas te dharmma-dhāriṇaḥ

⟨D4⟩ ⟨Column a⟩ [trayo] niyojyāś śrīrāja ⟨Column b⟩ -vihārādhyāpakena ca

⟨D5⟩ ⟨Column a⟩ [] varṣe varṣe tv idan teṣu ⟨Column b⟩ praty-ekaṁ parikalpitam·

⟨D6⟩ ⟨Column a⟩ [t]is[r]o vr̥hatyo dvādaśa ⟨Column b⟩ -yugā daśakarāḥ paṭāḥ

⟨D7⟩ ⟨Column a⟩ [ yugmā]ni nava hastānāṁ ⟨Column b⟩ vāsasān daśa pañca ca

⟨D8⟩ ⟨Column a⟩ [dvi-ka]ṭṭikaṁ punaḥ pātra ⟨Column b⟩ -tritayan trāpuṣaṁ smr̥tam·

⟨D9⟩ ⟨Column a⟩ deyā dvādaśa khāryyaś ca ⟨Column b⟩ ta¡nd!ulānām athaikaśaḥ

⟨D10⟩ ⟨Column a⟩ [s]i(k)[tha]takke tripalake ⟨Column b⟩ deye kr̥ṣṇā tu ṣaṭpalā

⟨D11⟩ ⟨Column a⟩ [ va]danya-vr̥ṇ¡d!āgrasaro ’pi rājā ⟨Column b⟩ prajārtha-cintā-janitārthi-bhāvaḥ

⟨D12⟩ ⟨Column a⟩ [bhū]y(o) ’py asau yācata Ity ajasraṁ ⟨Column b⟩ praditsataḥ kamvuja-rājasiṁhān·

⟨D13⟩ ⟨Column a⟩ [ kr̥]taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s saṁrakṣaṇīyaṁ bhavadīyam etat·

⟨D14⟩ ⟨Column a⟩ puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ ⟨Column b⟩ saṁrakṣitety (u)ktam idaṁ hi vr̥ddhaiḥ

⟨D15⟩ ⟨Column a⟩ [] yo rājadhānyān nihitaḥ prabhutve ⟨Column b⟩ mantrī sa Evātra niyojanīyaḥ

⟨D16⟩ ⟨Column a⟩ na preṣitavyā Iha karmma-kārāḥ ⟨Column b⟩ karādi-dāneṣu na cānya-cāryye

⟨D17⟩ ⟨Column a⟩ praty-agradoṣā Api dehinas te ⟨Column b⟩ na daṇ¡d!anīyā Iha ¡ṇ!e (prav)iṣ[ṭ]ā[ḥ]

⟨D18⟩ ⟨Column a⟩ te daṇ¡d!anīyās tu na marṣaṇīyā ⟨Column b⟩ ye prāṇi-(h)iṁ[sānira]tā Ihasthāḥ

⟨D19⟩ ⟨Column a⟩ jagad-dhitātyartha-tr̥ṣas sa rājā ⟨Column b⟩ [pu](nar) vabhāṣe praṇidhānam etat·

⟨D20⟩ ⟨Column a⟩ (bha)vāb[dh]i-[magnāñ] ja[na](tāṁ) samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena tena

⟨D21⟩ ⟨Column a⟩ [] (ye) kamvu(je)ndrāḥ kuśalānuraktā ⟨Column b⟩ Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ

⟨D22⟩ ⟨Column a⟩ te sānvayāntaḥ-pura-mantri-mittrā ⟨Column b⟩ nirāmayaṁ mokṣa-puraṁ labheran·

⟨D23⟩ nānā-divyāṅganābhir viracita-ratibhir bhūri-divyopabhogai-

⟨D24⟩ r divyeyur divyadehā divi ditidanujāṁs tejasā tejayantaḥ

⟨D25⟩ (dā)rḍhyan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayāṇe

⟨D26⟩ ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam·

Apparatus

⟨A2⟩ bhāvābhāva-dvayāt¡i!⟨ī⟩to ⬦ bhāvābhāvadvayātīto CK.

⟨A4⟩ kṣemārogyāṇi ⬦ kṣemārogyāṇī CK.

⟨A9⟩ śiro ⬦ śīro CK.

