Khandahata plates of the time of Mahāśivagupta Yayāti year 3

Version: (f535047), last modified (fba6614).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ Oṃ parameśvara-parama-māheśvara-(paramabhaṭṭāraka)-(mahā)-

⟨2⟩ rājādhirāja-somakula-tilaka-tr(i)kaliṅgādhi-

⟨3⟩ pati-ma{ma}hāś¿ī?vagupta-rājadeva-śrī-yayāti

⟨4⟩ pāda-pravarddhamāna-vijayaraājye sanvacchare tr̥-

⟨5⟩ tīye ank¿a? samvat 3 parama-mahe-

⟨6⟩ śvara-samadhigata-pañca-mahāśabda-yāmala-

⟨7⟩ -śankhadhvani-vijaya-ghoṣa-tūrya-rava-trāsita-

⟨8⟩ rati-māṭhāra-vaṁśā-kula-tilaka-kaleśvarīvara-

⟨9⟩ labdha-prasāda-padmobhava-m¿ā?hā-māṇḍalika-rāna-

⟨10⟩ ka-śrī-khotikkena yaśaḥ puṇya-vinirga-

⟨11⟩ ye madhya-deśīya-kantijoṅga-vinirgga-

⟨12⟩ ta-gautamasa-gotrāya triyarṣaya-pravara-

⟨13⟩ ya-rigvedādhyāIna bhaṭṭa-putra Udyotasa (sā)-

⟨Page 2r⟩

⟨14⟩ ramaṇa-putrāya pautrāya ba(pa) rama-vaiṣṇava-bhaṭṭa-putra-

⟨15⟩ -śrī-saraṅgaḥ (adamni) śarmmāṇi rovigada-maṇḍala-

⟨16⟩ -vasantapura-grāmo ’yam sa¿g?uta-sajala-

⟨17⟩ -sthala-sapadramya sa-kalamaba-madhu-

⟨18⟩ kaś ca{r}ttuḥ sīmāḥ paryanta ātmana-

⟨19⟩ puṇya-vivr̥ddhaye caitramāsi trayodaśya-vistā

⟨20⟩ vātyam tamraśasanam pradadye ye kenacit ka-

⟨Page 3r⟩

⟨21⟩ ladhyāsino bhavāni mama data paripālanīyam ka(thi)tam

⟨22⟩ svadat⟨t⟩am paradattam bā yo harant¿a? vasundharām sa vi-

⟨23⟩ ṣṭhāyām kr̥mir bhutvā pitr̥bhiḥ saha (pa)cyati harati ha-

⟨24⟩ rāti yas tu manda buddhi tamo vr̥taḥ sava-

⟨25⟩ ddho barunai pāśaiḥ tiryak-yiniśca

⟨26⟩ jayatelikhitam parama māheśvara kāyasthadi

⟨27⟩ tya suta somanātham iti

Bibliography

Primary

[R] Rajaguru, Satyanarayana. 2011. “Appendix 1: A New Copperplate of the Time of Mahasivagupta Yayati-II.” In: Inscriptions of Orissa: with special reference to Subarnapur. Edited by Pabitra Mohana Nayak. New Delhi: Readworthy Publications, pp. 98–105. Appendix I, pages 99–105.

Secondary

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 34, page 270.