Dāvaṇagere Grant of Ravivarman, Year 34

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

siddham (sū)ryāṁśu-dyuti-pariṣikta-paṅkajānāṁ śobhāṁ yad vahati sadāsya pāda-padmam(|)

⟨2⟩ devānām makuṭa-maṇi-prabhābhiṣiktaṁ sarvvajñas sa jayat¿ī? sarvva-loka-nāthaḥ||

⟨3⟩ kīrtyā dig-antara-vyāpī raghur āsī¿t? narādhipaḥ kāku⟨t⟩stha-tulyaẖ kāku⟨t⟩stho yavīyāṁs tasya bhūpatiḥ||

⟨4⟩ tasyābhūt tanayaś śrīmāñ śāntivarmma-mahīpatiḥ mr̥geśas tasya tanayo mr̥geśvara-parākramaḥ||

⟨5⟩ kadambāmala-vaṁśādre(r) (mmau)li(tām ā)gato raviḥ Udayādri-makuṭāṭo pa-dīptāṁśur ivāṁśumān||

⟨6⟩ nr̥pa-cchalena kiṁ viṣṇur ddaitya-jiṣṇur ayaṁ svayam hiraṇmaya-calan-mālāṁ tyaktvā cakraṁ vibhāvita(m)||

⟨7⟩ sāmrājye varttamāno ⟨’⟩pi na mādyati paraṁtapaḥ śrīr eṣā madayaty anyān ati-pīteva vāruṇī||

⟨Page 2r⟩

⟨8⟩ na(rma)dāṁta-(ma)hī prītyā yam āśrityābhinandati kaustubhābhāruṇa-cchāyaṁ vakṣo lakṣmīr harer iva||

⟨9⟩ ravāv adhijayantīyaṁ surendra-nagarīṁ śriyā vaijayantī calac-citra-vaijayaṁtī virājate||

⟨10⟩ raver bhujāṅgadā(śliṣṭa)-candana-prīta-mā(na)sā tathā śrīr nnāmavat prītā murārer api vakṣasi||

⟨11⟩ viśvā-vasumatī nāthan nāthate naya-kovidam dyaur ivendraṁ jvalad-vajra-dīpti-korakitāṁgadaM||

⟨12⟩ yasya mūrdhni svayaṁ lakṣmīr hema-kumbhodara-cyutaiḥ rājyābhiṣekam akarod ambhoja-śabalair jalaiḥ||

⟨13⟩ raghuṇālambitām ī¿ḷ?īṁ kuṇḍo-girir adhārayat raver ājñāṁ vahaty adya mālām iva mahīdharaḥ

⟨14⟩ dharmmārtthaṁ hari(da)ttena so ⟨’⟩yaṁ vijñāpito nr̥paḥ smita-jyotsnābhiṣiktena vacasā pratyabhāṣata||

⟨Page 2v⟩

⟨15⟩ (catu)s-tri(ṁ)śattamī śrīmad-rājya-vr̥ddhi-samā samā madhur mmāsas tithiḥ puṇyā (ś)ukla-pakṣaś ca rohiṇī||

⟨16⟩ ya(dā) tadā mahā-bāhur āsaṁdyām aparājitaḥ siddhāyatana-pūjārtthaṁ saṁghasya parivr̥ddhaye||

⟨17⟩ (seto)r upalakasyāpi kora(ve)gāśritāṁ mahīṁ adhikān nivarttanānyena dattavāṁs tām arindamaḥ||

⟨18⟩ Āsandī-dakṣiṇe ⟨’⟩syātha setoḥ kedāram āśritam rājamānena mānena kṣetram eka-nivarttanam||

⟨19⟩ sama(ye) setu-ba(ṁ)dhasya kṣetram eka-nivarttanam tac cāpi rājamānena vedirkode tri-nivarttanam||

⟨20⟩ Uñchādi-pariharttavy¿e?-samādhi-sahitaṁ hi taṁ dattavāñ śrī-mahārājas sarvva-sāmaṁta-saṁnidhau||

⟨21⟩ jñātvā ca puṇyam abhipālayitur vviśālaṁ tad-bhaṁga-kāraṇa-mitasya ca doṣavattām

⟨Page 3r⟩

⟨22⟩ (varṇṇā)śra(mā)skhalita-sa(ṁ){y}yamanaika-cittāḥ saṁrakṣaṇe ⟨’⟩sya jagatīpatayaḥ pramāṇaṁ||

⟨23⟩ bahubhir vvasudhā bhuktā rāja(bhi)s sagarādibhiḥ yasya yasya yadā bhūmis tasya ta(sya) tadā phalaM

⟨24⟩ Adbhir ddattaṁ tribhi(r bhu)ktaṁ sadbhiś ca paripālita(M) etāni na nivarttante pūrvva-rā(ja-kr̥)tāni ca||

⟨25⟩ sva-dattāṁ para-dattāṁ vā yo hareta va(suṁ)dharā(M) ṣaṣṭiṁ varṣa-sahasrāṇi narake pacyate tu saḥ||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01