Stela from Dan Prakham (inscription of hospital of King Jayavarman VII, K. 386), 1108 Śaka

Version: (ec69f30), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ namo vuddhāya nirmmā(ṇa) ⟨Column b⟩ dharmma-sāmbhoga-mūrttaye

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayātīto ⟨Column b⟩ dvayātmā yo nirātmakaḥ

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ yena nāmāpi śr̥ṇvatām·

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairocanaca¡nd!arociḥ ⟨Column b⟩ śrīcandravairocanarohiṇī(śa)

⟨A6⟩ ⟨Column a⟩ rujāndhakārāpaharau prajānāṁ ⟨Column b⟩ munīndra-meror jayatām upānte

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -devātmajaś śrījayavarmmadevaḥ

⟨A8⟩ ⟨Column a⟩ jāto jayāditya-pureśvarāyāṁ ⟨Column b⟩ vedāmvaraikendubhir āptarājyaḥ

⟨A9⟩ ⟨Column a⟩ () niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ -pādāmvujas saṁyati saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-varddhi-priya-saṁpadāḍhya(ḥ)

⟨A12⟩ ⟨Column a⟩ (I)ṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ

⟨A13⟩ ⟨Column a⟩ yo ’bhya(r)thitāṁ bhūpatibhir durāpāṁ ⟨Column b⟩ lakṣmīm upekṣya svayam abhy(u)[petām·]

⟨A14⟩ ⟨Column a⟩ dikṣu dr(u)tāṁ hlādayati sma kīrtti⟨Column b⟩m aho vicitrā rucir indriyāṇā(m·)

⟨A15⟩ ⟨Column a⟩ yaṁ vīkṣya dhām(n)ā vijite ’pi nāthe ⟨Column b⟩ vuddhveva kāntyā vijitañ ca kā(ma)m(·)

⟨A16⟩ ⟨Column a⟩ śucan tyajantyo nijanāma sārthaṁ ⟨Column b⟩ vandhīkr̥tāri-pramadāḥ pra(cakruḥ)

⟨A17⟩ ⟨Column a⟩ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye ⟨Column b⟩ kṣayaṅ gatāyāṁ kṣayavat prajā(yām·)

⟨A18⟩ ⟨Column a⟩ prajāpatiḥ prāg-yugavad vitene ⟨Column b⟩ yo ’bhyutthiti(ṁ) pūrṇavr̥ṣāṁ (samr̥ddhām·)

⟨A19⟩ ⟨Column a⟩ [] (R̥)ddhyā svargg¡i!kr̥tāṁ pr̥thvīṁ ⟨Column b⟩ matvā maraṇa-dūṣitām·

⟨A20⟩ ⟨Column a⟩ (martyān)ām amaratvāya ⟨Column b⟩ yo ’diśad bheṣajāmr̥tam·

⟨A21⟩ ⟨Column a⟩ puṣyaṅ kr̥(tī) kr̥tīkr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A22⟩ ⟨Column a⟩ rāja-v(ai)dyā-cikitsyāṅghri ⟨Column b⟩ -bhaṅgan tri-yuga-doṣataḥ

⟨A23⟩ ⟨Column a⟩ [] jitvānyagopativr̥ṣaṁ ⟨Column b⟩ svairan tribhuvanāṅgane

⟨A24⟩ ⟨Column a⟩ (jr̥)mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ ( dehi)nān deha-rogo ya⟨Column b⟩[n] ma(no)rogo (rujattarām·)

⟨B2⟩ ⟨Column a⟩ (rā)ṣṭra-duḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n (du)ḥkhan duḥ(kha)n tu nātmanaḥ

⟨B3⟩ ⟨Column a⟩ ( Ā)yurvvedāstra-vedeṣu ⟨Column b⟩ v(ai)dya-(vīrair) vv(i)śā(ra)daiḥ

⟨B4⟩ ⟨Column a⟩ y(o) ’ghātayad rāṣṭra-rujo ⟨Column b⟩ (r)ujārī(n) bheṣa(jāyudhaiḥ)

⟨B5⟩ ⟨Column a⟩ ( sa)rvveṣām aparādhān ya⟨Column b⟩s sarvvataḥ (pariśodha)yan·

⟨B6⟩ ⟨Column a⟩ yugāparādhe na rujā⟨Column b⟩m aparādhān vyaśodhaya(t·)

