Sanga Stone Inscription of Amsuvarma

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [––] laṅkāra(rau?)dreśvara [⏑⏑] pavana-vyasta [––⏑–⏓]

⟨2⟩ pratyāśraṁ [–⏑––⏑⏑] rucira-śiro-maula-bhā [–⏑–⏓]

⟨3⟩ Uccair muktāṭṭahasā [⏑⏑⏑⏑⏑] da-sr̥ṅ-nāga-carmottarī []

⟨4⟩ pāyāt tad-rūpam eṣā hima-giri-tanayā [] tite [–⏑–⏓]

⟨5⟩ svasti kṣiti-tala-tilaka-bhūtāt kutūhali-janatā-nimeṣa-

⟨6⟩ nayanāvalokyamānāt kailāsa-kūṭa-bhavanāt prajāhita-

⟨7⟩ samādhāna-tatparo bhagavat-paśupati-bhaṭṭāraka-pādā-

⟨8⟩ nugr̥hīto bappa-pādānudhyātaḥ śrī-mahā-sāmantāṁśuvarmā

⟨9⟩ kuśalī śaṅgā-grāma-nivāsinaḥ kuṭumbinaḥ pradhāna-pu-

⟨10⟩ rassarān kuśalam ābhāṣya samājñāpayati viditam bhava-

⟨11⟩ tu bhavatām asmābhiḥ (ḍha?)hmuṁ[vastu] dvādaśa taila-ghaṭāḥ kūhm(u?)-

⟨12⟩ cyastu ca pañca bhavatām pīḍā-karam ity avagamya yuṣmat-pī-

⟨13⟩ ḍāpanodārtham adyāgreṇa pratimuktās tad evam avasāya

⟨14⟩ nātaḥ pareṇaitad vastu-tailaṅ kasyacid deyaṁ bhaviṣyadbhir api

⟨15⟩ bhūpatibhiḥ pūrva-rāja-kr̥ta-prasādānuvartibhir eva bhavi-

⟨16⟩ tavyam iti svayam ājñā dūtakaś cātra sarva-daṇḍa-nāyako

⟨17⟩ rāja-putra-vikramasenaḥ saṁvaT 30 2 bhadrā-pada-śukla-divā (1?)

⟨18⟩ [**] (śā?)(su?)karaṇīyaṁ [*] iha [*] Adhikaraṇa-vi(bhā?)ji-

⟨19⟩ tāni

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01