Cāttūr, Neṉmēṉi, Vaṭamalaiyuram grant, Śaka year 1701

Editor: Margherita Trento.

Identifier: DHARMA_INSTiruvavatuturai00013.

Summary: This plate records a gift to the Murugan temple in Tirucchendur.

Hand description:

Language: Tamil.

Repository: Tiruvāvaṭutuṟai (tfa-tiruvavatuturai-TN-epigraphy).

Version: (4dd8924), last modified (52a8520).

Edition

⟨Page 1r⟩

⟨1r=1⟩ cāttūr neṉmēṉi vaṭalaipuram cēkaram pa⟨2r=2⟩ṭṭaiyam

cuvatiṟi

cālivākaṉa cakāṟṟam 1000 7 100 ⟨3r=3⟩ 1 k=ku mēl cellā niṉṟa kollam 9 100 5 10 5 ⟨4r=4⟩ vikāri kārttikai 2 2 10 ticamiyuṅ kuru⟨5r=5⟩vāramum uttira naṭcettiramum Āyuṭṭiṇa-ṉāma yō⟨6r=6⟩kamum keca karaṇamum rācata vēḷaiyum cukkiṟavō⟨7r=7⟩raiyum kūṭiṉa maṅkaḷa cupatiṉattil

mākāmēruviṉ ⟨8r=8⟩ cuṟṟuṭaittāṉa na¡m!⟨v⟩a-kaṇṭa-p-piṟitivil-p pārata-kaṇ⟨9r=9⟩ṭattil-p pirinta kumari-kaṇṭattili-c cēra-cōḷa-pā⟨10r=10⟩ṇṭiyar pūmiyil-p pāṇṭi-maṇṭalattil līlā-viṉō⟨11r=11⟩ta-p-piṟiyarāṉa mīṉāṭci cuntarēcurāḷ Eḻunta⟨12r=12⟩ruḷi yirukkum maturāpurikku-t teṉ ticaiyākiya ⟨13r=13⟩ tiruccentūr-c cuppiṟamaṇiya-t-talam tēvar cē⟨14r=14⟩ṉāpatiyā{tiyā}kiya civakumāraṉ centilātipatiyāki⟨15r=15⟩ya Āṟumuka nayiṉār cuppiṟamaṇiya cuvāmi paripūṟaṉa kiṭā ⟨16r=16⟩ a vī¡ṭṭ!⟨ṭc⟩aṇamāka Eḷuntaruḷi yirukkum caṉṉitā⟨17r=17⟩ṉa-t tirukkōpura-t tiruppaṇit taṟmam civa-puṇṇiya⟨18r=18⟩ttukku

naṭuvu maṇṭalam vaṇita cēkaram cōḷa va⟨19r=19⟩ḷaṉāṭāṉa niṭacēpa nati tīram cāttūr neṉmēṉi ⟨20r=20⟩ vaṭamalaipuram vaṇita cēkaram Acēa vi¡ṟṟ!⟨tt⟩uva makācaṉa⟨21r=21⟩ṅkaḷum tāṉāṉattār talattār Āṟāṟu kāḷa piḷḷai⟨22r=22⟩mār mutalimār ṉāyakkamār kavaṟaic ceṭṭiyaḷ ⟨23r=23⟩ reṭṭiyaḷ toṭṭiyar ko{ṉ}ṅkaḷ tēvamār ⟨24r=24⟩ ka¡va!⟨vu⟩ṇṭamār cēṭar kaik¡ka!⟨kō⟩ḷar ka¡ṇ!⟨m⟩māḷar Añ⟨25r=25⟩cu cātiyārum vāṇiyar kāvalakkāṟar viṟṟu vā⟨26r=26⟩ṅkicar tāciyaḷ paṇikkamār cavaḷakāṟar kucavar ṉā⟨27r=27⟩ṭākkaḷ vaṇṇār ṉāvitar cemmāṉ paḷḷaṉ paṟai⟨28r=28⟩yaṉ cakkiliyaṉ yitu mutalākiya ṉāṅku cātiyiluḷ⟨29r=29⟩ḷavarkaḷōm cakala caṉa cammatiyāka

