Yenga Hiti Stone Inscription

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti mānagr̥hād abhinavodita-divasa-kara-karādhikatara-

⟨2⟩ dīpta-yaśoṁśu-mālī licchavi-kula-tilako bhaṭṭāraka-mahārāja-

⟨3⟩ śrī-bhīmārjunadevas tat-sahitaś ca nara-pati-guṇa-sampad-bhūṣito

⟨4⟩ bhūri [] jā gata [⏑⏑] śaśi-śubhrāṅ kīrtim uccair dadhānaḥ mudita-ja-

⟨5⟩ [na] [⏑–] narmānya [––⏑] rāya pramathita-ripu-pakṣo deśa-saukhyaika-

⟨6⟩ citto bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānu-

⟨7⟩ dhyātaḥ śrī-jiṣṇuguptaḥ kuśalī dakṣiṇakoli-grāma-nivāsino

⟨8⟩ brāhmaṇa-pradhāna-puraḥsarān sarva-pāñcālī-kuṭumbinaḥ kuśalam abhi-

⟨9⟩ dhāya samājñāpayati viditam bhavatu bhavatāṁ yo yuṣmākam ma-

⟨10⟩ llakaraḥ pūrva [******][ca. 6×] ś caturbhis tāmrika-paṇaiḥ pratimu-

⟨11⟩ kto [’]bhūd asmābhi [******][ca. 6×] [pa]ṇāḥ pratimuktā mallapotakānām a-

⟨12⟩ pi maryādā [*****][ca. 5×] laṅkr̥tya yan niṣkramaṇan tad api pratimuktam

⟨13⟩ bhaṭṭādhika[raṇa] [******][ca. 6×] vastu [*][ca. 1×] ca yūyan nānusmara-

⟨14⟩ ṇīyā Ity [*******][ca. 7×] prasādī-kr̥taṁ śakta-vāṭa-karaṇīya-

⟨15⟩ s tu [cat]urbhi[s tāmrika]-paṇaiḥ pratimukto(tpana?)-nadī-deva-kula-prāsāda-

⟨16⟩ sya [*][ca. 1×] tya [*****][ca. 5×] ī [*][ca. 1×] puruṣ(a?) [*][ca. 1×] kr̥ [**][ca. 2×] jātīya [**][ca. 2×]

⟨17⟩ kāla-dhar [***][ca. 3×] yajyate sa [**][ca. 2×] dbhir a [*****][ca. 5×] kr̥tā [***][ca. 3×]

⟨18⟩ dhanīya [****][ca. 4×] (sādāśi?) [***][ca. 3×] ya [*][ca. 1×] i [*][ca. 1×] pa [*******][ca. 7×]

⟨19⟩ vaḥ pra[sādaḥ] kr̥[ta] [***************][ca. 15×] [da]-

⟨20⟩ kṣiṇakolī [*******************][ca. 19×]

⟨21⟩ ṣyate [*********************][ca. 21×]

⟨22⟩ tribhi [*********************][ca. 21×]

⟨23⟩ nīya [*********************][ca. 21×]

⟨24⟩ ti [*][ca. 1×] i [*********************][ca. 21×]