Unprovenanced Grant of Mr̥geśavarman, Year 2

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ siddham|| vijaya-vaijayantyām svāmi-mahāsena-mātr̥-gaṇā-

⟨2⟩ nuddhyātābhiṣiktasya mānavya-sagotrasya hāritī-

⟨3⟩ -putrasya pratikr̥ta-carccā-pārasya kadambānāM

⟨4⟩ dharmma-mahārājasya śrī-vijaya-śiva-mr̥geśavarmmaṇaḥ

⟨Page 2r⟩

⟨5⟩ vijaya-vaijayikaḥ saṁv{v}atsaraḥ dvitīyaḥ hemanta-pakṣaḥ

⟨6⟩ caturtthaḥ tithir ddaśamī Anayānupūrvyā brāhmaṇābhyāM

⟨7⟩ bhārggava-sagotrābhyām sv-ācāra-sampannābhyām rudrāryya-

⟨8⟩ nandyāryyābhyām antarmmalaya-rājye kogulipoguya-pallyoḥ

⟨Page 2v⟩

⟨9⟩ sīmni yāvad āpaḥ plava⟨ṁ⟩ti tāvat pukkollī-kṣetram velpallī-

⟨10⟩ pottarayoḥ sīmni ca yāvad āpaḥ plava⟨ṁ⟩ti tāvad evaṁ

⟨11⟩ pukkollī-kṣetram aneka-janmāntaropārjjita-śubha-saṁskāra(ḥ)

⟨12⟩ su-viśuddha-pitr̥-mātr̥-vaṁśaḥ naika-vidha-pradāna-nityaḥ parama-brahmaṇya(ḥ)

⟨Page 3r⟩

⟨13⟩ dharmma-mahārājaḥ śri-mr̥geśavarmmā dattavān ātma-śreyo⟨’⟩bhyudaya-

⟨14⟩ nimittam sarvva-parihāreṇa brahmadeya-samayena⟨.⟩

⟨15⟩ yo ⟨’⟩bhirakṣati sa tat-puṇya-phala-bhāg bhavati⟨.⟩ yo harati sa

⟨16⟩ mahāpātaka-yukto bhavati|| Uktañ ca bahubhir vvasudhā bhuktā

⟨17⟩ rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā pha(laM)

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01