Patan Stone Inscription 3

Editors: Csaba Kiss, Dániel Balogh.

Identifier: DHARMA_INSSiddham02073.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (13a5ebf).

Edition

⟨1⟩ Oṁ svasti

I. Vasantatilakā

kailāsa-kūṭa-bhavanād bhuvana-prakāśāj

a

jyotsnāvamr̥ṣṭa-himavac-chi⟨2⟩kharāgra-dīpteḥ|

b

Asāgara-prasr̥ta-śubhra-yaśo-dhvajānāṁ

c

rājñāṅ kulāmbara-śaśī bhu⟨3⟩vi licchavīnāM||

d
II. śārdūlavikriḍīta

valgad-vīra-padātikunta-viśikha-protāśva-nāgākule

a

śaktyānyā⟨4⟩spr̥haṇīyayā raṇa-mukhe saṁjñāvaśeṣān dviṣaḥ|

b

kr̥tvā loka-hitodyama-prabha⟨5⟩vayā kīrtyā diśo bhāsayann

c

anyonyāvihatān prajāsu vidadhad dharmārthakāmān mudā||

d

⟨6⟩ bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyāto bhaṭṭāraka- ⟨7⟩ mahārājādhirāja-śrī-narendradevaḥ kuśalī Ihatyān bhūmi-bhujo vartamānā⟨8⟩n bhaviṣyataś ca pratimānyānudarśayati viditam astu bhavatāṁ kasmiṁścid vastuny upa⟨9⟩kr̥tam avetya tat-pratyupakārotkaṇṭhita-matibhir asmābhir yūpa-grāma-draṅgasya sa⟨10⟩rva-tala-sahitasya bhaṭṭa-māpcokādhikārayoḥ prā[bā]lyād avaśyaṁ janasya mahatī ⟨11⟩ pīḍety anayor evādhikārayor apraveśena prasādaḥ kr̥tas tad evaṁ viditārthair e⟨12⟩tad-adhikāra-dvayādhikr̥tair anyair vāsmat-pāda-pratibaddha[jī]vanair alpāpi bādhā na kā⟨13⟩ryā yas tv etām ājñām anādr̥tyānyathā kuryāt kārayed vā tasyāvaśyam asmattas tī¿b?rataro ⟨14⟩ daṇḍaḥ patiṣyaty asmad-ūrdhvam bhāvi¿d?bhir api bhūpatibhis sukr̥ta-[kara]ṇaika-sādhanā⟨15⟩-pūjitām pratijanma rājya-śriyam anububhūṣadbhir iha kīrtyāyur-ārogya-kalyāṇa- ⟨16⟩ rājya-śrī-samudayam īhamānaiḥ pretya ca śāśvatan di¿p?⟨v⟩yam icchadbhiḥ sukham anu⟨17⟩bhavituṁ dikṣu cābhitaḥ śarad-āpyānoḍu-rājāmala-kiraṇa-mālāvabhāṣyamāna-prāleya-ma⟨18⟩hī-dharottuṅga-śikharāmalaṁ yaśas tanvadbhir ācandrārkaṁ sva-pratipāditānāṁ śāsanānāṁ sthiti⟨19⟩m icchadbhiḥ pūrva-bhūpatiṣu sagauravair bhūtveyam ājñā sa¿p?⟨m⟩yak pratipālanīyā Api caita⟨20⟩t pratyupakr̥tan na bahumanyamānair asmābhiḥ punar apy eṣāṁ pīṭāljādhikāram pratimucya ⟨21⟩ prasādīkr̥tam evam arthaṁ viditvaitad-adhikr̥tair na kaiścid etad-gatā pīḍā kartavyā yas tu ku⟨22⟩ryāt so ⟨’⟩smābhir na mr̥ṣyate tathaiva bhūpatibhir apy anumodanīyaṁ cira-sthitaye cāsya ⟨23⟩ prasādasya śilā-paṭṭaka-śāsanena prasādaḥ kr̥ta Iti svayam ājñā| dūtakaś cātra ⟨24⟩ [kumārā]mātya priyajīvaḥ saṁvaT 60 9 pauṣa-śukla-pañcamyāM||

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography