Satalma plates of Mahābhavagupta Janamejaya year 8

Version: (61c0c8c), last modified (e3e8c8a).

Edition

⟨Page 1v⟩

⟨1⟩ siddham svasty aneka-varavilāsinīcaraṇan¿o? p¿u?rakhodbhrāntamattaparāvāta-

⟨2⟩ kulāt{a} sakaladigantarāgatavandijanavistāritakīrtteḥ śrīmato muras¿i?mnaḥ

⟨3⟩ Asti koṇīścarāṇāmamalamaṇirucāmanvayāta kaustubhābhaḥ śauryatyāgā-

⟨4⟩ m¡v!urāśirviracitavidhivaddān¿ā?śubhrīkṛtābhrāḥ śrīmānnjanmeyākhyast¿ṛ?daśa-

⟨5⟩ patisama⟨ḥ⟩ kṛ¿cchna?gāṁ bhokt¿a? kāmaḥ prakhyātadveṣi vaṁśapravidalanapaṭurbh¿u?pati⟨ḥ⟩ so-

⟨6⟩ mavaṁśe so ’yaṁ parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parameśvara-śrī-mahā-

⟨7⟩ śivagupta-rājadeva-pā{ṁ}dānudhyā{p}ta-parama-bhaṭ⟨ṭ⟩āraka-mahārājādhirāja-parame-

⟨8⟩ śvara-soma-kula-tilaka-t¡r̥!kaliṅgādhipati-śrī-mahābhavagupta-rāja-devaḥ ku-

⟨9⟩ śalī kaśaloḍā-viṣaya-prati¡v!addha-satallamā-grāme ¡v!rāhmaṇāN samp¿u?jya ta-

⟨10⟩ t-pratiinivāsi-kuṭum¡v!i-janapadān{a} tad-viṣayīya-yathā-kālādhyāsina⟨ḥ⟩ samā-

⟨11⟩ ha¿tri?-sannidhā¡tri!-cāṭa-bhaṭa-piśuna-v¿e?trikāvarodhajana-rājavallabhādīn{a} sa-

⟨Page 2r⟩

⟨12⟩ rvān{a} rājapādopaj¿i?vina⟨ḥ⟩ samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathā-

⟨13⟩ smābhir ayaṁ grāma⟨ḥ⟩ sanidhiḥ sopanidhiḥ sarva-¡v!ādhā-vivarjitaḥ sarvvoparikara-

⟨14⟩ karādāna-sahitaḥ sām{v}ramadhuka⟨ḥ⟩ sagarttoṣaraḥ pratini¡s!iddha-cāṭa-bhaṭa-praveśa⟨ḥ⟩

⟨15⟩ catuḥ-simā-vācchinnaḥ gautama-gotrāya gautamāṅgira¿sa-Au?tathya¿triyā?¿riṣa?-pra-

⟨16⟩ varāya vājasaney¿e? mādhyandinaśākh{y}ādhyāyine Oḍra-deśe puruṣa-maṇḍapa-grāma-

⟨17⟩ vin¿ī?rgatāya murujuṃga-grāma-vāstvyāya bhaṭ⟨ṭ⟩aputra-śrī-sānthakara-nāmne dhṛti-

⟨18⟩ kara-sutāya ¡ś!aliladhārāpuras¡ś!aram ācandra-tārakārkka-kṣiti-¡ś!amakāl¿a?pa-

⟨19⟩ bhogārthaṁ mātā-pitror ātmanaś ca pu¡n!ya-yaśobhivr̥ddhaye tāmra-śāsanenākar¿i?kr̥tya

⟨20⟩ pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hira¡n!

⟨21⟩ dbhi⟨r⟩ bhavadbhiḥ sukhena prativastavyam iti⟨.⟩ bhāvibhiś ca bhūpatibhir dattir iyam asma

⟨22⟩ d¿i?yā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā⟨.⟩ tathā coktaṁ dha-

⟨23⟩ rmma-śāstre⟨.⟩ ¡v!ahubhir vasudhā dattā rājabhis sagarādibhir yasya yasya yadā bh¿u?mi-

⟨Page 2v⟩

⟨24⟩ s tasya tasya tadā phalaṁ mā bh¿u?d a-phala{ṁ}-śaṅkā vaḥ para-datteti pārthivāḥ

⟨25⟩ sva-dānāt phalam ānantyam para-dattānupālane saṣṭiṁ varṣa–sahasrāṇi svargge

⟨26⟩ modati bh¿u?midaḥ Ākṣeptā cānumantā ca tāny eva narake va¿ś?et Agner apatyaṁ pra-

⟨27⟩ thamaṁ ¿sva?varṇṇa⟨ṁ⟩ bh¿u?r vvaiṣṇavī s¿u?rya-sutāś ca gāvaḥ yaḥ kāñcanaṁ gāṁ ca mahīṁ ca dadyāT

