Deopatan Stone Inscription 1

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti kailāsa-kūṭa-bhavanād aniśi niśi cānekaśā-

⟨2⟩ strārtha-vimarśāvasāditāsad-darśanatayā dharmādhikā-

⟨3⟩ ra-sthiti-kāraṇam evotsavam anatiśayam manyamā-

⟨4⟩ no bhagavat-paśupati-[bhaṭṭāra]ka-pādānugr̥hīto bappa-

⟨5⟩ pādānudhyātaḥ śry-aṁśuvarmā kuśalī paścimādhika-

⟨6⟩ [raṇa]-vr̥tti-bhujo vartamānān bhaviṣyataś ca yathārha-

⟨7⟩ [ṅ] kuśalam ābhāṣya samājñāpayati viditam bhava-

⟨8⟩ tu bhavatām paśupatau bhagavāñ cchūrabhogeśvaro ⟨’⟩smad-bha-

⟨9⟩ [gi]nyā śrī-bhogavarma-jananyā bhogadevyā sva-bhartū rāja-

⟨10⟩ putra-[śū]rasenasya puṇyopacayāya pratiṣṭhāpito

⟨11⟩ yaś ca tad-duhitrāsmad-bhāgineyyā bhāgyadevyā pratiṣṭhā-

⟨12⟩ pito laḍitamaheśvaro yaś caitat-pūrvajaiḥ pratiṣṭhāpi-

⟨13⟩ to dakṣiṇeśvaras teṣām adhaḥśālā-pāñcālikebhyaḥ pratipā-

⟨14⟩ lanāyātisr̥ṣṭānām asmābhiḥ paścimādhikaraṇasyāpra-

⟨15⟩ veśena prasādaḥ kr̥to yadā ca pāñcālikānāṁ yat kiñcana

⟨16⟩ kāryam etad-gatam utpatsyate yathākālaṁ vā niyamitaṁ va-

⟨17⟩ stu parihāpayiṣyanti tadā svayam eva rājabhir antarā-

⟨18⟩ sanena vicāraḥ karaṇīyo yas tv etām ājñām atikramyānyathā

⟨19⟩ pravartiṣyate taṁ vayan na marṣayiṣyāmo bhāvibhir api bhūpa-

⟨20⟩ tibhir dharma-gurutayā pūrva-rāja-kr̥ta-prasādānuvartibhi-

⟨21⟩ r eva bhavitavyam iti svayam ājñā dūtakaś cātra yuvarā-

⟨22⟩ jodayadevaḥ saṁvaT 30 9 vaiśākha-śukla-divā daśamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01