Tāḷagunda Inscription of Śāntivarman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM(||) namaś śivāya|| jayati viśva-deva-saṁghāta-nicitaika-mūrttis sanātanaḥ sthā¿n?ur indu-raśmi-vicchurita-dyutimaj-jaṭābhāra-maṇḍanaḥ|| tam anu bhū-surā dvija-pravarās sāmarg-yajur-vveda-vādinaḥ yat-prasādas trāyate nityaṁ bhuvana-trayaṁ pāpmano bhayāT|| anupadaṁ surendra-tulya-(va)puẖ kākusthavarmmā viśāla-dhīḥ bhūpatiẖ kadamba-senānī br̥had-anvaya-(vyoma-candramāḥ)||

⟨2⟩ Atha babhūva dvija-kulam prāṁśu vicarad-guṇendv-aṁśu-maṇḍalaM try-ārṣa-vartma-hāritī-putram r̥ṣi-mukhya-mānavya-gotra-jaM|| vividha-yajñāvabhr̥¿t?a-puṇyāmbu-niyatābhiṣekārdra-mūrddhajaM pravacanāvagāha-niṣnātaṁ vidhivat samiddhāgni-soma-paM|| praṇava-pūrvva-ṣaḍ-vidhāddhyeya⟦m⟧-nānardyamānāntarālayaM|| akr̥śa-cāturmmāsya-homeṣṭi-paśu-pārvvaṇa-śrāddha-pauṣṭikaM

⟨3⟩ Atithi-nitya-saṁśritāvasathaṁ savana-trayāvandhyanaityakaM gr̥ha-samīpa-deśa-saṁrūḍha-vikasat-kadambaika-pādapaM|| tad-upacāravat-tadāsya taros sānāmya-sādharmyam asya taT pravavr̥te satīrtthya-viprāṇāṁ prācuryyatas tad-viśeṣaṇaM evam āgate kadamba-kule śrīmān babhūva dvijottamaḥ nāmato mayūraśarmmeti śruta-śīla-śaucādy-alaṁkr̥taḥ

⟨4⟩ yaḥ prayāya pallavendra-purīṁ guruṇāṁ samaṁ vīraśarmmaṇā Adhijigāṁsuḫ pravacanaṁ {n}nikhilaṁ ghaṭikāṁ viveśāśu tarkkukaḥ tatra pallavāśva-saṁsthena kalahena tīvreṇa roṣitaḥ kali-yuge ’sminn aho bata kṣatrāt paripelavā vipratā yataḥ guru-kulāni samyag ārāddhya śāstram adhītyāpi yatnataḥ brahma-siddhir yyadi nr̥pādhīnā kim ataḥ paraṁ duẖkham ity ataḥ

⟨5⟩ kuśa-samid-dr̥ṣat-srug-ājya-caru-grahaṇādi-dakṣena pāṇinā Udvavarha dīpim acchastraṁ vijigīṣamāṇo vasundharāM|| yo ’ntapālān pallavendrāṇāṁ sahasā vinirjjitya saṁyuge Addhyuvāsaẖ durggamām aṭacīṁ śrīparvvata-dvāra-saṁśritāM|| ādade karān br̥had-vāṇa-pramukhād vahūn rāja-maṇḍalāT evam ebhiḫ pallavendrāṇāṁ bhru-kuṭī samutpatti-kāraṇaiḥ||

⟨6⟩ sva-pratijñā pāraṇotthāna-laghuhbiẖ kr̥tārthaiś ca ceṣṭitaiḥ bhūṣaṇair ivābabhau balavad-yātrā-samutthāpanena ca|| abhiyuyukṣayā gateṣu bhr̥śaṁ kāñcī-narendreṣv arātiṣu| viṣama-deśa-prayāṇa-saṁveśa-rajanīṣv avaskanda-bhūmiṣu|| prāpya senā-sāgaraṁ teṣāṁ prāhaN balī śyenavat tadā Apad-antān dhārayām āsa bhuja-khaḍga-māttra-(vyu)pāśrayaḥ||

⟨7⟩ pallavendrā yasya śaktim imāṁ labdhvā pratāpānvayāv api nāsya hāniś śreyasīty uktā yam mitram evāśu vavrire|| saṁśritas tadā mahīpālān ārādhya yuddheṣu vikramaiḥ prāpa paṭṭa-bandha-saṁpūjāṁ kara-pallavaiḫ pallavair ddhr̥tāM|| bhaṅgurormmi-valgitair nr̥tyad-aparārṇavāmbhaẖ kr̥tāvadhiM preharāntām ananya-saṁcaraṇa-samaya-sthitāṁ bhūmim eva ca||

