Bannahaḷḷi Grant of Kr̥ṣṇavarman II, Year 7

Version: (914ca07), last modified (914ca07).

Edition

<mangala>

⟨Page 1v⟩

⟨1⟩ svasti|| jayaty udrikta-daityendra-bala-vīryya-vimarddanaḥ

⟨2⟩ jagat-pravr̥tti-saṁhāra-sr̥ṣṭi-māyādharo hariḥ

⟨3⟩ svāmi mahāsena-mātr̥-gaṇānudhyātābhiṣiktānāṁ mānavya-

⟨4⟩ sagotrāṇāṁ hāritī-putrāṇāṁ pratikr̥ta-svādhyāya-carccā-pārāṇāṁ

⟨Page 2r⟩

⟨5⟩ śrī-kadambānāṁ kr̥ṣṇavarmma-dharmma-mahārājasya Aśvamedha-yājinaḥ

⟨6⟩ Aneka-samara-saṁkaṭopalabdha-vijaya-kīrtteḥ vidyā-vinītasya

⟨7⟩ kaikeya-sutāyām utpannena śrī-viṣṇuvarmma-dharmma-mahārājena

⟨8⟩ g¿a?ndharvva-hasti-śikṣā-dhanur-vvedeṣu vatsarājendrārjuna-samena

⟨Page 2v⟩

⟨9⟩ śabdārttha-nyāya-viduṣotpādita¿sya? putra⟨ḥ⟩ śrī-siṁhavarmmā kadaṁbāṇāṁ

⟨10⟩ mahārāj¿ā? vikrānto ⟨’⟩neka-vidyā-viśāradas tasya sūnunā śrī-kr̥ṣṇavarmma-

⟨11⟩ mahārājena sva-vīryya-bala-parākramopārjjita-rājya-śriyā

⟨12⟩ parama-brahmaṇyena samyak-prajā-pāla⟨na⟩-dakṣeṇa kṣīṇa-lobhena

⟨13⟩ varddhamāna-vijaya-rājya-saṁvatsare saptame kārttika-māse

⟨Page 3r⟩

⟨14⟩ Āpūryyamāṇa-pakṣe pañcamyāṁ jyeṣṭhā-nakṣatre kauśika-sagotrāya

⟨15⟩ veda-pāragāya ṣaṭ-karmma-niratāya Āhitāgnaye viṣṇuśarmma-nāma-

⟨16⟩ dheyāya Ātma-niśreyasārtthaṁ vaḷḷāvi-viṣaye koḷa-nallūra-

⟨17⟩ nāma-grāmo dattaḥ sa-pānīya-pāta¿ḥ? sarvva-parihāraḥ⟨.⟩ tuṭhiyalla-gotra-

⟨18⟩ pravareṇa samayācāra-sa(ṁ)pannena sva-karmmānuṣṭhāna-tatpareṇa

⟨Page 3v⟩

⟨19⟩ rāja-pūjitena go-sahasra-pradātrā haridatta-śreṣṭhinā Upadeṣaḥ

⟨20⟩ kr̥taḥ⟨.⟩ Atra manu-gītā ślokā bhavanti|| bahubhir vvasudhā bhuktā

⟨21⟩ rājabhis sagarādibhiḥ yasya yasya yadā bhūmi⟨s⟩ tasya tasya

⟨22⟩ tadā phala¿ṁ?|| svaṁ dātuṁ sumahac chakyaṁ duẖkham anyārttha-pālanaM

⟨23⟩ dānam vā pālanaṁ veti dānāc chreyo ⟨’⟩nupālanaM

⟨Page 4r⟩

⟨24⟩ sva-dattāṁ para-dattāṁ vā yo hareta vasundharā¿ṁ? ṣaṣṭi-varṣa-sahasrāṇi

⟨25⟩ ghore tamasi pacyate adbhir ddattaṁ tribhir bhuktaṁ sadbhiś ca paripālita¿ṁ?

⟨26⟩ etāni na nivarttante pūrvva-rāja-kr̥tāni ca yo ⟨’⟩sya lobhān mohād vā-

⟨27⟩ bhihartt¿a? sa pañca-mahā-pāta⟨⟨ka⟩⟩-saṁyukto bhavati⟨.⟩ svasty astu go-brāhmaṇebhyaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01