Bhadgaon Stone Inscription 1

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti mānagr̥hād aparimita-guṇa-samudayodbhāsita-yaśā ba-

⟨2⟩ ppa-pādānuddhyāto licchavi-kula-ketur bhaṭṭāraka-mahārāja-śrī-śivade-

⟨3⟩ vaḥ kuśalī mākhopr̥ṁsatala-draṅga-nivāsinaḥ pradhāna-purassarā-

⟨4⟩ n grāma-kuṭumbinaḥ kuśala-paripraśna-pūrvvaṁ samājñāpayati vidi-

⟨5⟩ tam bhavatu bhavatāṁ yathānena prakhyātāmala-vipula-yaśasā sva-pa-

⟨6⟩ rākramopaśamitāmittra-pakṣa-prabhāvena śrī-mahāsāmantāṁśuvarmma-

⟨7⟩ ṇā vijñāpitena mayaitad-gauravād yuṣmad-anukampayā ca kūther-vr̥-

⟨8⟩ tty-adhikr̥tānām attra samucitas tri-kara-mātra-sādhanāyaiva prave-

⟨9⟩ śo lekhya-dāna-pañcāparādhādy-artthan tv apraveśa Iti prasādo vaḥ

⟨10⟩ kr̥tas tad evaṁ-vedibhir asmat-pāda-prasādopajīvibhir anyair vvā na

⟨11⟩ kaiścid ayam anyathā karaṇīyo yas tv etām ājñāṁ vilaṅghyānyathā ku-

⟨12⟩ ryyāt kārayed vā tam aham atitarān na marṣayisyāmi ye ⟨’⟩pi mad-ū-

⟨13⟩ rddhvam bhū-bhujo bhavitāras tair api dharmma-gurubhir gguru-kr̥ta-prasā-

⟨14⟩ dānuvarttibhir iyam ājñā samyak pratipālanīyeti samājñāpanā

⟨15⟩ dūtakaś cātra bhogavarmmagomī saṁvaT 500 10 7 jyaiṣṭha-śukla-divā daśamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01