Yenga Hiti Stone of Bhimarjuna and Viṣṇugupta Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ ananta-nāgādhipa-bhoga-bhāsure jalāśaye śāntatamam manoharam

⟨2⟩ murāri-rūpaṁ yad aśeta dehināṁ śivāya tad vo vidadhātu maṅgalaM

⟨3⟩ svasti mānagr̥hāt sakala-jana-nirupadravopāya-saṁvidhānaika-

⟨4⟩ citta-santāno licchavi-kula-ketur bhaṭṭāraka-mahārāja-śrī-bhīmārjuna-

⟨5⟩ devas tat-sahitaḥ śrīmat-kailāsa-kūṭa-bhavanād aparimitābhimata-

⟨6⟩ nr̥pati-guṇa-kalāpāviṣkr̥ta-mūrtir anava-gītāvadāta-jñāna-mayū-

⟨7⟩ khāpasārita-sakala-ripu-timira-sañcayo bhagavat-paśupati-bhaṭṭtāra-

⟨8⟩ ka-pādānugr̥hīto bappa-pādānudhyātaḥ śrī-viṣṇuguptaḥ kuśalī bhavi-

⟨9⟩ ṣyato nepāla-bhū-bhujo yathārham pratimānyānudarśayati viditam a

⟨10⟩ stu bhavatāṁ sakala-jagad-avasānodayaika-kāraṇasyodāratara-ma-

⟨11⟩ himāvāpti-nidhāna-bhūtasya bhagavato viṣṇor jala-śayana-rūpa-ni-

⟨12⟩ ṣpādana-yogya-br̥hac-chilā-karṣaṇa-vyāpāra-parituṣṭair asmābhir dakṣiṇa-ko-

⟨13⟩ lī-grāmasya pūrvam eva draṅga-catur-bhāgatvena pravibhaktasyaitat-sīma-nivā-

⟨14⟩ sinām padaka-keyūra-nūpurān varjayitvānyaiḥ prasādābharaṇa-paribho-

⟨15⟩ gaiḥ prasādaḥ kr̥to yeṣāñ caitat-sthāna-nivāsinām prasādābharaṇāni pūrva-

⟨16⟩ prabhr̥tyaiva vidyamānāni teṣām ayam adhiko ⟨’⟩smat-prasādo ye vā punar e-

⟨17⟩ tad-draṅga-catur-bhāga-sīmābhyantara-vartinaś caura-paradāra-hatyā-rāja-drohakā-

⟨18⟩ parādham avāpnuyus teṣām evāmunāparādhena doṣavatāṁ yad ātmī-

⟨19⟩ yam eva gr̥ha-kṣetra-godhanādi-dravya[n ta]d eva rāja-ku [****] e

⟨20⟩ ṣābhiśastānāṁ ye dāyādās tebhyo [****] nyāyenāyam api [**] ñ ca kra-

⟨21⟩ ṣṭavyam ity eṣa ca bhavata [*******] smat-kr̥ta-prasādopa[kārā]-

⟨22⟩ rtho bhaviṣyadbhir api bhūpa[tibhi] [*******] sva-kr̥ta-nirviśiṣṭa[tayā]

⟨23⟩ manyamānai [*] (j?)ai [*] nupālanīya [******] r api [**] s tair api nai [*]-

⟨24⟩ m alpāpi [bādhā] vidheyā yadi punar etad-ājñā [*] i [***] nānyathā pra[varti]-

⟨25⟩ ṣyante ni[tarām e]va te na marṣayitavyā Iti prati[pālanā]⟨.⟩ saṁvat 60 4

⟨26⟩ phālguna-śukla-dvitīyāyām dūtakaś cātra śrī-yuvarāja-śrī-daraguptaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01