Kathmandu Stone Inscription 2

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ Oṁ devā [––⏑––⏑⏑⏑⏑⏑⏑–] vañcito [–⏑–] tmā paurastyaṁ ya [⏑–]

⟨2⟩ [–⏑] bhimukha [⏑⏑––⏑––⏑] rādim etac cānya-trir-ahnas tvayi para-vaśa []

⟨3⟩ [–⏑] nīyo [⏑–⏓] [––––⏑] lair vaḥ sva-karam apaharanty a[bdhi]jā seśvarā [śrīḥ]

⟨4⟩ svasti mānagr̥[hā] [*****][ca. 5×] dita-citta-santati-licchavi-kula-ketu-bhaṭṭāraka-

⟨5⟩ rāja-śrī-dhruvadeva-purassaraḥ sakala-jana-nirupadravopāya-saṁvidhānārpita-[mā]-

⟨6⟩ nasaḥ kailāsa-kūṭa-bhavanād bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-

⟨7⟩ pādānudhyātaḥ śrī-jiṣṇuguptaḥ kuśalī| dakṣiṇa-kolī-grāme gīṭā-pāñcālikā [*][ca. 1×]

⟨8⟩ [****][ca. 4×] gān kuśalenābhāṣya samanudarśayati viditam bhavatu bhavatām [**][ca. 2×]

⟨9⟩ [–––⏑] sa [–⏑–⏑⏑] vidhi-jñānād upāttāyati rūpeṇānupamo guṇī

⟨10⟩ [⏑⏑⏑–––⏑––⏑⏓] ity evam prathito [’]pi yaḥ priya-hitam praty āda []

⟨11⟩ [–⏑⏓] [–––⏑⏑–⏑–] balavataḥ śatrūn babhañja svayam itthaṁ [**][ca. 2×]

⟨12⟩ [***][ca. 3×] ṣṭhe [********][ca. 8×] smad-anumoditena (tadātvā?)yati [**][ca. 2×]

⟨13⟩ [****][ca. 4×] vyāpriyamāṇo [****][ca. 4×] nugraha-pravr̥tta-cetasā mahā-sā[manta]

⟨14⟩ [****][ca. 4×] devena yathāyan tilamako bhavatām anyeṣāñ copakārāyāka [**][ca. 2×]

⟨15⟩ [***][ca. 3×] piṇḍaka-daśa-bhāgam pratyākalayya bhavadbhir evopasaṁhartavyaḥ [**][ca. 2×]

⟨16⟩ [***][ca. 3×] leśvarasvāminaḥ pūjā pāñcālī-bhojanañ ca divasa-niyamena [**][ca. 2×]

⟨17⟩ [*][ca. 1×] ya tilamaka-pratisaṁskāraś ca kālānatikrameṇaiva kārya Ity eṣo

⟨18⟩ [’]sya puṇyādhikāro vyavasthā cāsmat-prasādopajīvibhir anyair vā na kaiścid a[py a]

⟨19⟩ nyathā karaṇīyā yaḥ kaścid etām ājñām atilaṅghyānyathā kutyāt kārayed vā

⟨20⟩ [*****][ca. 5×] krama-kr̥to vaśyam eva daṇḍo vidhātavyo ye [’]py asma [*][ca. 1×]

⟨21⟩ [****][ca. 4×] saṁbhaviṣyanti tair apy ātmīya Iva [***][ca. 3×] dhikāre [’]smat-kr̥ta-vra-

⟨22⟩ [*****][ca. 5×] sya rakṣāyām anupālane ca [****][ca. 4×] hitair bhavi[tavyaṁ]

⟨23⟩ [***][ca. 3×] sya deva [**********][ca. 10×]

⟨24⟩ [**][ca. 2×] tra Iti [**][ca. 2×]