Pasupati Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ try-akṣas trayy-avyayātmā tri-samaya-sadr̥ṣas tri-pratītas tri-lokī-trātā tretādi-hetus tri-guṇamayatayā try-ādibhir vvarṇṇito ⟨’⟩lam| tri-sroto-dhauta-mūrddhā tri-pura-jid ajito nirvvibandha-tri-varggo yasyo[ttuṅga]-

⟨2⟩ s tri-śūlas tridaśapati-nutas try [–⏑–] (troṭano naḥ?)|| rājad-rāvaṇa-mūrdha-paṅkti-śikhara-vyāsakta-cūḍāmaṇi-śreṇī-saṅgati-niścalātmakatayā laṅkām punānāḥ purīṁ| [––] dvandhya-parākramā [⏑⏑]

⟨3⟩ [⏑–––⏑–] saṅgatāḥ śrī-bāṇāsura-śekharāḥ paśupateḥ pādāṇavaḥ pāntu vaḥ|| sūryād brahma-prapautrān manur atha bhagavāñ janma lebhe tato bhūd ikṣvākuś cakravarttī nr̥patir api tataḥ śrī-vikukṣir babhūva|

⟨4⟩ jātas tasmāt kakutsthaḥ pr̥thur iti vidito bhūmipaḥ sārvva-bhaumo bhūto ⟨’⟩smād viṣvagaśvaḥ prabala-nija-bala-vyāpta-viśvāntarālaḥ|| rājāṣṭottara-viṅṣati-kṣiti-bhujas tasmād vyatītya kramāt sambhūtaḥ sagaraḥ patiḥ []

⟨5⟩ [⏑⏑––] sāgarāyāḥ kṣiteḥ| jāto ⟨’⟩smād asamañjaso narapatis tasmād abhūd aṅśumān sa śrīmantam ajījanan nara-varo bhūpan dilīpāhvayaṁ|| bheje janma tato bhagīratha Iti khyāto nr̥po trāntare bhū-pālā [⏑⏑–⏑]

⟨6⟩ [–⏑⏑] raghur jāto raghor apy ajaḥ| śrīmat-tuṅgarathas tato daśarathaḥ putraiś ca pautrais samaṁ rājño ⟨’⟩ṣṭāv aparān vihāya parataḥ śrīmān abhūl licchaviḥ|| asty eva kṣiti-maṇḍalaika-tilako loka-pratīto mahā [–––]

⟨7⟩ [⏑⏑–] prabhāva-mahatām mānyaḥ surāṇām api| svacchaṁ licchavi-nāma bibhrad aparo vaṁśaḥ pravr̥ttodayaḥ śrī-maccandra-kalā-kalāpa-dhavalo gaṅgā-pravāhopamaḥ|| tasmāl licchavitaḥ pareṇa nr̥patīn hitvā pa-

⟨8⟩ [––⏑] raṁ śrīmān puṣpaśarākr̥tiḥ kṣiti-patir jjātaḥ supuṣpas tataḥ| sārdham bhūpatibhis tribhiḥ kṣiti-bhr̥tāṁ tyaktvāntare viṅśatiṁ khyātaḥ śrī-jayadeva-nāma-nr̥patiḥ prādur-babhūvāparaḥ|| ekādaśa kṣiti-

⟨9⟩ patīñ ca parañ ca bhūpaṁ hitvāntare vijayino jayadeva-nāmnaḥ| śrīmān babhūva vr̥ṣadeva Iti pratīto rājottamaḥ sugata-śāsana-pakṣapātī|| abhūt tataḥ śaṅkaradeva-nāmā śrīdharmmadevo ⟨’⟩py udapādi tasmāt|

⟨10⟩ śrī-mānadevo nr̥patis tato bhūt tato mahīdeva Iti prasiddhaḥ|| vasanta Iva lokasya kāntaḥ śāntāri-vigrahaḥ| Asīd vasantadevo ⟨’⟩smād dānta-sāmanta-vanditaḥ asyāntare ⟨’⟩py udayadeva Iti kṣitīśāj jātas trayo-

⟨11⟩ daśa Itaś ca narendradevaḥ| mānonnato nata-samasta-narendra-mauli-mālā-rajo-nikara-pāṁśula-pāda-pīṭhaḥ|| dātā sad-draviṇasya bhūri-vibhavo jetā dviṣat-saṁhateḥ karttā bāndhava-toṣaṇasya

⟨12⟩ [⏑⏑] vat pātā prajānām alaṁ| harttā saṁśrita-sādhu-vargga-vipadāṁ satyasya vaktā tato jātaḥ śrī-śivadeva Ity abhimato lokasya bharttā bhuvaḥ|| devī vāhuvalāḍhya maukhari-kulā śrī-varmma-

