Patan Stone Inscription of Jisnugupta

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Om svasti [*******************] bhaṭṭāraka-mahārāja-

⟨2⟩ śrī-dhruvadeva-[puraḥsaraḥ] [⏓–⏑––⏑⏑–⏑–⏓] prajā-hitaiṣī niravadya-vr̥ttaḥ

⟨3⟩ puṇyānvayād āgata-rājya-sampat samasta-paurāśrita-śāsano yas sa kailāsa-kūṭa-bha-

⟨4⟩ vanād bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyātaḥ śrī-jiṣṇuguptaḥ

⟨5⟩ [ku]śalī thambū-gāṅśul-mūlavāṭikā-grāmeṣu nivāsam upagatān kuṭumbinaḥ kuśala-

⟨6⟩ m ābhāṣya samājñāpayati viditam astu bhavatām bhaṭṭāraka-mahārājādhirāja-śry-aṁśu-

⟨7⟩ varma-pādair yuṣmadīya-grāmāṇām upakārāya yo ⟨’⟩sau tilamaka Ānīto ⟨’⟩bhūt pra-

⟨8⟩ tisaṁskārābhāvād vinaṣṭam udvīkṣya sāmanta-candravarma-vijñaptair asmābhis tasyai-

⟨9⟩ va prasādī-kr̥tas tena cāsmad-anujñātena yuṣmad-grāmāṇām evopakārāya pra-

⟨10⟩ tisaṁskr̥to ⟨’⟩sya copakārasya pāramparyāvicchedena ciratara-kālodvahanā-

⟨11⟩ ya yuṣmākaṁ vāṭikā Api prasādī-kr̥tās tad etābhyo yathā-kālam piṇḍa-

⟨12⟩ kam upasamhr̥tya bhavadbhir eva tilamaka-pratisaṁskāraḥ karaṇīya Etad-grāma-

⟨13⟩ traya-vyatirekeṇa cānya-grāma-nivāsinān na keṣāñcin netuṁ labhyate ⟨’⟩sya ca

⟨14⟩ prasādasya cira-sthitaye śilā-paṭṭaka-śāsanam idan dattam evaṁ-vedibhir na

⟨15⟩ kaiścid ayam prasādo ⟨’⟩nyathā karaṇīyo yas tv etām ājñām atikramyānyathā tilama-

⟨16⟩ [ka]n nayet tasyāvaśyan daṇḍaḥ pātayitavyo bhaviṣyadbhir api bhūpatibhiḥ pūrva-rā-

⟨17⟩ ja-kr̥ta-prasādānuvartibhir eva bhavitavyam iti Api cātra vāṭikānām uddeśa[ḥ]

⟨18⟩ [tha]m[bū]-grāmasya dakṣiṇoddeśe pūrveṇārāmaṁ vim mā 2 tilamakasya paścima-pradeśe mā-

⟨19⟩ [*] [de]va-kulaṁ pūrveṇa mā 4 mūlavāṭikā-grāmasyottarataḥ Aśiṅko-pradeśe mā 8

⟨20⟩ [***] pradeśe mā 1 gāṅśul-grāmaṁ paścimena kaḍampriṅ-pradeśe mā 4 kaṅkulaṁ-pradeśe

⟨21⟩ 4 svayam ājñā saṁvaT 40 8 kārtika-śukla 2 dūtako yuvarāja-śrī-viṣṇuguptaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01