Nilambur Grant of Ravivarman

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ sva(sti śrī-vijaya-vaijayantyāṁ svāmi-mahāse)na-mātr̥-gaṇānudhyā(tā)-

⟨2⟩ bhiṣi(ktā)nām mānavya-sagotrāṇāṁ hāritī-putrāṇāṁ pratikr̥ta-svā-

⟨3⟩ dhyāya-carccā-pārāṇām aśvamedhāvabhr̥tha-snāna-pavitrī-kr̥tā-

⟨4⟩ (na)ghānām āśrita-janāṁbānāṁ kadaṁbānāṁ śrī-ravivarmma-dharmma-mahā-

⟨Page 2r⟩

⟨5⟩ (rā)ja{ḥ} ātmanaḥ pravarddhamāna-vijaya-saṁvatsare paṁcame

⟨6⟩ kārttika-paurṇṇamāsyāṁ mogalūr-vviṣaye kiṟupāsāṇi-nāma-

⟨7⟩ dheya-grāmasya pūrvva-dig-vibhāge muḻtagi-nāmadheya-pa-

⟨8⟩ (llī)m maḻkāvu-sahitāṁ kāśyapa-sagotrāya yajurvveda-(pā)-

⟨Page 2v⟩

⟨9⟩ (ragā)ya govindasvāmine sva-puṇyābhivr̥ddhaye sa-hi(raṇyaṁ)

⟨10⟩ (sa)-pānīya-pātaṁ sarvva-parihr̥ta-parihāraṁ saṁpra(datta)-

⟨11⟩ (vān)⟨.⟩ tad avadhāryya yaḥ kadaṁba-kulābhyantara-gato ⟨’⟩nyo vā (rāga)-

⟨12⟩ (dveṣa)-lobhādibhir abhibhūto hare(ta sa pañca-mahāpātaka)-

⟨Page 3r⟩

⟨13⟩ (saṁ)yu(kto) bhavati⟨.⟩ yo ⟨’⟩bhirakṣet sa tat-puṇya-phalabhāg bha(vati)⟨.⟩

⟨14⟩ Uktañ ca|| bahubhir vvasudhā bhuktā rājabhis sagarādibhi(ḥ)

⟨15⟩ (ya)sya yasya yadā bhūmiḥ tasya tasya tadā phalam

⟨16⟩ Iti⟨.⟩ (sva)sty astu go-brāhmaṇebhyaḥ prajā(bhyo maṅgalaṁ)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01