Patan Stone Inscription 8

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [*********] ṇa(d?)a [*******************] ma(pūrvo?) [****]

⟨2⟩ [****************************] jya [********]

⟨3⟩ [*****] (strasvāntare py amuṁ?) jānadbhir asmākam anyathā [*********] nir apy a [******]

⟨4⟩ [*****] (rūyam apala?) [**] dattam ā [*] prasādavi [*********] śāsu [*******]

⟨5⟩ [******] śā [**] yūpa-grāme [**] (lima?) [*] (āmāṁ?) pratipāditas ta [*********] ākurpāsada [****]

⟨6⟩ [*****] (tpor aśanastāsyāntare cāgūtavanetpattikā cātpāṭa?) [***************]

⟨7⟩ [****] vidham imam aparādhaṁ kr̥tvā prapalāyitaḥ koṭṭa-sthānam i [************]

⟨8⟩ [***] nivedya yathāpūrvam anuṣṭhātavyaṁ| tilamaka-samīpe ca [********] ka [****]

⟨9⟩ [***] rātrau divā cā [.]i [**] kaiścit tat-paripanthibhir anyair vā na virodhanīyas tad-virodhaka [****]

⟨10⟩ [**] prāptir eva gr̥hītvā rāja-kulam upanetavyāḥ tilamaka-sambaddhaṁ kāryañ ca yad utpadyate [tad antarāsa]-

⟨11⟩ [ne]naiva vicārya nirṇetavyaṁ tilamakaś ca saptadhā vibhajya paribhoktavyo gīgval-pāñcālikair e[ko bhā]-

⟨12⟩ [gaḥ] [*] hyajāñjā-pāñcālikair eko bhāgas tegval-pāñcālikair eko bhāgo yūgval-pāncālikais tra[yo bhāgā]

⟨13⟩ [*] lla-pāñcālikais tv eko bhāga Ity evam avagatārthair bhavadbhir anumantavyam etat-śāsanārādha [**] [ma]-

⟨14⟩ nāg api na laṅghanīyo ye tv etām asmadīyām ājñām atikramyānyathā kuryuḥ kārayeyu[r vā te smā]-

⟨15⟩ bhir dr̥ḍham na kṣamyante| ye cāsmad-ūrdhvam avani-patayo bhavitāras tair api pūrva-rāja-sthiti-paripāla[na]-

⟨16⟩ -vyavahita-manobhir bhāvyaṁ| tathā cāha| ye prāktanāvani-bhujāṁ jagatī-hitānāṁ dharmyāṁ sthitiṁ sthiti-kr̥tām a-

⟨17⟩ nupālayeyur lakṣmyā sametya suciran nija-bhāryayeva pretyāpi vāsava-samā divi te vaseyur iti svayam ājñā

⟨18⟩ dūtakaś cātra yuva-rāja-śrī-vijayadevaḥ| saṁvaT 100 40 5 pauṣa-śukla-divā tr̥tīyasyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01