Tagare Grant of Bhogivarman

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti||

⟨2⟩ jayaty ambuja-gehāya patir vviṣṇus sanāta¿t?a⟨ḥ⟩ varāha-rūpeṇa dharā-moda-

⟨3⟩ -dhār¿ā?-yuga-kṣaye tad-anu svāmi-mahāsena-mātr̥-gaṇānudhyā⟨tā⟩bhiṣiktānāM

⟨4⟩ Aśvamedhāvabhr̥¿t?a-s¿t?āna-pavitrī-kr̥tānvayānāṁ hār¿a?tī-putrāṇāṁ pratikr̥ta-

⟨5⟩ svadhyāya-carccā-¿b?ā¿rā?ṇā⟨ṁ⟩ mānavya-sagotrāṇāṁ sarvva-prajāmbānāM kadambānāṁ saka-

⟨Page 2r⟩

⟨6⟩ la-mahīp¿o?-sevyānāṁ Anvayāmbara-bhāskarasya śrīmat-kr̥ṣṇavarmma-mahārājasya

⟨7⟩ putrasy¿a?javarmmaṇaḥ priya-tanayaḥ sva-bāhu-balārjjita{ḥ}-vipula-rājyaḥ praṇa-

⟨8⟩ ta-ripu-maṇḍalaḥ ripu-jayopalabdha{ḥ}-vividha-vistīrṇṇa-bhogaḥ śrīmad-bhogivarmma-mahārājaḥ

⟨9⟩ sva-putreṇa viṣṇuvarmmaṇā vijñāpitaḥ kāśyapa-gotrāya{ḥ} ṣaṭ-karmma-niratāya{ḥ} viśiṣṭāya{ḥ}

⟨Page 2v⟩

⟨10⟩ bhūtaśarmmaṇe tagare-viṣaye tagare-mahā-grāmasya catur-vv¿r̥?ṁśat-palyāṁ ekāM kiṟu-

⟨11⟩ kūḍalūr-nnāmadheyaM pallī Adbhiṟ prādāN ya Imā¿n? rakṣati so ⟨’⟩¿ś?vamedha-phalaM Āpnot¿iḥ?

⟨12⟩ ya Imāṁ harati sa pañca-mahāpātako bhavati⟨.⟩ Atra manu-gītaM

⟨13⟩ ¿v?ahubhir vvasudhā bhuktā rājabhis sagarādibhi⟨ḥ⟩ yasya yasya ¿t?adā bhūmi⟨s⟩ tasya tasya tadā phalaM

⟨Page 3r⟩

⟨14⟩ svaṁ dātuṁ su-maha¿t? chakyaṁ duḥkhaM Anyārttha-pālana¿ṁ? dānaṁ vā pālanaṁ veti dānā¿t? chreyo ⟨’⟩nupālana¿ṁ?

⟨15⟩ sva-dattāṁ para-dattāṁ vā yo hareta vasundharā⟨M⟩ ṣaṣṭhi varṣa-sahasrāṇi narake paripacyate

⟨16⟩ kiṟukūḍalūra mūvattā Eraḍu sarvva-parihāraṁ Oṁ tagareya perggeṟeyā modalge-

⟨17⟩ re mūvatā-eraḍuṁ sarva-parehāraṁ vaḍagaygerimane bhāṇaṁ bhūmi-dānaṁ koṭṭaṁ [***]

⟨18⟩ IdāN kādoṅge

⟨19⟩ kivvativūraḷ viṇṇargge koṭṭo periyaḍigaḷ kiṟukūḍalūraṁ keṟeya keḻagu

⟨20⟩ sama-bhāga śakṣimaṇiya bhaḷḷā viyama Amūla

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01