Arang Charter of Jayarāja

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ prasa{ṁ}nna-(tanayasyedaṁ) vikkramākkrā(ṁ)tta-vidviṣa(ḥ)

⟨2⟩ śrīmato jayarājasya śāsa(naṁ) ripu-śāsanaṁ-

Plates

⟨Page 1v⟩

svasti⟨.⟩ śarabha-purā{T}dvikkramopanata-sāma¿ṁ?{t}ta-cūḍā-maṇ(i)-prabhā-prasekā{ṁ}

⟨2⟩ mbu-dh¿o?ta-pāda-yugalo ripu-vilāsinī-sīma¿ṁ?{t}toddharaṇa-hetu

⟨3⟩ r vasu-vasudhā-go-prada{ḥ}ḫ parama-bhāgavato mātā-pitr̥-pā-

⟨4⟩ dānuddhyāta{ḥ}ś śrī-mahā-jayarājaḥ pūrvva-rāṣṭrīya-pamvāṁ-prati-

⟨5⟩ vāsi-kuṭu{ṁ}mbina{ḥ}s samājñāpayati| viditam astu vo yathā-

⟨Page 2r⟩

⟨6⟩ smābhir ayaṁ grāma{|}s tridaśapati-sadana-sukha-pratiṣṭhā-karo yāva-

⟨7⟩ d ravi-śaśi-tārā-kiraṇa-pratihata-ghorāndhakāraṁ jaga⟨d a⟩vatiṣṭhate-

⟨8⟩ tāvad upabhogyas sanidhis sopanidhir a-cāṭa-bhaṭa-prāveśyas sa-

⟨9⟩ rvva-kara-visarjjitaḥ vāj¿i?saneya-kauṇḍinya-sagotraḥ brahmadeva-

⟨10⟩ svāmine|mātā-pitror ātmanaś ca puṇy¿e?bhivr̥⟨d⟩dhaye||udaka-pūrva⟨ṁ⟩

⟨Page 2v⟩

⟨11⟩ tām{b}ra-śāsanenātis¿ra?ṣṭaḥ⟨.⟩ te yūyam evam upalabhyāsyājñā-śravaṇa-

⟨12⟩ v¿ī?dheyā bhūtvā yathocitaṁ bhoga-bhāgam ¿upanayaṁttā?sukhaṁ prativa⟨t⟩sya-

⟨13⟩ tha|| bhaviṣyataś ca bhūmipān anudarśayati|| dānād viśiṣṭam a-

⟨14⟩ nupālana-jaṁ purāṇ¿e?|| dharmmeṣu niścita-dhiyaḫ pravada{ṁ}nti dharmmaṁ||-

⟨15⟩ tasmā⟨d⟩ dvijāya su-viśuddha-kula-śrutāya|| dattā⟨ṁ⟩ bhuvaṁ bhavatu vo ma⟨ti⟩r e-

⟨Page 3r⟩

⟨16⟩ va gopt⟨u⟩ṁ|| tad bhavadbhir apy eṣā dattir anupālayitavyā|| vyāsa-gītāṁś cātra-

⟨17⟩ ślokān udāharaṁ{t}ti|| agner apatyaṁ prathamaṁ suvarṇṇa⟨ṁ⟩ bhūr vvaiṣṇavī sū-

⟨18⟩ ryya-sut¿a?ś ca gāvaḥ dattās trayas tena bhavaṁ{t}ti lokā{ḥ} yaẖ kāñcanaṁ gā⟨ṁ⟩-

⟨19⟩ ca mahī⟨ṁ⟩ ca dadyā⟨t⟩|| ṣaṣ¿ṭhiṁ?-varṣa-sahasrāṇi svargge vasati bhūmi-daḥ Acchettā

⟨19⟩ cānumaṁ{t}tā ca tāny eva narake vase⟨T⟩|| sva-dattā⟨ṁ⟩ para-dattā⟨ṁ⟩ vā ya-

⟨Page 3v⟩

⟨21⟩ tnād rakṣa yudhiṣṭhira|| mahī¿t? mahimatāṁ ¿cch?reṣṭha dānāc chreyo ⟨’⟩nupālanaṁ

⟨22⟩ bahubhir vvasudhā dattā rājabhis sagarādibhi⟨ḥ⟩| yasya ⟨yasya⟩ yadā bhūmis ta-

⟨23⟩ sya tasya tadā phala{ṁ}m iti⟨.⟩ svamukhājñayā U¿kt?īrṇṇaṁ ⟨śāsanaṁ⟩ Aca-

⟨24⟩ lasiṅghena pravarddhamāna-vijaya-saṁ{v}vatsara 5 mārgaśira 20 5

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01