Āṟumuka nayiṉa⟨30r=30⟩r caṉṉitāṉat tirukōpura-t-tiruppaṇi-t taṟma⟨31r=31⟩m civapuṇṇiyattukku-t tāṉacātaṉa-p-paṭṭaiyam ā⟨32r=31⟩vatu Eṅkaḷ cēkara vaṇitam mūṉṟukkum 1 k=ku kaṭ⟨33r=33⟩ṭiṉa vīṭṭukku 1 k=ku āṟuṅkālppaṭikkuk kuṟu⟨34r=34⟩ṇi-t tavaca-vītam vīṭṭu-t tukaivari ōlaippaṭikku ⟨35r=35⟩ p-piṟavattakañ ceyyiṟa makācaṉaṅkaḷ nāṭṭā⟨36r=36⟩ṇmaikkāṟar kaṇakka-p piḷḷaimār taṇṭalkkā⟨37r=37⟩ṟar muṉṉiṉṟu tavacam niluvai viṭāmal-c cēkarañ ⟨38r=38⟩ ceytu caṉṉitāṉa muttirai maṉuṭar vantarvarkaḷu⟨39r=39⟩kk’ ēṟka Aḷantu kuṭuttu varuvōm ākavum Inta paṭi⟨40r=40⟩kku-c cakala-caṉa-cammatiyāka-t taṟma-cātaṉap paṭṭai⟨41r=41⟩yam eḷuti-k kuṭutta paṭiyiṉālē Aṭaram tappāmal ⟨42r=42⟩ naṭantu koḷvōm ākavum

Inta taṟmam Ikapara⟨43r=43⟩m raṇṭukkum tikaṭṭāta kaṉiyāka-c cuvāmi vali⟨44r=44⟩ya-t-taṭuttāḷ-k koṇṭ’ aruḷiṉa paṭiyiṉālē ⟨45r=45⟩ yintat taṟmattukku yātām orutar paripāl¡I!⟨a⟩⟨46r=46⟩ṉam paṇṇiṉavarkaḷ tavacam niluvai viṭāma⟨47r=47⟩l-c cēkarañ ceytu vicēṭamāka vanta vi⟨48r=48⟩ravuñ ceytu kuṭuttavarkaḷ puttira pavuttira pāra⟨Page 1v⟩⟨1v=48⟩ravuñ ceytu kuṭuttavarkaḷ puttira pavuttira pāra⟨2v=49⟩mparaiyāka yikattilē pākkiyamu parattilē mō⟨3v=50⟩amum peṟuvārkaḷ yintat taṟmattukku yātā⟨4v=51⟩m orutar vikātam paṇṇiṉavarkaḷ tuṉpattuka ce⟨5v=52⟩tuvar avārkaḷ tarmattai-p paripālaṉam paṇṇi⟨6v=53⟩ṉavarkaḷ civakkiyāṉamum tīrkkāyicum peṟṟu ⟨7v=54⟩ c-cirañ cīviyāka yiruppārkaḷ

yintappaṭikku ⟨8v=55⟩ c-cammatittu t-tirukkōpura-t-tiruppaṇi-t-taṟmat⟨9v=56⟩tukku-t tāṉa-cātaṉa-p-paṭṭaiyam Eḷuti-k kuṭut⟨10v=57⟩tōm cāttūr neṉmēṉi vaṭalaipuram cēkara⟨11v=58⟩m Aceṭa vi¡ṟṟ!⟨tt⟩uva makācaṉaṅkaḷ mutalākiya ⟨12v=59⟩ Uḷāvarkaḷōm y-ippaṭikku y-intappaṭṭaiyam E⟨13v=60⟩ḷutiṉēṉ piṟacaṉṉa varatayyaṉ kumāraṉ kiṟāma⟨14v=61⟩k-kaṇakku c-cītar rāmayyaṉ

y-intappaṭikku c-cā⟨15v=62⟩ttūr makācaṉaṅkaḷ Oppam cuppārāyar makā ⟨16v=63⟩ tēvayyaṉ mukāraṉ cuppārāyar teṉkarai makā ⟨17v=64⟩ rācāvayyaṉ paṭṭāpirāmayyaṉ pāriccivāra⟨18v=65⟩m paṭṭāveṅkiṭṭiraṅkayaṉ cuppayaṉ koṉap⟨19v=66⟩payyaṉ Aṉantaṉāṟāyaṇayyaṉ muttaya nampiyār ⟨20v=67⟩ caṅkarayyaṉ

teṉmēṉi makācaṉaṅkaḷ Oppam ⟨21v=68⟩ ceayyaṉ kumāraṉ caṅkarayyaṉ Ātiveṅkiṭa ⟨22v=69⟩ cuppayyaṉ kūṭappayyaṉ cuppārāyar muttaṉanta⟨23v=70⟩yyaṉ perumāḷayyaṉ kūṭappa caṅkāṉaṟaṇayya⟨24v=71⟩ṉ vaikuṇṭapati Ayyaṉ kaṇakku-c-cuppayyaṉ ⟨25v=72⟩ Āṇṭi Ayyaṉ tammarāya paṭṭar ṉāṟaṇapaṭṭar

