Deopatan Stone Inscription 2

Version: (e9ba9b6), last modified (914ca07).

Edition

[10 lost lines][10 lost lines]

⟨11⟩ [*******][ca. 7×] bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānu-

⟨12⟩ dhyātaḥ parama-bhaṭṭāraka-mahārājādhirāja-śrī-narendradevaḥ kuśali [*****][ca. 5×]

⟨13⟩ [*******][ca. 7×] dhikr̥t [.][.] [**][ca. 2×] ca [*********][ca. 9×] ya [**][ca. 2×][.][.] [**][ca. 2×] ma [***][ca. 3×]

⟨14⟩ samājñāpayati viditam bhavatu bhavatāṁ satā [***][ca. 3×] la [**][ca. 2×] (yasāyū?) [*][ca. 1×] i [**][ca. 2×]

⟨15⟩ [***][ca. 3×] (cca?)ra [*****][ca. 5×] (su?) [**][ca. 2×] to [*][ca. 1×] sthitim[.][.] [**][ca. 2×] pa [***][ca. 3×] ñca(hatataṭā?) [***][ca. 3×]

⟨16⟩ pra [***][ca. 3×] prasāda [*][ca. 1×] (ca sta?) [.][.]i [**][ca. 2×] rthaṁ vedibhir bhavadbhiḥ [******][ca. 6×] dhi [**][ca. 2×]

⟨17⟩ [******][ca. 6×] r asmat-prasāda-pratibaddha-jīvanaiḥ kaiścid api nava-gr̥ham praviśyā-

⟨18⟩ lpatarāpi bādhā na kartavyā yas tv imām avilaṅghanīyām asmākīnām ājñām anā-

⟨19⟩ dr̥tyānyathā kuryāt kārayed vā taṁ vayaṁ rājājñā-pratīpa-gāminam atyarthan na marṣayi-

⟨20⟩ ṣyāmo ye ⟨’⟩pi cāsmad-ūrdhvam bhūpatayo bhavitāras tair api samyak-prajānupālana [**][ca. 2×]

⟨21⟩ (ta?)sucaritam abhīṣṭānāṁ sampadām kāraṇam manyamānair iha kalyāṇāyur-ārogya-

⟨22⟩ rājya-śriyām upacayāyāmutrāpi cābhyudayāya dharma-gurutayā pūrva-rāja-pra-

⟨23⟩ sādānuvartanam prati satatam avahita-manobhir bhāvyañ cira-kāla-sthitaye cāsya

⟨24⟩ prasādasya śīlā-paṭṭaka-śāsanañ ca prasādī-kr̥tam iti svayam ājñāpi cā-

⟨25⟩ [**][ca. 2×] ya [*][ca. 1×] ñci-rehaṅ kāryam utpadyate tac ca svayam pāñcālikair nirṇetuṁ na śakya[te ta]-

⟨26⟩ d[ā] tad antarāsanena vicārayitavyaṁ yāś ca goṣṭhyo nava-gr̥ha-pratibaddhās t [.][.] [**][ca. 2×]

⟨27⟩ cāṭa-bhaṭānām apraveśyā Eva yā cāsyāvasthā tāmra-śāsane likhitābhūt t [.][.] [**][ca. 2×]

⟨28⟩ [**][ca. 2×] vasthayā [*][ca. 1×] ikā [**][ca. 2×] nivāsi-madhsūdanasvāmī pāñcālika-sāmānya Iti

⟨29⟩ [dūta]kaś ca daṇḍa-nā[ya]ko nr̥pa-devaḥ saṁvaT 70 1 kārtika-śukla-dvitīyāyāM||