Devagiri Grant of Devavarman

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala> śrī-vijaya-triparvvate svāmi-mahāsena-mātr̥-gaṇ¿a?nudhyātābhiṣiktasya mānavya-sagotrasya

⟨2⟩ pratikr̥ta-svādhyāya-carc¿y?ā-pāragasya Ādi-kāla-rājarṣi-biṁbānāṁ Āśrita-janāmbānāṁ

⟨3⟩ kadambānāṁ dharmma-mahārājasya Aśvamedha-yājinaḥ samarārjita-vipulaiśvaryyasya

⟨4⟩ sāmanta-rāja-viśeṣa-ratnas¿u? nāgajān ākramya dāyānubhūtasya śarad-amala-

⟨Page 2r⟩

⟨5⟩ -nabhasy udita-śaśi-sadr̥śaikātapa-trasya dharmma-mahārājasya śrī-kr̥ṣṇavarmmaṇaḥ priya-

⟨6⟩ tanayo de⟨va⟩varmma-yuva-rājaḥ sva-puṇya-phalābhikāṁkṣayā triloka-bhūta-hita-deśinaḥ

⟨7⟩ dharmma-pravartanasya Arhataḥ bhagavataḥ caityālayasya bhagna-saṁskārārccana-mahimārtthaṁ

⟨8⟩ yāpanīya-⟨sa⟩ṅghebhyaḥ siddha-kedāre rājamānena dvādāśa nivarttanāni kṣetraṁ dattavāN⟨.⟩ yo ⟨’⟩sya

⟨Page 2v⟩

⟨9⟩ Apaharttā sa pañca-mahāpātaka-sa⟨ṁ⟩yukt¿ā?{||} bhavati⟨.⟩ yo ⟨’⟩syābhirakṣitā sa puṇya-phalam aśnute⟨.⟩

⟨10⟩ Uktaṁ ca{ṁ} ¿p?ahubhir-v¿y?asudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya

⟨11⟩ ta¿dh?ā phala⟨M⟩|| ¿ā?dbhir ddattaṁ tribhir bh¿a?ktaṁ sadbhiś ca paripālita¿ṁ? etāni na nivarttante pūrvva-rāja-kr̥tāni ca

⟨12⟩ svaṁ dātuṁ sumahac chakyaṁ duẖkha⟨m a⟩nyārttha-pālana¿ṁ? dānaṁ vā pālanaṁ veti dānāc chreyo ⟨’⟩nupālana(M)

⟨Page 3r⟩

⟨13⟩ sva-dattāṁ para-dattāṁ vā yo hareta vasundharā¿ṁ? ṣaṣṭiṁ varṣa-sahasrāṇi narake pacyate tu saḥ||

⟨14⟩ śrī-kr̥ṣṇa-nr̥pa-putreṇa kadamba-kula-ketunā raṇa-priyeṇa devena dattā bhūmis triparvvate||

⟨15⟩ dayāmr̥ta-sukhā-svāda-pūta-puṇya-guṇ¿a?psunā devavarmmaikavīreṇa datt¿a? jaināya bhūr iya¿ṁ?||

⟨16⟩ jayaty arhaṁs trilokeśaḥ sa⟨r⟩vva-bhūta-hitaṁ-karaḥ rāgādy-ari-haro ⟨’⟩nanto ⟨’⟩nanta-jñāna-dr̥g īśvaraḥ||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01