Sārangarh Charter of Sudevarāja

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala> svasti⟨.⟩ śarabha-purād vikkramopanata-sāmanta-makuṭa-cūḍā-maṇi-prabhā-pra-

⟨2⟩ sekāmbu-dhauta-pāda-yugaloripu-vilāsinī-sīmantoddharaṇa-hetur vvasu-

⟨3⟩ vasudhā-go-pradaḫ parama-bhāgavato mātā-pit¿ri?-pādānuddhyātaś śrī-mahā-sude-

⟨4⟩ va-rājaḥ tuṇḍaraka-bhuktīya-cullaṇḍarake prativāsi-kuṭumbinas sa-

⟨5⟩ mājñāpayati viditam astu vo yathāyaṁ grāmaḥ tridaśapati-sadana-sukha-

⟨6⟩ pratiṣṭhā-karo yāvad ravi-śaśi-tārā-kiraṇa-pratihata-ghorāndhakāraṁ ja-

⟨Page 2r⟩

⟨7⟩ gad avatiṣṭhate tāvad upabhogyas sanidhis sopanidhir acāṭa-bhaṭa-prāveśya-

⟨8⟩ sarvva-kara-visarjjitaḥ rājya-mahādevī-r¿o?ja-kulaiḥ mātā-pitror ātmana{ṁ}ś ca pu-

⟨9⟩ ṇyābhivr̥ddhaye Udaka-pūrvvaṁ kauśika-sagotra-tri-sahasra-vidya-bhāskarasvāmi-

⟨10⟩ prabhākarasvāmi-barbbarisvāmi-botasvāmi-dattasvāmi-viṣṇusvāmi-

⟨11⟩ phalgusvāmi-svāmikīrttisvāmi-śaṅkarasvāminā⟨m⟩ tām{b}ra-śāsanenātisr̥-

⟨12⟩ ṣṭo bhūtvāsmābhir anumoditaḥ te yūyam evam upalabhyaiṣām ājñā-śrava-

⟨Page 2v⟩

⟨13⟩ ṇa-vidheyā bhūtvā yathocitaṁ bhoga-bhāgam upanayantas sukha⟨ṁ⟩ prativatsyatha⟨.⟩

⟨14⟩ bhaviṣyataś ca bhūmipān anudarśayati|| dānād viśiṣṭam anupālana-ja⟨ṁ⟩ pu-

⟨15⟩ rāṇā{ṁḥ} dharmmeṣu niścita-dhiyaḫ pravadanti dharmmaM|| tasmā⟨d⟩ dvijāya su-vi-

⟨16⟩ śuddha-kula-śrutāya dattāṁ bhuvaṁ bhavatu vo matir eva goptuṁ|| tad bhavadbhi-

⟨17⟩ r apy eṣā dattir anupālayitavyā⟨.⟩ vyāsa-gītāṁś cātra ślokān udāhara-

⟨18⟩ nti|| agner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūryya-sutā⟨ś ca gāvaḥ⟩ ⟨dattās trayas tena bhavanti lokā⟩ ⟨yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyāt⟩

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01