Mallār Grant of Jayarāja, Year 5

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

svasti⟨.⟩

⟨1⟩ śarabhapurā{t}d vikkramopanata-sāmaṁt{t}a-cūḍā-maṇi-prabhā-prasekāmbu-

⟨2⟩ bhir dh(au)ta-pāda-yugalo ripu-vilāsinī-sīma¿t?toddharaṇa-hetur vvasu-vasudhā-

⟨3⟩ -go-pradaḫ parama-bhāgavato mātā-pit¿ri?-pādānuddhyātaḥ śrī-mahā-jayarājaḥ

⟨4⟩ A(ṁ)t{t}aranālakīya-kada{ṁ}mbapadrullake prativāsi-k(u)ṭumbinas samā-

⟨5⟩ jñāpayati| viditam astu vo yathāsmābhir ayaṁ grāmas tridaśa-pati-

⟨6⟩ sadana-sukha-pratiṣṭhā-karo yāvad ravi-śaśi-tār(ā)-kiraṇa-pratihata-

⟨Page 2r⟩

⟨7⟩ ghorā¿d?dha-kāra⟨ṁ⟩ jagad avatiṣṭhate tāvad upabho¿jya? sa-nidhis sopanidh⟦ī⟧⟨⟨i⟩⟩-

⟨8⟩ r acāṭa-bhaṭa-prāv¿ai?śya⟨ḥ⟩ sarvva-kara-visarjjitaẖ k(au)tsa-sagotra-brāhmaṇa-kapa-

⟨9⟩ rd(d)isvāminas somoparāge mātā-pitror ātmanaś ca puṇyābhiv¿ra?ddha-

⟨10⟩ ye Udaka-pūrvva(ṁ) tām{b}ra-śāsanenāti(s)r̥ṣṭa⟨ḥ⟩(|) {s}te yūyam evam upala-

⟨11⟩ bhyā(s)yājñā-śravaṇa-vidheyā bhūtvā yathocita-bhoga-bhāgam upanayaṁt{t}aḥ sukhaṁ

⟨12⟩ prativa⟨t⟩syatha| bhaviṣyataś ca bhūmipān anudarśayati| dānā(d vi)śiṣṭa-

⟨Page 2v⟩

⟨13⟩ m anupālanajaṁ purāṇā{t} dharmmeṣu niścita-dhiyaḫ pravada{ṁ}nti dharmma¿ṁ?

⟨14⟩ tasmā⟨d⟩ dvijāya suviśuddha-kula-śrutāya dattāṁ bhuvaṁ bhavatu vo mati-

⟨15⟩ r eva goptu¿ṁ?M (matir eva goptuṁ)_ bhavad¿v?ir apy eṣā dattir anupāla-

⟨16⟩ yitavyā| vyāsa-gītāṁś cātra ślokān udāharaṁ{t}ti| agner apatyaṁ

⟨17⟩ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūryya-sutāś ca gāvaḥ dattās traya-

⟨18⟩ s tena bhavaṁ{t}ti lokā yaẖ kāñcanaṁ gā{ṁ}ñ ca mahīñ ca dadyā(t)

⟨Page 3r⟩

⟨19⟩ ṣa{ṁ}ṣṭi-varṣa-sahasrāṇi svargge modati bhūmidaḥ Acchettā cānumaṁ-

⟨20⟩ t{t}ā ca tā{ṁ}ny eva narake vaset bahubhir vvasudhā dattā rāja{ḥbh}bhis sa-

⟨21⟩ garādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā

⟨22⟩ phala{ṁ}m iti⟨.⟩ sva-mukhājñayā| U¿kt?īrṇṇaṁ Acalasiṅghena⟨.⟩

⟨23⟩ pravarddhamāna-vijaya-saṁv{v}atsara pa{ṁ}ñca 5 kārttika-diso 5

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01