Bhansa Hiti Kathmandu Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti kailāsa-kūṭa-bhavanād ananya-nara-pati-sukarānati[sa]-

⟨2⟩ ra-puṇyādhikāra-sthiti-nibandhanonnīyamāna-manas-samādhāno [bha]-

⟨3⟩ gavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyātaḥ

⟨4⟩ śrī-mahāsāmantāṁśuvarmā kuśalī joñjondiṅ-grāma-nivāsinaḥ pradhā-

⟨5⟩ na-purassarān kuṭumbinaḥ kuśalam ābhāṣya samājñāpayati vidi-

⟨6⟩ tam bhavatu bhavatān nīlīśālā-praṇālī-karma-paritoṣitair asmābhiḥ

⟨7⟩ liṅgval-ṣaṇḍhāśvika-vāhikāgantrī-balīvardānām apraveśena vaḥ pra[sā]-

⟨8⟩ daḥ kr̥tas tad evam adhigatārthair na kaiścid eṣa prasādo ⟨’⟩nyathā kara-

⟨9⟩ ṇīyo yas tv etām ājñāṁ vilaṅghyānyathā kuryāt kārayed vā taṁ vayan na

⟨10⟩ marṣayiṣyāmo bhaviṣyadbhir api [bhūpatibhiḥ pū]rva-rāja-kr̥ta-pra-

⟨11⟩ sādānuvartibhir [eva bhavitavyaṁ cira-sthitaye cāsya pra]sādasya

⟨12⟩ śilā-paṭṭaka-śāsane[na prasādaḥ kr̥ta Iti svayam ājñā dū]takaś cātra

⟨13⟩ yuvarājodayadevaḥ [saṁvaT] [*******] āṣṭamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01