Mūḍigere Grant of Viṣṇuvarman, Year 9

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ siddhaṁ⟨.⟩ svasti jayaty aviratānanta-yugapa-jñāna-da(rśa)naḥ jinendraḥ paramaiśvaryya-nityāvyābādha-vāk||

⟨2⟩ vijaya-vaijayantyāḥ sāṣṭādaśaka-rājyāyāḥ praśāsituḥ kadambānāṁ śrī-kr̥ṣṇavarmma-dha(rma)-mahārāja-

⟨3⟩ dharmmasya mānavya-sagotrasya Aśvamedha-yājinaḥ jyeṣṭha-tanayaḥ kaikeya-rāja-bālikā-garbha-saṁbhūtaḥ

⟨Page 2r⟩

⟨4⟩ sva-bhujaujocitanaika-bhoga-bhāgī samara-sāgara-veg¿a?-vāryya-vīryyaḥ vāji-gaja-gandharva-śabda-

⟨5⟩ -nīti-dharmma-dhanur-vvedādhyātma-samaya-mīmāṁsayā Avidita-dina-kṣapā-kṣaṇaḥ deva-brāhmaṇa-

⟨6⟩ guru-sādhu-vidvat-pūjā-nirataḥ pallavendrābhiṣiktaḥ kadambāṇāṁ mahārājaḥ viṣṇu-vikrama-vi-

⟨Page 2v⟩

⟨7⟩ jñāna-sama-guṇaḥ śrī-viṣṇuvarmma-sārvvabhaumaḥ sva-rājya-navame saṁvatsare śrāvaṇa-paurṇṇamāsyāṁ tithau

⟨8⟩ sendraka-viṣaye āsandy-ālūre devātideva-paramārhatām āyatanasya pūjārtthaṁ sva-puṇya-ku-

⟨9⟩ lābhivr̥ddhy-artthaṁ Āsandī-taṭākāsyottara-pālyāḥ AdhastāT rājamānena ṣaṇ-ṇivarttana-mātraM

⟨Page 3r⟩

⟨10⟩ kṣetraṁ dattavān iti⟨.⟩ Uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya

⟨11⟩ yadā bhūmiḥ tasya tasya tadā phal¿e? sva-dattāṁ para-dattāṁ vā yo hareta vasundharā¿ṁ?

⟨12⟩ ṣaṣṭi-varṣa-sahasrāṇi narake pacyate tu saḥ Iti

⟨Page 3v⟩

⟨13⟩ vaija śrī-paṭṭa vijaya

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01