Kathmandu Stone Inscription 2

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ devā [––⏑––⏑⏑⏑⏑⏑⏑–] vañcito [–⏑–] tmā paurastyaṁ ya [⏑–]

⟨2⟩ [–⏑] bhimukha [⏑⏑––⏑––⏑] rādim etac cānya-trir-ahnas tvayi para-vaśa []

⟨3⟩ [–⏑] nīyo [⏑–⏓] [––––⏑] lair vaḥ sva-karam apaharanty a[bdhi]jā seśvarā [śrīḥ]

⟨4⟩ svasti mānagr̥[hā] [*****] dita-citta-santati-licchavi-kula-ketu-bhaṭṭāraka-

⟨5⟩ rāja-śrī-dhruvadeva-purassaraḥ sakala-jana-nirupadravopāya-saṁvidhānārpita-[mā]-

⟨6⟩ nasaḥ kailāsa-kūṭa-bhavanād bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-

⟨7⟩ pādānudhyātaḥ śrī-jiṣṇuguptaḥ kuśalī| dakṣiṇa-kolī-grāme gīṭā-pāñcālikā [*]

⟨8⟩ [****] gān kuśalenābhāṣya samanudarśayati viditam bhavatu bhavatām [**]

⟨9⟩ [–––⏑] sa [–⏑–⏑⏑] vidhi-jñānād upāttāyati rūpeṇānupamo guṇī

⟨10⟩ [⏑⏑⏑–––⏑––⏑⏓] ity evam prathito ⟨’⟩pi yaḥ priya-hitam praty āda []

⟨11⟩ [–⏑⏓] [–––⏑⏑–⏑–] balavataḥ śatrūn babhañja svayam itthaṁ [**]

⟨12⟩ [***] ṣṭhe [********] smad-anumoditena (tadātvā?)yati [**]

⟨13⟩ [****] vyāpriyamāṇo [****] nugraha-pravr̥tta-cetasā mahā-sā[manta]

⟨14⟩ [****] devena yathāyan tilamako bhavatām anyeṣāñ copakārāyāka [**]

⟨15⟩ [***] piṇḍaka-daśa-bhāgam pratyākalayya bhavadbhir evopasaṁhartavyaḥ [**]

⟨16⟩ [***] leśvarasvāminaḥ pūjā pāñcālī-bhojanañ ca divasa-niyamena [**]

⟨17⟩ [*] ya tilamaka-pratisaṁskāraś ca kālānatikrameṇaiva kārya Ity eṣo

⟨18⟩ ⟨’⟩sya puṇyādhikāro vyavasthā cāsmat-prasādopajīvibhir anyair vā na kaiścid a[py a]

⟨19⟩ nyathā karaṇīyā yaḥ kaścid etām ājñām atilaṅghyānyathā kutyāt kārayed vā

⟨20⟩ [*****] krama-kr̥to vaśyam eva daṇḍo vidhātavyo ye ⟨’⟩py asma [*]

⟨21⟩ [****] saṁbhaviṣyanti tair apy ātmīya Iva [***] dhikāre ⟨’⟩smat-kr̥ta-vra-

⟨22⟩ [*****] sya rakṣāyām anupālane ca [****] hitair bhavi[tavyaṁ]

⟨23⟩ [***] sya deva [**********]

⟨24⟩ [**] tra Iti [**]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01