⟨B7⟩ ⟨Column a⟩ sārogya-śālaṁ parito ⟨Column b⟩ bhaiṣajya-(su)gata(ṁ) vya(dh)ā(t)·

⟨B8⟩ ⟨Column a⟩ sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s (sa)dā-(ś)āntyai pra(jā)-rujām·

⟨B9⟩ ⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -(ś)ālaṁ sasugatālayam·

⟨B10⟩ ⟨Column a⟩ (bhaiṣa)jya-sugatañ ceha ⟨Column b⟩ (dehām)vara-hr̥d-indunā

⟨B11⟩ ⟨Column a⟩ ( so) ’tiṣṭhipad imau cātra ⟨Column b⟩ (ro)giṇāṁ roga-ghā(tinau)

⟨B12⟩ ⟨Column a⟩ (śrīman)t(au) sūryya-candrādi ⟨Column b⟩ (vai)rocana-jinātmajau

⟨B13⟩ ⟨Column a⟩ cikitsyā (A)tra catv(āro) ⟨Column b⟩ (varṇ)ā dvau bhiṣajau tayo(ḥ)

⟨B14⟩ ⟨Column a⟩ (pu)mān e(ka)ḥ striyau ca dve ⟨Column b⟩ (Ekaśa)ḥ sthitidāyinaḥ

⟨B15⟩ ⟨Column a⟩ ( n)i(dh)i-pālau pumāṅsau dvau ⟨Column b⟩ bheṣajānāṁ vibhājakau

⟨B16⟩ ⟨Column a⟩ [gr](āhak)au vrīhi-kāṣṭhānā⟨Column b⟩n tad-dāyibhyaḥ pratiṣṭhitau

⟨B17⟩ ⟨Column a⟩ [ pāca](kau) t(u) pumāṅsau dvau ⟨Column b⟩ (pā)kaidhodaka-dāyinau

⟨B18⟩ ⟨Column a⟩ [puṣpa-dar](bha)-harau deva ⟨Column b⟩ (va)vasateś ca viśodhakau

⟨B19⟩ ⟨Column a⟩ ( dvau) yajña-hāriṇau pattra ⟨Column b⟩ -(k)kārau pattra-śalākayoḥ

⟨B20⟩ ⟨Column a⟩ dātārāv atha bhaiṣajya ⟨Column b⟩ pākendhana-harāv ubhau

⟨B21⟩ ⟨Column a⟩ () narāś catu(rda)śārogya ⟨Column b⟩ -śālā-saṁrakṣiṇaḥ punaḥ

⟨B22⟩ ⟨Column a⟩ dātāro bh(e)ṣajānāñ ca ⟨Column b⟩ miśrā dvāviṁśatis tu te

⟨B23⟩ ⟨Column a⟩ teṣām eko naro nārī ⟨Column b⟩ caikaśaḥ sthitid(ā)yinaḥ

⟨B24⟩ ⟨Column a⟩ vāri-sa(n)tāpa-bh(ai)ṣajya ⟨Column b⟩ -peṣakāryyas t(u ṣa)ṭ striy(aḥ)

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ dve tu vrīhy-avaghātinyau ⟨Column b⟩ tā Aṣṭau pi¡nd!itāḥ striyaḥ

⟨C2⟩ ⟨Column a⟩ tāsān tu sthiti-dāyinyaḥ ⟨Column b⟩ pratyekaṁ yoṣitāv ubhe

⟨C3⟩ ⟨Column a⟩ punaḥ piṇḍīkr̥tās te tu ⟨Column b⟩ dvā-triṁśat paricārikāḥ

⟨C4⟩ ⟨Column a⟩ bhūyo ’ṣṭānavatis sarvve ⟨Column b⟩ pi¡nd!itās sthitidais saha

⟨C5⟩ ⟨Column a⟩ ta¡nd!ulā deva-pūjāṅśā ⟨Column b⟩ Eka-droṇā dine dine

⟨C6⟩ ⟨Column a⟩ yajñāḥ pradātavyā ⟨Column b⟩ rogibhyaḥ prati-vāsaram·

⟨C7⟩ ⟨Column a⟩ prati-varṣan tv idaṁ grāhyaṁ ⟨Column b⟩ triṣ-kr̥tvo bhūpater nidheḥ

⟨C8⟩ ⟨Column a⟩ pratyekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨C9⟩ ⟨Column a⟩ raktāntajāla-vasana⟨Column b⟩m ekaṁ dhautāmvarāṇi ṣaṭ·