⟨8⟩ vibudha-saṅgha-mauli-saṁmr̥ṣṭa-caraṇāravindaṣ ṣaḍānanaḥ yam abhiṣiktavān anudhyāya senā-patiṁ mātr̥bhis saha|| tasya putraẖ kaṅgavarmmogra-samaroddhura-prāṁśu-ceṣṭitaḥ praṇata-sarvva-maṇḍalotk¿ri?ṣṭa-sita-cāmaroddhūta-śekharaḥ ta(tsu)taẖ kadamba-bhūmi-vadhū-rucitaikanātho bhagīrathaḥ sagara-mukhya(s) svayaṁ kadamba-kula-pra(cchanna)-ja(nmā) janādhipaḥ||

⟨9⟩ Atha nr̥pa-mahitasya tasya putraḥ prathita-yaśā raghu-pārthivaḥ pr̥thu-śrīḥ pr̥thur iva pr̥thivīM prasahya yo ’rīN Akr̥ta-parākramatas sva-vaṁśa-bhojyāM|| pratibhaya-samareṣv arāti-śastro llikhita-mukho ’bhimukha-dviṣāṁ praharttā śruti-patha-nipuṇaẖ kaviḥ pradātā vividha-kalā-kuśalaḫ prajā-priyaś ca||

⟨10⟩ bhrātāsya cāru-vapur-abda-gabhīra-nādo mokṣa-tri-vargga-paṭur anvaya-vatsalaś ca bhāgīrathir nnara-patir mr̥ga-rāja-līlaḥ kākustha Ity avani-maṇḍala-ghuṣṭa-kīrttiḥ|| jyāyobhis saha vigraho ’rthiṣu dayā samyaK prajā-pālanaM dīnābhyuddharaṇaṁ pradhāna-vasubhir mukhya-dvijābhyarhaṇaM

⟨11⟩ yasyaitat-kula-bhūṣaṇasya nr̥-pateḥ prajñottaraṁ bhūṣaṇaM taM bhūpāẖ khalu menire sura-sukhaṁ kākustham atrāgataM|| dharmmākkrāntā Iva mr̥ga-gaṇā vr̥kṣa-rājiṁ praviśya chāyā-sevā mr̥ḍita-manaso nirvr̥tiṁ prāpnuvanti tadvaj jyāyo vihata-gatayo bāndhavās sānubandhāḥ prāpuś śarmmā vyathita-manaso yasya bhūmiṁ praviśya||

⟨12⟩ nānā-vidha-draviṇa-sārasam ucchrayeṣu matta-dvipendra-mada-vāsita-gopureṣu saṁgīta-valgu-ninadeṣu gr̥heṣu yasya lakṣmy-aṅganā dhr̥timatī suciraṁ ca reme|| guptādi-pārthiva kulāmbu-ruha-sthalāni snehādara-praṇaya-sambhrama-kesarāṇi śrīmanty aneka-nr̥pa-ṣaṭpada-sevitāni yo ’bodhayad duhitr̥-dīdhitibhir nr̥pārkkaḥ||

⟨13⟩ ya¿n? daiva-sampannam adīna-ceṣṭaṁ śakti-trayopetam athāsanasthaM śeṣair guṇaiḥ pañcabhir apy asāddhyās sāmanta-cūḍāmaṇayaḥ praṇemuḥ|| sayiha bhagavato bhavasyādi-devasya siddhy-ālaye siddha-g¿ā?ndharvva-rakṣo-gaṇais sevite vividha-niyamaho madīkṣāparair brāhmaṇai⟨ḥ⟩ snātakai⟨ḥ⟩ stūyamāne sadā mantra-vādaiś śubhaiḥ

⟨14⟩ sukr̥tibhir avanīśvarair ātma-niśśreyasaṁ prepsubhis sātakarṇyādibhiḥ śraddhayābhyarccite Idam uru-salilopayogāśrayaṁ bhūpati kārayām āsa kākusthavarmmā taḍākamma(haT) tasyaurasasya tanaya(sya) viśālakīrtteḥ (pa)ṭṭa-trayārppaṇa-virā(jita)cāru-mūrtteḥ śrī-śāntivarmma-nr̥pater vvara-śāsana-sthaḥ kubjas sva-kāvyam idam aśmatale lilekha|| namo bhagavate sthāna-kundūra-vāsine mahādevāya⟨.⟩ nandatu sarvva-samantāgato ’yam adhivāsaḥ⟨.⟩ svasti prajābhya Iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01