Deopatan Stone Inscription 2

Version: (914ca07), last modified (914ca07).

Edition

[10 lost lines]

⟨11⟩ [*******] bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānu-

⟨12⟩ dhyātaḥ parama-bhaṭṭāraka-mahārājādhirāja-śrī-narendradevaḥ kuśali [*****]

⟨13⟩ [*******] dhikr̥t [.] [**] ca [*********] ya [**][.] [**] ma [***]

⟨14⟩ samājñāpayati viditam bhavatu bhavatāṁ satā [***] la [**] (yasāyū?) [*] i [**]

⟨15⟩ [***] (cca?)ra [*****] (su?) [**] to [*] sthitim[.] [**] pa [***] ñca(hatataṭā?) [***]

⟨16⟩ pra [***] prasāda [*] (ca sta?) [.]i [**] rthaṁ vedibhir bhavadbhiḥ [******] dhi [**]

⟨17⟩ [******] r asmat-prasāda-pratibaddha-jīvanaiḥ kaiścid api nava-gr̥ham praviśyā-

⟨18⟩ lpatarāpi bādhā na kartavyā yas tv imām avilaṅghanīyām asmākīnām ājñām anā-

⟨19⟩ dr̥tyānyathā kuryāt kārayed vā taṁ vayaṁ rājājñā-pratīpa-gāminam atyarthan na marṣayi-

⟨20⟩ ṣyāmo ye ⟨’⟩pi cāsmad-ūrdhvam bhūpatayo bhavitāras tair api samyak-prajānupālana [**]

⟨21⟩ (ta?)sucaritam abhīṣṭānāṁ sampadām kāraṇam manyamānair iha kalyāṇāyur-ārogya-

⟨22⟩ rājya-śriyām upacayāyāmutrāpi cābhyudayāya dharma-gurutayā pūrva-rāja-pra-

⟨23⟩ sādānuvartanam prati satatam avahita-manobhir bhāvyañ cira-kāla-sthitaye cāsya

⟨24⟩ prasādasya śīlā-paṭṭaka-śāsanañ ca prasādī-kr̥tam iti svayam ājñāpi cā-

⟨25⟩ [**] ya [*] ñci-rehaṅ kāryam utpadyate tac ca svayam pāñcālikair nirṇetuṁ na śakya[te ta]-

⟨26⟩ d[ā] tad antarāsanena vicārayitavyaṁ yāś ca goṣṭhyo nava-gr̥ha-pratibaddhās t [.] [**]

⟨27⟩ cāṭa-bhaṭānām apraveśyā Eva yā cāsyāvasthā tāmra-śāsane likhitābhūt t [.] [**]

⟨28⟩ [**] vasthayā [*] ikā [**] nivāsi-madhsūdanasvāmī pāñcālika-sāmānya Iti

⟨29⟩ [dūta]kaś ca daṇḍa-nā[ya]ko nr̥pa-devaḥ saṁvaT 70 1 kārtika-śukla-dvitīyāyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01