Changu Narayana Stone Inscription of Sivadeva I

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti mānagr̥hāt praśastāneka-guṇa-gaṇādhāro licchavi-kula-ketur bhaṭṭāraka-mahā-

⟨2⟩ rāja-śrī-śivadevaḥ kuśalī guṅdimaka-grāma-nivāsinaḥ pradhāna-purassarān grāma-ku-

⟨3⟩ ṭumbinaḥ kuśala-paripraśna-pūrvvaṁ samājñāpayati viditam bhavatu bhavatāṁ yathāne-

⟨4⟩ na sva-yaśo-marīci-vistara-vyāptāśeṣa-diṅ-maṇḍalena praṇata-sāmanta-śiromaṇi-

⟨5⟩ mayūkha-vicchurita-caraṇāravinda-dyutinā śrī-sāmantāṁśuvarmmaṇā vijñāpitena

⟨6⟩ mayaitad-bahumānād yuṣmad-anukampayā cānenaiva sākaṁ samavāyya pūrvva [**] bhr̥-

⟨7⟩ (tyaka?) [*] (thaśajādā?)dr̥tair yyathājñam anutiṣṭhadbhir yyuṣmat-pūrvvakair ārādhitair asmad-guru-

⟨8⟩ bhiḥ kr̥ta-sīma-nirṇayo yo ⟨’⟩yaṁ sarvva-koṭṭa-maryyādopapannatvād acāṭa-bhaṭa-praveśyo

⟨9⟩ vasataye kr̥ṣi-karmmaṇe ca koṭṭo vaḥ pratipādita Āsīd asyottara-pūrvvato ⟨’⟩dhastād dakṣiṇa-

⟨10⟩ rāja-kula-muṇḍri-rāja-kulayor bhūmi-kṣettraiḥ parivartya prīta-manasā mayāpi pūrvva-labdhena sahaikī-kr̥tya śi-

⟨11⟩ lā-paṭṭaka-śāsanam idaṁ vo dattam aṅgārañ ca cakrāsarala-kāṣṭha [**] (ya?) prasādaś ca (yathā?)

⟨12⟩ (prāg?) [***] s ta [*] (śro vo?)parikhabhoṅkhā [*] vāgvatyā [**] (tya?) [***] ṅ-grāma-(mahānu?)-

⟨13⟩ (dya?) [****] rana [*] ḥ puro yuṣmad [*] (saiś?) ca kaiścid vikreyāś cilakañ ca kañcid apy aśeṣa-

⟨14⟩ m avikreyaṁ yathā pratiṣiddha-vastu-dvayam ajñānādy-artthaṅ (ga?) [****] (ddhika?) [****]

⟨15⟩ kr̥tāṅgārañ ca(la?)kākṣepo ⟨’⟩sau bhavadbhyo mucyeta sva-vanād āhr̥tya [**********]

⟨16⟩ (catvāriṁśad?) adhaḥ sarala-kāṣṭhaṁ vikrīṇatāṁ vo vaskarādhikr̥tair [**********]

⟨17⟩ smad-gottra-jā ye koṭṭād bahir anyattra nivaseyus teṣāṅ kāryya-prayojane sva-koṭṭā [***]

⟨18⟩ [*] vadvāraṅ koṭṭa-sīmā ca grāmasya paścimato dakṣiṇat(āś ce?) dolā-śikharāṭavī-paryya-

⟨19⟩ ntas tata Udalmalaka-setu-śātuntīdulchilā-gr̥ha-khila-bhūmi-burdumbradul-nadī-saṅga [**]

⟨20⟩ [*] śa Uttarato maṇi-matīm puro ⟨’⟩nusr̥tya bhāra-viaśramaṇa-sthānasya pūrvvato [**] [.]i [*] ṣṭa

⟨21⟩ pānīya-srotas tato ripśiṅko-setu-vaṭasiṅproṁñ-jambū-proṅ-nipraṅ-proṅ-pro(v?)āṁ (saṁ?)krameṇa tata[ḥ]

⟨22⟩ parvvata-mūlan tato nadī-pūrvvato vihlaṅkhā-srotaḥ parvvatasyopari vihlaṅ-mārgga-dakṣiṇena

⟨23⟩ pānīya-pātas tato mārgga-śilā{ṁ}-setu-sarala-vr̥kṣa-plakṣa-mūlāni yathākraman tad e-

⟨24⟩ tat-sīma-parikṣipte ⟨’⟩smin koṭṭe na kaiścid asmat-pāda-prasādopajīvibhir anyair vvā sūkṣmā-

⟨25⟩ pi pīḍā kāryyā yas tv etām ājñāṁ vilaṅghyānyathā kuryyāt kārayed vā tam ahan na marṣayi-

⟨26⟩ ṣyāmi ye ⟨’⟩pi mad-ūrddhvam bhū-bhujo bhavitāras tair api dharmma-gurubhir gguru-kr̥ta-prasādā-

⟨27⟩ nuvarttibhir iyam ājñā samyak pratipālanīyā yat-kāraṇam bahubhir vvasudhā dattā rājabhi-

⟨28⟩ s sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam ṣaṣṭiṁ varṣa-sahasrāṇi

⟨29⟩ svargge modati bhūmi-daḥ Ākṣeptā cānumantā ca tāvanti narake vaset [sva-da]ttām [pa]ra-da-

⟨30⟩ ttām vā [y]o [hareta vasundharām|] [sa v]i[ṣṭhāyāṁ kr̥mir bhūtvā] [pitr̥bhiḥ saha pacyate]|| saṁvaT

⟨31⟩ [***********************] vārtta Iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01