vaṭa ⟨26v=73⟩ malaipuram makācaṉaṅkaḷ Oppam Appācāmi Ayyaṉ ⟨27v=74⟩ muttayyaṉ vēmpūr āṇṭi ayyaṉ rāmacuvāmi ⟨28v=75⟩ Ayyaṉ veṅk¡i!⟨a⟩ṭa cuppayyaṉ mēlk kāntaik kō⟨29v=76⟩pāla Ayyaṉ ṉākappayyaṉ ciṟukkuḷam Aṉantayya⟨30v=77⟩ṉ muṭittalai veṅkiṭāalam ayyaṉ kocu kuṇṭuc ⟨31v=78⟩ cuppayyaṉ meṭṭil ōṭṭi Aṇṇāvayyaṉ cāmi Ayya⟨32v=79⟩ṉ cāttūr vaṇitam maṇiyam vētappa mutaliyār ⟨33v=80⟩ cokkup piḷḷai caṅkaraliṅkam piḷḷai maturanāyakam cā⟨34v=81⟩ttūr appaṉ cēruvai ṉāṭṭuk kaṇakku Ayyaṉāpiḷḷai

⟨35v=82⟩ttūr vaṇita cēkaram mūṉṟukkum nāṭṭāṇmaikkāṟar ⟨36v=83⟩ Oppam paṭantāl Ayya<ṉāyaka>kar kaṇakkuc caṅkara mūrt=ti mutali ⟨37v=84⟩ oṟṟaiyālc caṅkarappa ṉāyakkar putūrk kumāru reṭṭi ⟨38v=85⟩ cāttūrk kaṇakkuc cāmi mutali moṭṭamalaip perumāḷ ⟨39v=86⟩ <ṉāyaka>r RĀ liṅka <nāyaka>r kaṇakku vīrappa mutali ciṉṉakkāmaṉ ⟨40v=87⟩ paṭṭip pōṭi <ṉāyaka> māyiṉāpuram rāmaya <ṉāyaka> mēṭṭuppaṭṭik ka⟨41v=88⟩¿ṅai?⟨ṅ⟩kā {ṉāyaka} ciṟukkuḷam perumāḷ <nāyaka> tirumāl <nāyaka> ko(cu) ⟨42v=89⟩ kuṇṭuk kōṭāṅki <nāyaka> Appā <nāyaka> māvilippaṭṭi Ellappa <ṉāyaka> ⟨43v=90⟩ nākalāpuram pōṭi <ṉāyaka> rācāppaṭṭi RĀya <ṉāyaka> tēcattāril ⟨44v=91⟩ varala kuruvaṉ ceṭṭi kayilācapuram ṉāṟaṇappa <nāyaka> vallak(ka) ⟨45v=92⟩ nattam veṅkiṭapati <nāyaka> karuppūr vīrappa <nāyaka> mācāripaṭṭi Aḷi⟨46v=93⟩yāt tēvaṉ vaṭamalaipuram ṉāṟaṇappa <nāyaka> Accaṅkuḷam kiccaya <nāyaka> ⟨47v=94⟩ muttilāpuram Aḷakiri <nāyaka> mēlkkāntaik kōpāla <nāyaka>ar ⟨48v=95⟩ vēmpūrt tammaṇak kavaṇṭaṉ Akkā <nāyaka> meṭṭi lōṭṭi⟨49v=96⟩ppalu <nāyaka> cūrppa <nāyaka> karucakkuḷam caṅkarakkōṉ ticai ⟨50v=97⟩ kāvalac civasamaṇiyam

yinta tāmpira cātaṉam Eḷu⟨51v=98⟩ti nayiṉār caṉṉitāṉattukku vāṅkiṉēṉ kumāra ⟨52v=99⟩ velu-p paṇṭāram

yintat tāmpira cātaṉam eḻuti ci⟨53v=100⟩ṉṉa Ayyamperumāṉ ācāri kumāraṉ puṉṉaivaṉ=aM

⟨53v=101⟩ kūmaraṉ tuṇai

Translation by Margherita Trento

(1–2) ....

Bibliography

Reported in Katti 1998 (ARIE/1986-1987/A/1986-1987/69).

Edited in Kiruṣṇamūrtti 2000 (no. 61). This edition is not taken systematically into account since the editor regularly adapts Sanskrit words to Tamil spelling.

This edition by Margherita Trento (2024), based on EFEO photographs (2015).

Primary

[K] Kiruṣṇamūrtti, Ca. 2000. Tiruvāvaṭutuṟai ātīṉac ceppēṭu. Citamparam: Ā. Uṇṇāmalai. Pages 248–54, item 61.

Secondary

Katti, Madhav N. 1998. Annual report on Indian epigraphy for 1986-87. New Delhi: Archaeological Survey of India. Page 29, item 69.