Devarahaḷḷi Grant of Māndhātr̥rāja, Year 5

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ jitaṁ bhagavatā⟨.⟩ vijayocchriṅgyām svāmi-mahāsena-mātr̥-gaṇā-

⟨2⟩ nudhyātābhiṣiktānāṁ mānavya-sagotrāṇāṁ hāritī-putrāṇāṁ

⟨3⟩ pratik¿a?ta-svādhyāya-carccā-pārāṇāṁ Āśrita-janāmbānāṁ kadambā-

⟨4⟩ nāṁ Aśvamedhāvabhr̥¿t?a-snāna-pavitrī-kr̥tānvayānāṁ śrī-kumāravarmma-

⟨5⟩ mahārājasya putraḥ tri-vargga-saṁpannaḥ mitra-kumudānanda-

⟨Page 2r⟩

⟨6⟩ kara-candramāḥ sva-bhuja-parākrama-parikraya-kr̥ta-

⟨7⟩ sa¿kh?ala-rājya-rāja-śrī-juṣṭa-nilaya-pr̥thu-puru-vakṣāḥ pra-

⟨8⟩ bhinna-kaṭa-taṭa-vigaḷita-mada-gandha-dvirada¿ṇ?a-kṣuṇṇāri-vigra-

⟨9⟩ h¿a? naika-samarājiropātta-yaśo-⟨c⟩chrita-patākaḥ śrīmān mā-

⟨10⟩ ndhātr̥-rājaḥ rājyena varddhana-kare pañcame varṣe kaggi-grāme

⟨Page 2v⟩

⟨11⟩ gr̥ha-vastunā sārddhaṁ ṣaṇ-¿n?ivarttanīṁ pālagaḻanī grāmasyāñcāñ catu-

⟨12⟩ ṣpat-kṣetrañ ca dattavān vidhinā Ātreya-sagotrāya

⟨13⟩ kārttika-śukla-pakṣa-dvāda¿s?yāṁ vidita-kulodgamanāya veda-

⟨14⟩ pāragāya Askhalita-vr̥ttaye parama-nistāra¿g?āya tryambaka-

⟨15⟩ svāmine⟨.⟩ yaḫ pātā pālayitā vā sa puṇya-phalam avāpnoti⟨.⟩

⟨Page 3r⟩

⟨16⟩ yo (’)pi harttā hārayitā vā sa pañca-mahāpātaka-saṁyukto

⟨17⟩ bhavati⟨.⟩ mānave ca prokta¿ṁ? sva-dattāṁ para-dattāṁ vā yo hareta

⟨18⟩ vasundharā¿ṁ? ṣaṣṭiṁ var{i}ṣa-sahasrāṇi viṣṭhāyāṁ jāyate k¿i?mi⟨ḥ⟩ bahu-

⟨19⟩ bhir vvasudhā bhuktā rājabhi⟨ḥ⟩ sagarādibhi⟨ḥ⟩ yasya yasya yadā bhūmi⟨ḥ⟩

⟨20⟩ tasya tasya tadā phalam iti⟨.⟩ vr̥ddhir astu

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01