Dhamatari Charter of Sudevarāja

Editors: Csaba Kiss, Dániel Balogh.

Identifier: DHARMA_INSSiddham01015.

Hand description:

Language: Sanskrit.

Repository: Siddham (siddham).

Version: (ddbe066), last modified (13a5ebf).

Edition

Seal

I. Anuṣṭubh
⟨1⟩

kramādhigata-rājyasya

a

{d}vikramotkhāta-vidviṣa⟨ḥ⟩

b
⟨2⟩

śrīma(t-sudeva)rājasya

c

sthiraṁ jagati śāsana¿ṁ?⟨M⟩

d

Plates

⟨Page 1v⟩ ⟨1⟩ <mangala> svasti⟨.⟩ śrīpurād vikramopanata-sāmanta-makuṭa-cūḍāmaṇi-pra⟨2⟩bhā-prasek¿a?⟨ā⟩mb¿a?⟨u⟩dhauta-pāda-yugalo ripu-vilāsinī-sīma⟨n⟩to⟨d⟩dhara⟨3⟩ṇa-hetur vvasu-vasudhā-go-prada⟨ḥ⟩ parama-bhāgavato mātā-pitr̥-pādā ⟨4⟩ nuddhyātaḥ śrī-mahā-durgarāja{ḥ}-putra-śr¿i?⟨ī⟩-m¿ā?⟨a⟩hā-sudevarāja⟨ḥ⟩ ⟨5⟩ ḍakarī-bhog¿i?⟨ī⟩ya-khalapadrake prativāsinas samājñāpa⟨6⟩yati

viditam astu vo yathāsmābhir ayaṁ grāma⟨s⟩ tr¿a?⟨i⟩da¿s?⟨ś⟩a-pati- ⟨7⟩ sadana-sukha-pratiṣ¿ṭ?⟨ṭh⟩ā-karo yāvad ravi-śaśi-tārā-kiraṇa- ⟨Page 2r⟩ ⟨8⟩ pratihata-ghorāndhakāraṁ jagad avatiṣ¿ṭ?⟨ṭh⟩ate tāvad upabhogyaḥ ⟨9⟩ sanidhi⟨s⟩ sopanidhir a-cāṭa-bhaṭa-prāveśya⟨s⟩ sarvva-kara-visarjji⟨10⟩t¿a?⟨o⟩ mātā-pitror ātmanaś ca puṇyābhivr̥ddhaye kā¿s?⟨ś⟩yapa-gotra⟨11⟩-vājasaneyi-mādhava-caturvveda-svāmine tām{b}ra-śāsane⟨12⟩nātis¿ri?⟨r̥⟩¿ṭh?⟨ṭ⟩aḥ

te y¿u?⟨ū⟩yam evam upalabhya Ājñā-śravaṇa-vidhey¿a?⟨ā⟩ ⟨13⟩ bhūtvā yathoc¿a?⟨i⟩taṁ bhoga-bhāgam upanaya{ṁ}nta⟨ḥ⟩ sukhaṁ prativats⟨y⟩atha⟨.⟩ ⟨14⟩ bhavi¿ś?⟨ṣ⟩yataś ca bhūmi-pālān anudarśayati

I. Vasantatilakā

dānād viśiṣṭam anupā⟨Page 2v⟩⟨15⟩lana-ja⟨ṁ⟩ pur¿a?⟨ā⟩ṇā

a

dharmme¿s?⟨ṣ⟩u niścita-dhiya⟨ḥ⟩ pravadanti dharmma¿ṁ?⟨M⟩

b

tasmā⟨d⟩ dvijā⟨16⟩ya su-vi¿s?⟨ś⟩u⟨d⟩dha-kula-śrutāya

c

dat⟨t⟩ā⟨ṁ⟩ bhuva⟨ṁ⟩ bhavatu vo matir eva go⟨17⟩ ¿s?⟨p⟩tu⟨M⟩

d

tad bhavadbhir apy e¿ś?⟨ṣ⟩ā dattir anupālayitavyā{ḥ}⟨.⟩ vyāsa-gīt¿a?⟨ā⟩⟨ṁ⟩⟨18⟩ś cātra ślo⟨kā⟩n udāharanti

II. Indravajrā

agner apatyaṁ prathamaṁ su⟨19⟩varṇṇa⟨ṁ⟩

a

bhū⟨r⟩ vvaiṣṇavī sūryya-sutāś ca gāv¿ā?⟨aḥ⟩

b

dattās trayas tena⟨20⟩bhavanti lok¿a?⟨ā⟩

c

yaẖ kāñcana⟨ṁ⟩ gāñ ca mahīñ ca dadyāt||

d
⟨Page 3r⟩
III. Anuṣṭubh
⟨21⟩

(ṣa)ṣṭi{ṁ}-varṣa- sahasr¿a?⟨ā⟩ṇi

a

svargge modati bhūmi-daḥ

b

Acche⟨22⟩ttā{c} cānumantā{c} ca

c

t(ā)ny eva narake vaseT||

d
IV. Anuṣṭubh

bahubhir vvasu⟨23⟩dhā dattā

a

rājabhis sagarādibhiḥ

b

yasya yasya yadā bhūmis

c

ta⟨24⟩sya tasya tadā phala¿ṁ?⟨M⟩

d
V. Anuṣṭubh

sva-dattāṁ para-dattā¿m?⟨ṁ⟩

a

yatnād rakṣa yu⟨25⟩dhiṣṭhira

b

mahī⟨ṁ⟩ mahimatāṁśreṣṭha

c

dānāc chreyo ⟨’⟩nup¿a?⟨ā⟩lanam

d

iti⟨.⟩⟨26⟩sarvv¿a?⟨ā⟩dhikārādhikr̥ta-śrī-mahā- s¿a?⟨ā⟩manta Indrabala-rāja⟨ḥ⟩⟨Page 3v⟩ ⟨27⟩ p⟨r⟩avarddhamāna-vijaya-rājyesa¿m?⟨ṁ⟩vatsa(ra)3 kārttika-dina 9 ⟨28⟩ śā¿ś?⟨s⟩ana{ṁ}m utkīrṇṇaṁ Ak¿k?⟨ṣ⟩aśālika-gola¿siṅghe?⟨siṁhe⟩na

Apparatus

Translation by Doe and Devadatta N.d.

Commentary

Bibliography