Sirsi Grant of Kr̥ṣṇavarman , Year 19

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ vijaya-vaijayantyā⟨ṁ⟩ svāmi-mahāsena-mātr̥-ga-

⟨2⟩ ṇānudhyātāśvamedhābhiṣiktānāṁ mānavy¿ā?-sagotrāṇā⟨ṁ⟩

⟨3⟩ hāriti-putrāṇāṇā⟨ṁ⟩ pratikr̥ta-svāddhyāya-carccā-pārāṇāṇā⟨ṁ⟩

⟨4⟩ Āśrita-janāmbānā⟨ṁ⟩ kadambānā⟨ṁ⟩ śrī-kr̥ṣṇavarmma-dharmma-mahā-

⟨Page 2r⟩

⟨5⟩ rāja⟨ḥ⟩ Aneka-janmā(nta)ropā(rji)ta-vipula-puṇya-skandha⟨ḥ⟩ bahu-sama(ra)-

⟨6⟩ vijaya-samadhigata-yaśo-rāj⟨y⟩a-śrī⟨ḥ⟩ ātmanaḥ prav¿i?rddhamāna-vija-

⟨7⟩ ya-saṁva⟨⟨T⟩⟩sare ek¿ū?naviṁśe kārttika-paurṇamāsyā⟨ṁ⟩ vārā-

⟨8⟩ hi-sagotrāya r̥gveda-p¿a?ragāya yama-niyama-

⟨Page 2v⟩

⟨9⟩ pārāya somasvāmine somayājine karvvannāṅga-viṣaye

⟨10⟩ girigaḍa-grāme kamakapalliṁ sarvva-parihāraṁ sama [**]

⟨11⟩ sa-hiraṇyaṁ sva-mātr̥-pitr̥-puṇyārtthaṁ Udaka-pūrvvaṁ dattavā⟨⟨N⟩⟩⟨.⟩

⟨12⟩ yo ⟨’⟩syābhirakṣitā sa puṇya-phala-bhāg bhavati yaś cāpa-

⟨Page 3r⟩

⟨13⟩ harttā sa pañca-mahā-pātaka-saṁyukto bhavati⟨.⟩ Uktañ ca ¿v?ahubhi⟨ḥ⟩

⟨14⟩ vasudhā bhuktā rājabhi⟨ḥ⟩ sagarādibhi⟨ḥ⟩ yasya yasya yadā bhū-

⟨15⟩ mi⟨ḥ⟩ tasya tasya tadā phala⟨M⟩ sva-dāttā⟨ṁ⟩ para-dattā⟨ṁ⟩ vā yo hareta

⟨16⟩ vasundharā⟨m⟩ ṣaṣṭi-varṣa-sahasrāṇi viṣṭhāyā⟨ṁ⟩ jāyate k¿ri?miḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01