⟨C10⟩ ⟨Column a⟩ dve gobhikṣe pañcapalaṁ ⟨Column b⟩ takkaṁ kr̥ṣṇā ca tāvatī

⟨C11⟩ ⟨Column a⟩ Ekaḥ pañca-palas siktha ⟨Column b⟩ -dīpa Eka-palāḥ punaḥ

⟨C12⟩ ⟨Column a⟩ catvāro madhunaḥ prasthā⟨Column b⟩s trayaḥ prasthās tilasya ca

⟨C13⟩ ⟨Column a⟩ ghr̥taṁ prastho ’tha bhaiṣajyaṁ ⟨Column b⟩ pippalī-reṇu-dīpyakam·

⟨C14⟩ ⟨Column a⟩ punnāgañ caikaśaḥ pāda ⟨Column b⟩ -dvayañ jātī-phala-trayam·

⟨C15⟩ ⟨Column a⟩ hiṅgu-kṣāraṁ kottha-jīrṇa⟨Column b⟩m ekaikañ caika-pādakam·

⟨C16⟩ ⟨Column a⟩ pañca-vimvan tu karpūraṁ ⟨Column b⟩ śarkarāyāḥ pala-dvayam·

⟨C17⟩ ⟨Column a⟩ daṅdaṅsākhyā jala-carāḥ ⟨Column b⟩ pañcākhyātā Athaikaśaḥ

⟨C18⟩ ⟨Column a⟩ śrīvāsañ candanan dhānyaṁ ⟨Column b⟩ śatapuṣpaṁ palaṁ smr̥tam·

⟨C19⟩ ⟨Column a⟩ Elānāgara-kakolaṁ ⟨Column b⟩ marican tu pala-dvayam·

⟨C20⟩ ⟨Column a⟩ praty-ekam ekaśaḥ prasthau ⟨Column b⟩ dvau pracīvala-sarṣṣapau

⟨C21⟩ ⟨Column a⟩ tvak-sārddhamuṣṭiḥ pathyās t[u] ⟨Column b⟩ catvāriṅśat prakalpitāḥ

⟨C22⟩ ⟨Column a⟩ dārvīchidā-dvayañ cātha ⟨Column b⟩ sārddhaika-palam ekaśaḥ

⟨C23⟩ kandaṅ harlāy jansyaṅ deva ⟨Column b⟩ -dārucchavyaṁ prakalpitam·

⟨C24⟩ Eka-pādaika-palako ⟨Column b⟩ mittradevaḥ prakalpitaḥ

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [] [⏓⏓⏓⏓⏑––] (dv)[au] ⟨Column b⟩ śud(dha)sya madhunas tathā

⟨D2⟩ ⟨Column a⟩ [⏓⏓⏓⏓⏑––]va ⟨Column b⟩ (sārddhaṁ ta)ndū(ṣa)kaṁ smr̥tam·

⟨D3⟩ ⟨Column a⟩ [ dvau yājakau] tad-gaṇaka⟨Column b⟩ś c(aika)s te (dha)rmma-dhā(ri)ṇaḥ

⟨D4⟩ ⟨Column a⟩ [trayo niyo](j)yāś (ś)rīrāja ⟨Column b⟩ -vihārādhyāpake(na) ca

⟨D5⟩ ⟨Column a⟩ [][⏓⏓⏓⏓⏑](dan deya) ⟨Column b⟩ pratyeka(ṁ) vr̥ha(ti)tra(ya)

⟨D6⟩ ⟨Column a⟩ [⏓⏓⏓⏓⏑](jāḥ) pañca ⟨Column b⟩ -(daśayugmā)strijātrakam·

⟨D7⟩ ⟨Column a⟩ [][⏓⏓⏓] ṇā[⏑––](ka)⟨Column b⟩n (ta)n(d)[u]lā navakhārikāḥ

⟨D8⟩ ⟨Column a⟩ [⏓⏓](kantripa)le sik(tha) ⟨Column b⟩ [ta]kk(e kr̥ṣṇā tu ṣa)ṭpalā

⟨D9⟩ ⟨Column a⟩ [ vada(nya)-vr̥]¡d!(āgra)[saro] ’p(i) rāj(ā) ⟨Column b⟩ (prajārtha-ci)ntā-janitārthi-(bhāvaḥ)