⟨13⟩ cūḍāmaṇi-khyāti-hrepita-vairi-bhūpati-gaṇa-śrī-bhogavarmodbhavā| dauhitrī magadhādhipasya mahataḥ śry-āditya-senasya yā vyūḍhā śrīr iva tena sā kṣiti-bhujā śrī-vatsadevy ādarāt||

⟨14⟩ tasmād bhūmi-bhujo ⟨’⟩py ajāyata jitārāter ajayyaḥ parai rājā śrī-jayadeva Ity avagataḥ śrī-vatsadevy-ātmajaḥ| tyāgī māna-dhano viśāla-nayanaḥ saujanya-ratnākaro vidvān [–⏑] cirāśrayo

⟨15⟩ guṇavatāṁ pīnoru-vakṣaḥ-sthalaḥ|| mādyad-danti-samūha-danta-musala-kṣuṇṇāri-bhū-bhr̥c-chiro gauḍoḍrādika-liṅga-kośala-pati-śrī-harṣadevātmajā| devī rājyamatī kulocita-guṇair yuktā prabhūtā

⟨16⟩ kulair yenoḍhā bhagadatta-rāja-kula-jā lakṣmīr iva kṣmābhujā|| aṅga-śriyā parigato jita-kāma-rūpaḥ kāñcī-guṇāḍhya-vanitābhir upāsyamānaḥ| kurvvan surāṣṭra-paripālana-kārya-cintām yaḥ sārvva-

⟨17⟩ bhauma-caritaṁ prakaṭī-karoti|| rājyaṁ prājya-sukhorjjita-dvija-jana-pratyarppitājyāhuti-jyotirjjāta-śikhā-vijr̥mbhana-jitāśeṣa-prajāpad-rujaṁ| vibhrat-kaṇṭaka-varjjitan nija-bhujāvaṣṭambha-visphūrjjitaṁ

⟨18⟩ śūratvāt paracakrakāma Iti yo nāmnāpareṇānvitaḥ|| sa śrīmāñ jayadevākhyo viśuddha-vr̥had-anvayaḥ| labdha-pratāpaḥ samprāpta-vahu-puṇya-samuccayaḥ|| mūrttīr aṣṭābhir aṣṭau mahayitum atulaiḥ

⟨19⟩ svair ddalair aṣṭa-mūrtteḥ pātālād utthitaṁ kiṁ kamalam abhinavaṁ padmanābhasya nābheḥ| devasyāsyāsanāyopagatam iha caturvvaktra-sādr̥śya-mohād vistīrṇṇaṁ viṣṭaraṁ kiṁ pravikasita-sitāmbhojam ambhojayoneḥ|| kīrṇṇā kim bhūtir eṣā sapadi paśupater nr̥tyato ⟨’⟩tra prakāmaṁ maulīndoḥ kim mayūkhāḥ śaradam abhinavāṁ prāpya śobhām upetāḥ| bhaktyā kailāsa-śailād dhima-nicaya-rucaḥ sānavaḥ kiṁ

⟨21⟩ sametā dugdhābdher āgataḥ kiṁ gala-gara-sahaja-prīti-pīyūṣa-rāśiḥ|| rājñaḥ|| devaṁ vanditum udyato dyutimato vidyotamāna-dyutiḥ kiṁ jyotsnādhavalā phaṇāvalir iyam śeṣasya sandr̥śyate|

⟨22⟩ Antar-dūra-rasātalāśrita-gater ddeva-prabhāva-śriyā⟨ḥ⟩ kiṁ kṣīra-snapanaṁ vidhātum uditāḥ kṣīrārṇṇavasyormmayaḥ viṣṇoḥ pātāla-mūle phaṇipati-śayanākrānti-līlā-sukha-sthād ājñāṁ prāpyotpa-

⟨23⟩ tantyās tripura-vijayino bhaktito ⟨’⟩bhyarccanāya| lakṣmyāḥ saṁlakṣyate prāk-kara-tala-kalitotphulla-līlā-sarojaṁ kiṁ vetītthaṁ vitarkkāspadam atiruciraṁ mugdha-siddhāṅganānāṁ|| nālīnālīkam etan na khalu samudito rājato

⟨24⟩ rājato ⟨’⟩haṁ padmāpadmāsanābje katham anuharato mānavā mānavābhe| pr̥thvyāṁ pr̥thvyān na mādr̥g bhavati hr̥ta-jagan-mānase mānase vā bhāsvān bhāsvān viśeṣaṁ janayati na hi me vāsaro vā saro vā|| itīva

