Thankot Stone Inscription of the time of Bhimarjunadeva

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ tarja [] karṇa-kaṇṭha [] pa [⏑⏑] ha-sukhonmīlitā [–⏑–⏓]

⟨2⟩ śrī-niḥsvaṁpgopa-gūḍha-stana-kalaśa-yugasyāga [––⏑–⏓]

⟨3⟩ [––––] sthita [–⏑⏑] jaladhi-jala-kṣālitāṅgasya (śau?) []

⟨4⟩ [––] (tparya?) [⏑––] sthagita-sukha-gati śreyasāṁ jr̥mbhitaṁ vaḥ

⟨5⟩ svasti mānagr̥hāt siṅghāsanādhyāsi-kula-ketu-bhaṭṭāraka-śrī-bhīmā[rjju]-

⟨6⟩ nadevas tat-puraḥsaraḥ kailāsa-kūṭa-bhavanāt somānvaya-bhūṣaṇo

⟨7⟩ bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto vappa-pādānudhyātaḥ śrī-

⟨8⟩ jiṣṇuguptadevaḥ kuśalī [*] ñce-grāma-nivāsinaḥ kuṭum-

⟨9⟩ bino yathā-pradhānaṅ kuśalam ābhāṣya samājñāpayati viditam bhavatu bhavatāṁ

⟨10⟩ [**] jyaiṣṭha-prapitāmaha-mānaguptagomi-kārita-puṣkiriṇīm u-

⟨11⟩ ddiśya grāmasyottareṇa pārvata-bhūmiś (compira?)-nāmadheya-(nai?)l(ya?)-kara[ṁ]

⟨12⟩ pratimucya dattā tasyāś ca kālāntareṇa śāsanāntarbhāvam abhūt ta-

⟨13⟩ [d ave]tya prapitāmaha-kr̥ta-jñatayāsmābhir idam śilāpaṭṭaka-śāsa-

⟨14⟩ [nan] dūratara-kāla-sthitaye dattaṁ sīmā cāsya Uttara-pūrveṇa pūrve-

⟨15⟩ ṇa śikharopary adhogomi-khātakam anusr̥tya paścāpānīya

⟨16⟩ pātaḥ pūrva-dakṣiṇena yebraṁkharo dakṣiṇena thammidul tato ⟨’⟩nusr̥tya

⟨17⟩ dakṣiṇenaiva surisiṁvattī dakṣiṇena nadī dakṣiṇa-paścimena śa-

⟨18⟩ laṅkhā paścimena khātakas tato ⟨’⟩nusr̥tya pahañco tato lumbañco Uttare

⟨19⟩ ṇa tat-parvata-śikhara-mūrdhani khātakas tato yāvat sa Evottara-pūrva-

⟨20⟩ khātaka Iti Anyaś cāsmābhiḥ prayojanāntarārādhitair bhavatāṁ grāma-

⟨21⟩ nivāsināṁ kuṭumbinām prasāda-viśeṣo datto dakṣiṇa-koli-grā[me]

⟨22⟩ go-yuddhe go-hale go-hale yad deyam āsīt tasyārdham pratimuktaṁ siṁ [*]

⟨23⟩ kare ca yena kārṣāpaṇan deyan tenāṣṭau paṇā deyā yenāṣṭau

⟨24⟩ paṇā deyaṁ tena paṇa-catuṣṭayaṁ mallakare ca paṇa-catuṣṭa-

⟨25⟩ yan deyam iti yas tv etām ājñām ulla⟨ṅ⟩ghyāsmat-prasādopajī-

⟨26⟩ vy anyo vā kaścid anyathā kuryāt kārayed vā tam bayan na ma-

⟨27⟩ rṣayiṣyāmo bhaviṣyadbhir api bhūpatibhiḥ pūrva-rāja[kr̥]-

⟨28⟩ tājñatayā dharmāpekṣayā cedaṁ śāsanam pratipālanī-

⟨29⟩ yaṁ dūtakaś cātra yuvarāja-śrī-viṣṇuguptaḥ

⟨30⟩ saṁvaT 50 9 [****] śukla-divā dvi[tīyāyāM]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01