Pasupati Base of Liṅga of Ābhīrī

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ ā⟨⟨bhī⟩⟩rī khyāta-guṇā bhāryyā paramābhimāninaḥ sūnoḥ| puṇya-vivr̥ddhyai bhartur devatām itaḥ prayātasya|| puṇye ⟨’⟩hani dhana-nicayair dvija-janam abhipūjya dānamānābhyāM|

⟨2⟩ putreṇānujñātā cakāra saṁsthāpanam śambhoḥ|| datvā cākṣaya-nīviṁ vapra-paricchada-vibhūṣādīn| Anuparameśvara-saṁjñāñ ca śambhor bhuvana-mahitasyāsya||

⟨3⟩ bhagavate deva-devāyāsmai svayam pratiṣṭhāpitāyānuparameśvara-saṁjñitāyābhyaṅga-snapanārccana-gandha-dhūpa-bali-nivedanādi-pravarttanārtthaṁ khaṇḍa-phuṭṭa-pratisaṁ-

⟨4⟩ skārārtthañ ca pati-deva-puṇyābhīri-(bhagi?)nyāpattaye tri-diva-sthāya puṇyāpyāyanārttham āyuṣmatāñ cāpatyānām bhaumaguptādīnām bhogārogyāyur-ānantyāvāptaye|

⟨5⟩ ṭimpā-grāme [***] puṣkaropeta-nadī-kṣettra-khaṇḍa-dvayaṁ dattam iti| saṁvaT 400 60 2 jyeṣṭha-māse tithau dvitīyāyām

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01