Saṅgoḷḷi Grant of Harivarman , Year 8

Version: (914ca07), last modified (914ca07).

Edition

siddhaM

⟨Page 1v⟩

⟨1⟩ jayati dhruva-bālendu-jaṭā-makuṭa-maṇḍanaḥ anādy-anidhanaś śaṁbhur vvi(ś)veṣā(ñ) jaga(tā)m (patiḥ)

⟨2⟩ vijaya-vaijayantyāṁ svāmi-mahāsena-mātr̥-gaṇānuddhyānābhiṣiktānā(ṁ)

⟨3⟩ mānavya-sagotrāṇāṁ hāritī-putrāṇāṁ pratikr̥ta-svādhyāya-carccā-

⟨4⟩ pārāṇāṁ śrī-nitambānāṁ kadambānāṁ Aneka-janmānta(ro)--

⟨5⟩ pacita-vi(pu)la-p(u)ṇya-skandha-yaśasā(ṁ) sākṣā(d iva) dharmma-

⟨Page 2r⟩

⟨6⟩ rājaḥ sakala-di(gan)taroditāmala-kīrttiḫ prajā-rakṣaṇa-dīkṣitaś śruta-vinaya-

⟨7⟩ pavitrita-śarīro dvijāti-śuśrūṣā-paraḫ parama-māheśvaraś śrī-harivarmmā

⟨8⟩ pravarddhamāna-rājyāṣṭama-saṁvatsare āśvayuj-āmāvāsyāyāṁ viṣupe

⟨9⟩ sva-kulābhivr̥ddhaye atharvva-veda-pāragebhyaḥ sva-dharmma-karmma-niratebhyaḥ

⟨10⟩ kaimbala-sagotrebhyaḥ śivaśarmma-prajāpatiśarmma-dhātr̥śarmma-nandiśarmma-dharmma-

⟨Page 2v⟩

⟨11⟩ (śarm)mabhyaḥ kālāśa-sagotrebhyaḥ vaiku¿nth?aśarmma-vasuśarmma-nāgaśarmma-⟨ma⟩ṇḍanaśarmmabhyaḥ

⟨12⟩ garga-sagotrebhyaḥ viṣṇuśarmma-prajāpatiśarmma-pitr̥śarmmabhyaḥ k¿o?tsa-sagotrebh(ya)

⟨13⟩ kumāraśarmma-tvaṣṭr̥śarmma-skandaśarmma-varuṇaśarmmabhyaḥ śrāviṣ(ṭha)-sagotrebhyaḥ yaśaś-śarmm(ā)-

⟨14⟩ ¿yya?-śarmma-paśupatiśarmma-mitraśarmmabhyaḥ caUliya-sagottrāya vanaśarmma(ṇe)

⟨15⟩ valandata-sagotrāya prajāpatiśarmmaṇe kāśyapa-gotrāya kumāraśarmma(ṇe)

⟨16⟩ sāṣṭādaśa-pravibhāgaṁ sa-dakṣiṇaṁ sa-pānīya¿n? tedāva-grāma¿n? dattavān⟨.⟩

⟨Page 3r⟩

⟨17⟩ yo ⟨’⟩syāpa(hart)t(ā) sa pañca-mahāpātaka-saṁyukto bhavati⟨.⟩ rakṣi(tā ca p)uṇya-phala-

⟨18⟩ bhāg bhavati⟨.⟩ Uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya ya(sya)

⟨19⟩ yadā bhumis tasya tasya tadā phalaṁ sva-dattāṁ para-dattāṁ vā yo hareta (vasu)-

⟨20⟩ ndharāṁ ṣaṣṭi-varṣa-sahasrāṇi narake pacyate tu saḥ siddhir astu⟨.⟩

⟨21⟩ (namo) ha(r)i-ha(ra-hi)raṇyaga⟨r⟩bhebhyaḥ⟨.⟩ svasti praj¿a?bhyaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01