Patan Stone Inscription 8

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [*********][ca. 9×] ṇa(d?)a [*******************][ca. 19×] ma(pūrvo?) [****][ca. 4×]

⟨2⟩ [****************************][ca. 28×] jya [********][ca. 8×]

⟨3⟩ [*****][ca. 5×] (strasvāntare py amuṁ?) jānadbhir asmākam anyathā [*********][ca. 9×] nir apy a [******][ca. 6×]

⟨4⟩ [*****][ca. 5×] (rūyam apala?) [**][ca. 2×] dattam ā [*][ca. 1×] prasādavi [*********][ca. 9×] śāsu [*******][ca. 7×]

⟨5⟩ [******][ca. 6×] śā [**][ca. 2×] yūpa-grāme [**][ca. 2×] (lima?) [*][ca. 1×] (āmāṁ?) pratipāditas ta [*********][ca. 9×] ākurpāsada [****][ca. 4×]

⟨6⟩ [*****][ca. 5×] (tpor aśanastāsyāntare cāgūtavanetpattikā cātpāṭa?) [***************][ca. 15×]

⟨7⟩ [****][ca. 4×] vidham imam aparādhaṁ kr̥tvā prapalāyitaḥ koṭṭa-sthānam i [************][ca. 12×]

⟨8⟩ [***][ca. 3×] nivedya yathāpūrvam anuṣṭhātavyaṁ| tilamaka-samīpe ca [********][ca. 8×] ka [****][ca. 4×]

⟨9⟩ [***][ca. 3×] rātrau divā cā [.][.]i [**][ca. 2×] kaiścit tat-paripanthibhir anyair vā na virodhanīyas tad-virodhaka [****][ca. 4×]

⟨10⟩ [**][ca. 2×] prāptir eva gr̥hītvā rāja-kulam upanetavyāḥ tilamaka-sambaddhaṁ kāryañ ca yad utpadyate [tad antarāsa]-

⟨11⟩ [ne]naiva vicārya nirṇetavyaṁ tilamakaś ca saptadhā vibhajya paribhoktavyo gīgval-pāñcālikair e[ko bhā]-

⟨12⟩ [gaḥ] [*][ca. 1×] hyajāñjā-pāñcālikair eko bhāgas tegval-pāñcālikair eko bhāgo yūgval-pāncālikais tra[yo bhāgā]

⟨13⟩ [*][ca. 1×] lla-pāñcālikais tv eko bhāga Ity evam avagatārthair bhavadbhir anumantavyam etat-śāsanārādha [**][ca. 2×] [ma]-

⟨14⟩ nāg api na laṅghanīyo ye tv etām asmadīyām ājñām atikramyānyathā kuryuḥ kārayeyu[r vā te smā]-

⟨15⟩ bhir dr̥ḍham na kṣamyante| ye cāsmad-ūrdhvam avani-patayo bhavitāras tair api pūrva-rāja-sthiti-paripāla[na]-

⟨16⟩ -vyavahita-manobhir bhāvyaṁ| tathā cāha| ye prāktanāvani-bhujāṁ jagatī-hitānāṁ dharmyāṁ sthitiṁ sthiti-kr̥tām a-

⟨17⟩ nupālayeyur lakṣmyā sametya suciran nija-bhāryayeva pretyāpi vāsava-samā divi te vaseyur iti svayam ājñā

⟨18⟩ dūtakaś cātra yuva-rāja-śrī-vijayadevaḥ| saṁvaT 100 40 5 pauṣa-śukla-divā tr̥tīyasyāM||