⟨25⟩ cāmīkara-kesarālī sindūra-rakta-dyuti-danta-paṅktyā| rājīvarājīm prati jīva-loke saundarya-darppād iva saprahāsaṁ|| eṣā bhāti kulācalaiḥ parivr̥tā prāleya-saṁsarggibhir vvedī meru-śileva kāñcanamayī deva-

⟨26⟩ sya viśrāmabhūḥ| śubhraiḥ prānta-vikāsi-paṅkaja-dalair ity ākalayya svayaṁ raupyaṁ padmam acīkarat paśupateḥ pūjārtham atyujjvalaṁ|| rājñaḥ|| yaṁ stauti prakaṭa-prabhāva-mahimā brahmā caturbhir mmukhair yañ ca ślāgha-

⟨27⟩ yati praṇamya caraṇe ṣaḍbhir mukhaiḥ ṣaṇmukhaḥ| yan tuṣṭāva daśānano ⟨’⟩pi daśābhir vvaktraiḥ sphurat-kandharaḥ sevāṁ yasya karoti vāsukir alaṁ jihvā-sahasraiḥ stuvan|| khyātyā yaḥ parameśvaro ⟨’⟩pi vahate vāso

⟨28⟩ diśam maṇḍalaṁ vyāpī sūkṣmataraś ca śaṅkaratayā jñāto ⟨’⟩pi saṁhārakaḥ| eko ⟨’⟩py aṣṭatanuḥ surāsura-gurur vvīta-trapo nr̥tyati sthāṇuḥ pūjyatamo virājati guṇair evaṁ viruddhair api|| rājñaḥ|| tasyedaṁ pramathā-

⟨29⟩ dhipasya vipulaṁ brahmābja-tulyaṁ śubhaṁ rājad-rājata-paṅkajaṁ pravitataṁ prāntaprakīrṇṇair ddalaiḥ| pūjārtham pravidhāpya tat-paśupater yat prāpi puṇyam mayā bhaktyā tat pratipādya mātari punaḥ saṁprāpnuyān nirvr̥tiṁ||

⟨30⟩ rājñaḥ|| kiṁ śambhor upari sthitaṁ sasalilaṁ mandākinī-paṅkajaṁ svarggodbhinna-navāṁbujekṣaṇa-dhiyā samprāptam ambhoruhaṁ| devānāṁ kim iyaṁ śubhā sukr̥tināṁ ramyā vimānāvalī padmaṁ kiṁ karuṇākarasya karato

⟨31⟩ lokeśvarasyāgataṁ|| rājñaḥ|| srotaḥ svarggāpagāyāḥ kim idam avataral lolakallola-ramyaṁ kim brahmotpatti-padmaṁ tala-kamala-vara-prekṣaṇāyopayātaṁ| samprāptañ candramauler amala-nija-śiraś-candra-bimbaṁ kim atrety evaṁ

⟨32⟩ yad vīkṣya śaṅkāṁ vahati bhuvi jano vismayotphullanetraḥ| śrī-vatsadevyā nr̥pater jananyā samaṁ samantāt parivāra-padmaiḥ| raupyam harasyopari puṇḍarīkam tad ādaraiḥ kāritam apy udāraṁ|| puṇyaṁ putreṇa dattaṁ śaśika-ravi-malaṁ

⟨33⟩ kārayitvābjamukhyaṁ prāptaṁ śubhraṁ śubhañ ca svayam api rajataiḥ padma-pūjāṁ vidhāya| sarvvaṁ śrī-vatsadevī nija-kula-dhavalāñ cittavr̥ttin dadhānā prādāt kalyāṇa-hetoś ciram avani-bhuje svāmine svarggatāya|| kaḥ kuryā-

⟨34⟩ t kula-jaḥ pumān nija-guṇa-ślāghām iti hrīcchayā rājñā sat-kavināpi no viracitaṁ kāvyaṁ sva-vaṅśāśrayaṁ| ślokān pañca vihāya sādhu-racitān prājñena rājñā svayaṁ snehād bhū-bhuji vuddha-kīrttir akarot pūrvvām apūrvvām imām yoga-kṣema-vidhāna-vandhura-

⟨35⟩ bhujas saṁvarddhayan vāndhavān snihyat-putra-kalatra-bhr̥tya-sahito labdha-pratāpo nr̥paḥ| dīrghāyur nnitarān nirāmaya-vapur nnitya-pramodānvitaḥ pr̥thvīm pālayatu prakāma-vihhava-sphītānurakta-prajāṁ|| saṁvaT 100 50 9 kārttika-śukla-navamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01