⟨28⟩ dattās trayas tena bhavanti l¿ā?kāḥ Āsphoṭṭayanti pitaraḥ pravalgayanti pitāma-

⟨29⟩ hāḥ bh¿u?midāt{t}ā kule jātaḥ sa nas trātā bhaviṣyati bh¿u?miṁ yaḥ pratigr̥h¡n!ā-

⟨30⟩ ti yaś ca bh¿u?miṁ prayacchati Ubhau tau pu¿n?ya-karmmāṇau niyataṁ svargga-gāmi-

⟨31⟩ nau taḍāgānāṁ sahasrāṇī vājapeya-śatāni ca gavāṁ koṭi-pradānena bhūmi-hartā

⟨32⟩ na śudhyati sva-dattāṁ para-dattāṁ vā yo hare¿d? vasundharāṁ sa viṣṭhāyāṁ kr̥mir bhūtvā pa-

⟨33⟩ cyate pitr̥bhiḥ saha Ādityo varuṇo viṣṇur ¡v!rahmā somo hutāśanaḥ ś¿u?lapā

⟨34⟩ ṇis tu bhagavān abhinandanti bhūmidaṁ sāmānyo ’yaṁ dhar;ma-setur nr̥pāṇāṁ kāl¿a?

⟨Page 3r⟩

⟨35⟩ kāle pālan¿i?yo bhavadbhiḥ sarvān etāN bhāvinaḥ pārthivendrāN

⟨36⟩ bhūyo bhūyo yācate rāmacandraḥ Iti kamala-dalām¡v!u-¡v!indu-lo-

⟨37⟩ l¿a?ṁ śriyam anucintya manuṣya-jīvita{ṁ}ñ ca sakalam idam udāhr̥ta{ṁ}ñ ca

⟨38⟩ ¡v!¿e?¿vdhā? na hi puruṣaiḥ para-kīrtayo vilopyāḥ paramabhaṭ⟨ṭ⟩¿a?raka-mahā-

⟨39⟩ rājādhirāja-parameśvara-ma-kula-tilaka-t¡r̥!kaliṅgādhipati-

⟨40⟩ śrī-janamejaya-devasya vijayarājye samva¿ccha?re Aṣṭame kārttikemā-

⟨41⟩ sadvitīyapakṣ¿a?⟨e⟩ tithau dvādaśyāṁ yatrāṅkatopi samvaT 8 kārttika śudi 12 ¿dyo?-

⟨42⟩ takaś ca mahāmahattamabhaṭ⟨ṭ⟩-śrīsādhāraṇa⟨ḥ⟩ śobhana-sutaḥ likhitam idaṁ śasanaṁ

⟨43⟩ mahāsāndhivigraha-rāṇaka-śrī-mall¿ā?datta-dhāradatta-suta-prati¡v!ddhena kāyastha-Ā-

⟨44⟩ llavena kaivilāsa-sutena{ḥ} Urkiritaṁ saṁgrāme¡n!a|| rayaṇā-Otjhāsutena

Bibliography

Primary

[H] Hultzsch, Eugen Julius Theodor. 1905–1906. “Nagpur Museum plates of Mahabhavagupta I. Janamejaya.” EI 8, pp. 138–142.

[R] Rajaguru, Satyanarayan. 1966. Inscriptions of Orissa, vol. 4. No place: Sri Sarada Press. [URL]. Item 20, pages 118–123.

[S] Shastri, Ajay Mitra. 1995. Inscriptions of the Śarabhapurīyas, Pāṇḍuvaṁśins and Somavaṁśins, Part II: Inscriptions. New Delhi: Indian Council of Historical Research; Motilal Bandarsidass. Item 5, pages 189–193.

Secondary

ARIE 1905-1906. G.O. No. 492, 2nd July 1906. Epigraphy. Recording the annual report of the Assistant Archaeological Superintendent for Epigraphy, Southern Circle, for the year 1905-1906, and directing that the report be forwarded to the Government of India. Edited by V. Venkayya. No place, 1906. Item 8.

Bhandarkar, Devadatta Ramakrishna. 1927–1936. A list of the inscriptions of northern India in Brahmi and its derivative scripts, from about 200 A. C.: Appendix to Epigraphia Indica and record of the Archaeological Survey of India, volumes XIX to XXIII. Calcutta: Archaeological Survey of India. [URL]. Item 1560.

ARIE 1964-1965. Annual report on Indian epigraphy for 1964-65. By G. S. Gai. [Delhi]: [Manager of Publications], 1968. Item 22.

Gai, Govind Swamirao. 1986. Dynastic list of copper plate inscriptions noticed in annual reports on Indian epigraphy from 1887 to 1969. Mysore: Archaeological Survey of India. Item 940.

Tripathy, Snigdha. 2010. Descriptive topographical catalogue of Orissan inscriptions. New Delhi: Manohar Publishers & Distributors. Pages 84–85.

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 8, pages 235–237.