⟨D10⟩ ⟨Column a⟩ [bhūyo] (’py asau yā)ca(ta I)ty a(jasraṁ) ⟨Column b⟩ [praditsataḥ] (ka)mvuja-(rā)ja(siṁ)[hān·]

⟨D11⟩ ⟨Column a⟩ [ kr̥taṁ mayaita](t sukr̥taṁ) bhavadbhi⟨Column b⟩(s) (saṁra)kṣa[ṇī](yaṁ bha)vadīya[m etat·]

⟨D12⟩ ⟨Column a⟩ [puṇyasya kartuḥ] (phala-bhāk prakr̥)[ṣṭaṁ] ⟨Column b⟩ (saṁ)rakṣi(tety uktam idaṁ) hi vr̥d(dh)aiḥ

⟨D13⟩ ⟨Column a⟩ [ yo rāja](dh)ānyān nihitaḥ prabhu(tve) ⟨Column b⟩ (mantrī sa) E(vātra) niyojanīyaḥ

⟨D14⟩ ⟨Column a⟩ (na preṣi)tavyā (I)ha karmma-kārāḥ ⟨Column b⟩ karā(di-dā)[neṣu] na cānya-(kāryye)

⟨D15⟩ ⟨Column a⟩ [ praty-agradoṣā A](pi dehinas te) ⟨Column b⟩ na daṇ¡d!a(nī)(Iha) ye pra[viṣṭāḥ]

⟨D16⟩ ⟨Column a⟩ [te daṇ]¡d!anīyās tu na marṣaṇīy(ā) ⟨Column b⟩ (ye prā)ṇi-(hiṁsāniratā Ihas)thāḥ

⟨D17⟩ ⟨Column a⟩ [ jagad-dhitā]tya(rtha-tr̥ṣa)s sa rājā ⟨Column b⟩ (punar vabhāṣe praṇidhānam etat·)

⟨D18⟩ ⟨Column a⟩ [bhavābdhi]-(magnāñ janatāṁ sama)stā⟨Column b⟩m (uttārayeyaṁ) sukr̥(t)e(na tena)

⟨D19⟩ ⟨Column a⟩ [ ye ka]mvujendr(āḥ) ku(śa)lān(u)raktā ⟨Column b⟩ Imāṁ pratiṣṭhā(ṁ) mama rakṣitā(ra)

⟨D20⟩ ⟨Column a⟩ [te sā]n(va)(ntaḥ)-pura-mantr(i)-mi(t)trā ⟨Column b⟩ -nirāmaya(ṁ) mo(kṣa-puraṁ labheran·)

⟨D21⟩ [ nānā]-(d)ivyāṅganābhir vvi(ra)cita-(ratibhir bhūri-divyopabho)[g](ai)-

⟨D22⟩ [r] [divye](yur di)vyadehā divi ditidanujāṁs te(jasā) tejaya(ntaḥ)

⟨D23⟩ [dā]r(ḍh)yan nītvā samantād acalitam aniśaṁ rakṣayā svaḥprayā(ṇe)

⟨D24⟩ [ye] niśrenīkariṣyanty akuśaladalanaṁ puṇya(m etan madī)yam·

Translation into French by Barth 19031

47.

Goûtant les voluptés que leur offrirent les troupes de femmes célestes, comblés de jouissances célestes, puissent-ils s’ébattre au ciel, revêtus d’un corps céleste, illuminant de leur éclat les enfants de Diti et de Danu, ceux qui, la rendant absolument solide, inébranlable, par une protection constante, se feront une échelle, pour montrer au ciel, de cette mienne bonne œuvre destructrice du péché!

Commentary

The inscription has only 47 stanzas, one stanza less than its almost identical inscriptions K. 368, K. 435, K. 1115 and K. 1170.

The restitution of missing passages in this inscription is based on the edition of K. 368, K. 435, K. 1115 and K. 1170.

The stanzas XXXVII, XXXIX and XL of this inscription are different from those in K. 368, K. 435, K. 1115 and K. 1170.

Bibliography

First edited partly by Auguste Barth (1903, pp. 460–466) with a French translation by referring to the almost identical inscription K. 368; reedited here by Kunthea Chhom from the estampage EFEO n. 200.

Primary

[AB] Barth, Auguste. 1903. “Les doublets de la stèle de Say-Fong.” BEFEO 3 (3), pp. 460–466. [URL]. Pages 460–466.

Notes

  1. 1. Cf. K. 368 for translation of other stanzas.