⟨A11⟩ priya ⬦ prīya CK.

⟨A16⟩ van[dh]ī ⬦ vandī CK.

⟨A18⟩ ’bhyutthitiṁ ⬦ ’bhyutthiti CK.

⟨A19⟩ R̥ddhyā ⬦ pr̥ddhyā CK. — ⟨A19⟩ svargg¡i!⟨ī⟩svarggī CK.

⟨B4⟩ rujār¡i!⟨ī⟩n ⬦ rujārīn CK.

⟨B6⟩ yugāparādhe na ⬦ yugāparādhena CK.

⟨B10⟩ ceha ⬦ cepā CK.

⟨B14⟩ sthitidāyinaḥ ⬦ sthitidāyinau CK.

⟨B17⟩ [pāk](ai)dhodaka ⬦ pātaidhodaka CK.

⟨B19⟩ yajñahāriṇau ⬦ yajñadāriṇau CK.

⟨C3⟩ paricār⟨i⟩kāḥ ⬦ paricāratāḥ CK.

⟨C4⟩ saha ⬦ samā CK.

⟨C5⟩ deva-pūjāṅ(ś)ā • It can also be read deva-pūjāṅgā.

⟨C9⟩ ekaṁ ⬦ eka CK.

⟨C11⟩ dīpa ⬦ dīpaṁ CK.

⟨C13⟩ pippalī ⬦ pippali CK.

⟨C14⟩ jātī ⬦ jāti CK.

⟨C15⟩ kotthajīrṇa ⬦ totthajīrṇa CK.

⟨C16⟩ pañcavimvan tu karpūraṁ ⬦ pañcavimū [2+] tu kapūraṁ CK.

⟨C17⟩ jalacarāḥ ⬦ ṅcarāḥ CK.

⟨C19⟩ [Elānāgara-kakolaṁ][8+] CK. — ⟨C19⟩ marica[n tu pala]-(d)[va](yam·)maricaṁ [6+] CK.

⟨C20⟩ sa[r]ṣṣapau ⬦ sarṣpapau CK.

⟨D1⟩ madhu-guddau ⬦ madhuśuddhau CK.

⟨D2⟩ nīrasya ⬦ nirasya CK.

⟨D4⟩ [trayo]trayo CK.

⟨D6⟩ [t]is[r]o vr̥hatyo ⬦ [2+]tāvupātyo CK. — ⟨D6⟩ paṭāḥ ⬦ padāḥ CK.

⟨D7⟩ [ yugmā]ni nava hastānāṁ ⬦ [2+]da nava hastānā CK.

⟨D8⟩ [dvi-ka]ṭṭikaṁ ⬦ kaṭṭikaṁ CK.

⟨D9⟩ deyā dvādaśa khāryyaś ca ⬦ [2+] deyā dvādaśa khāryyaś ca CK.

⟨D10⟩ [s]i(k)[tha]takke ⬦ [2+]takke CK.

⟨D11⟩ janitārthi ⬦ janitārtha CK.

⟨D16⟩ cānya-cāryye ⬦ cānyakāryye CK.

⟨D17⟩ ¡ṇ!⟨y⟩e ⬦ ye CK. — ⟨D17⟩ daṇ¡d!⟨ḍ⟩anīyā ⬦ daṇḍanīyā CK.

⟨D18⟩ daṇ¡d!⟨ḍ⟩anīyās ⬦ daṇḍanīyās CK.

⟨D23⟩ viracita ⬦ vvicita CK.

⟨D25⟩ aniśaṁ ⬦ anisaṁ CK.

Commentary

All of the signs in the inscription are not mentioned in Cha-em Kaeokhlai (1986, pp. 229–243).

The restitution of some passages in this inscription is based on the edition of its almost identical inscriptions K. 368 and K. 435.

⟨A17⟩ There is no space between the pādas a and b.

Bibliography

First edited by Cha-em Kaeokhlai (1986, pp. 229–243) with a Thai translation; reedited by Kunthea Chhom from the estampage EFEO n. 1428.

Primary

[CK] Kaeokhlai, Cha-em. 1986. “cārịk prāsāta [Inscription of Prasat].” Charuek Nai Prathet Thai 4, pp. 229–243. Pages 229–243.